ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [322]  51  Atha  kho  āyasmā  ānando yenāyasmā sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho   āyasmā   ānando   āyasmantaṃ  sārīputtaṃ  etadavoca
kittāvatā  nu  kho  āvuso  sārīputta  bhikkhu  assutañceva  dhammaṃ  suṇāti
sutā   cassa   dhammā   na  sammosaṃ  gacchanti  ye  cassa  dhammā  pubbe
cetasā   samphuṭṭhapubbā   te   ca  samudācaranti  aviññātañca  vijānātīti
āyasmā    kho    ānando    bahussuto    paṭibhātu   āyasmantaññeva
ānandanti   tenahāvuso   sārīputta   dhammaṃ   suṇāhi  sādhukaṃ  manasikarohi
Bhāsissāmīti   evaṃ   āvusoti   kho   āyasmā  sārīputto  āyasmato
ānandassa paccassosi āyasmā ānando etadavoca
     {322.1}  idhāvuso  sārīputta  bhikkhu dhammaṃ pariyāpuṇāti suttaṃ geyyaṃ
veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ  abbhutadhammaṃ  vedallaṃ  [1]-
yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  vitthārena paresaṃ deseti yathāsutaṃ yathāpariyattaṃ
dhammaṃ  vitthārena  paresaṃ  vāceti  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ vitthārena
sajjhāyaṃ   karoti   yathāsutaṃ   yathāpariyattaṃ   dhammaṃ   cetasā  anuvitakketi
anuvicāreti  manasānupekkhati  yasmiṃ  āvāse therā bhikkhū viharanti bahussutā
āgatāgamā   dhammadharā   vinayadharā   mātikādharā  tasmiṃ  āvāse  vassaṃ
upeti   te   kālena   kālaṃ   upasaṅkamitvā  paripucchati  paripañhati  idaṃ
bhante   kathaṃ   imassa   kvatthoti  tassa  te  2-  avivaṭañceva  vivaranti
anuttānīkatañca    uttānīkaronti    anekavihitesu   ca   kaṅkhāṭṭhāniyesu
dhammesu  kaṅkhaṃ  paṭivinodenti  ettāvatā  nu  3-  kho āvuso sārīputta
bhikkhu   assutañceva   dhammaṃ   suṇāti   sutā   cassa  dhammā  na  sammosaṃ
gacchanti   ye   cassa   dhammā   pubbe  cetasā  samphuṭṭhapubbā  te  ca
samudācaranti aviññātañca vijānātīti
     {322.2}   acchariyaṃ  āvuso  abbhutaṃ  āvuso  yāva  subhāsitañcidaṃ
āyasmatā   ānandena   imehi   ca   mayaṃ   chahi   dhammehi  samannāgataṃ
āyasmantaṃ    ānandaṃ    dhārema    āyasmā    hi   ānando   dhammaṃ
pariyāpuṇāti   suttaṃ   geyyaṃ   veyyākaraṇaṃ   gāthaṃ   udānaṃ    itivuttakaṃ
jātakaṃ     abbhutadhammaṃ     vedallaṃ    āyasmā    ānando    yathāsutaṃ
@Footnote: 1 Ma. soti dissati .  2 Po. Ma. te tassa āyasmato .  3 Ma. Yu. nusaddo
@natthi.
Yathāpariyattaṃ   dhammaṃ   vitthārena   paresaṃ   deseti  āyasmā  ānando
yathāsutaṃ   yathāpariyattaṃ   dhammaṃ   vitthārena   paresaṃ   vāceti  āyasmā
ānando  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  vitthārena sajjhāyaṃ karoti āyasmā
ānando  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ  cetasā  anuvitakketi  anuvicāreti
manasānupekkhati   āyasmā   ānando   yasmiṃ   āvāse   therā  bhikkhū
viharanti   bahussutā  āgatāgamā  dhammadharā  vinayadharā  mātikādharā  tasmiṃ
āvāse  vassaṃ  upeti  te āyasmā ānando kālena kālaṃ upasaṅkamitvā
paripucchati    paripañhati    idaṃ   bhante   kathaṃ   imassa   kvatthoti   te
āyasmato     ānandassa     avivaṭañceva    vivaranti    anuttānīkatañca
uttānīkaronti    anekavihitesu   ca   kaṅkhāṭṭhāniyesu   dhammesu   kaṅkhaṃ
paṭivinodentīti.



             The Pali Tipitaka in Roman Character Volume 22 page 403-405. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8491              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8491              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=322&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=302              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=322              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2930              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2930              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]