ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

page409.

[325] 54 Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate. Tena kho pana samayena āyasmā dhammiko jātibhūmiyaṃ āvāsiko hoti sabbaso jātibhūmiyaṃ sattasu āvāsesu . tatra sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati 1- roseti vācāya te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti na saṇṭhanti riñcanti āvāsaṃ. {325.1} Atha kho jātibhūmikānaṃ 2- upāsakānaṃ etadahosi mayaṃ kho bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena atha ca pana 3- āgantukā bhikkhū pakkamanti na saṇṭhanti riñcanti āvāsaṃ ko nu kho hetu ko paccayo yena āgantukā bhikkhū pakkamanti na saṇṭhanti riñcanti āvāsanti. {325.2} Atha kho jātibhūmikānaṃ upāsakānaṃ etadahosi ayaṃ kho āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati roseti vācāya te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti na saṇṭhanti riñcanti āvāsaṃ. Yannūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāmāti . atha kho jātibhūmikā upāsakā yena āyasmā dhammiko tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ pakkamatu bhante āyasmā dhammiko imamhā āvāsā alante idha vāsenāti. @Footnote: 1 Yu. vitudeti . 2 Ma. jātibhūmakānaṃ. aparaṃpi īdisameva . 3 Yu. atha kho pana.

--------------------------------------------------------------------------------------------- page410.

{325.3} Atha kho āyasmā dhammiko tamhā āvāsā aññaṃ āvāsaṃ agamāsi . tatrapi sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati roseti vācāya te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti na saṇṭhanti riñcanti āvāsaṃ . atha kho jātibhūmikānaṃ upāsakānaṃ etadahosi mayaṃ kho bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena atha ca pana āgantukā bhikkhū pakkamanti na saṇṭhanti riñcanti āvāsaṃ ko nu kho hetu ko paccayo yena āgantukā bhikkhū pakkamanti na saṇṭhanti riñcanti āvāsanti. {325.4} Atha kho jātibhūmikānaṃ upāsakānaṃ etadahosi ayaṃ kho āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati roseti vācāya te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti na saṇṭhanti riñcanti āvāsaṃ . yannūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāmāti . atha kho jātibhūmikā upāsakā yena āyasmā dhammiko tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ pakkamatu bhante āyasmā dhammiko imamhāpi āvāsā alante idha vāsenāti . atha kho āyasmā dhammiko tamhāpi āvāsā aññaṃ āvāsaṃ

--------------------------------------------------------------------------------------------- page411.

Agamāsi . tatrapi sudaṃ āyasmā dhammiko āgantuke bhikkhū akkosati paribhāsati vihiṃsati vitudati roseti vācāya te ca āgantukā bhikkhū āyasmatā dhammikena akkosiyamānā paribhāsiyamānā vihesiyamānā vitudiyamānā rosiyamānā vācāya pakkamanti na saṇṭhanti riñcanti āvāsaṃ . atha kho jātibhūmikānaṃ upāsakānaṃ etadahosi mayaṃ kho bhikkhusaṅghaṃ paccupaṭṭhitā cīvarapiṇḍapātasenāsana- gilānapaccayabhesajjaparikkhārena {325.5} atha ca pana āgantukā bhikkhū pakkamanti na saṇṭhanti riñcanti āvāsaṃ ko nu kho hetu ko paccayo yena āgantukā bhikkhū pakkamanti na saṇṭhanti riñcanti āvāsanti . atha kho jātibhūmikānaṃ upāsakānaṃ etadahosi .pe. yannūna mayaṃ āyasmantaṃ dhammikaṃ pabbājeyyāma sabbaso jātibhūmiyaṃ sattahi āvāsehīti . Atha kho jātibhūmikā upāsakā yena āyasmā dhammiko tenupasaṅkamiṃsu upasaṅkamitvā āyasmantaṃ dhammikaṃ etadavocuṃ pakkamatu bhante āyasmā dhammiko sabbaso jātibhūmiyaṃ sattahi āvāsehīti. {325.6} Atha kho āyasmato dhammikassa etadahosi pabbājito khomhi jātibhūmikehi upāsakehi sabbaso jātibhūmiyaṃ sattahi āvāsehi kahaṃ nu khodāni gacchāmīti . atha kho āyasmato dhammikassa etadahosi yannūnāhaṃ yena bhagavā tenupasaṅkameyyanti . atha kho āyasmā dhammiko pattacīvaramādāya yena rājagahaṃ tena pakkāmi anupubbena yena rājagahaṃ gijjhakūṭo pabbato yena bhagavā tenupasaṅkami

--------------------------------------------------------------------------------------------- page412.

Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnaṃ kho āyasmantaṃ dhammikaṃ bhagavā etadavoca handa kuto nu tvaṃ brāhmaṇa dhammika āgacchasīti . pabbājito ahaṃ bhante jātibhūmikehi upāsakehi sabbaso jātibhūmiyaṃ sattahi āvāsehīti . alaṃ brāhmaṇa dhammika kinte iminā yantaṃ tato tato pabbājenti so tvaṃ tato tato pabbājito mameva santike āgacchasi. {325.7} Bhūtapubbaṃ brāhmaṇa dhammika sāmuddikā vāṇijā tīradassiṃ sakuṇaṃ gahetvā nāvāya samuddaṃ ajjhogāhanti te atīradassaniyā 1- nāvāya tīradassiṃ sakuṇaṃ muñcanti so gacchateva puratthimaṃ disaṃ gacchati pacchimaṃ disaṃ gacchati uttaraṃ disaṃ gacchati dakkhiṇaṃ disaṃ gacchati uddhaṃ gacchati anudisaṃ sace so samantā tīraṃ passati tathāgatakova hoti sace pana so samantā tīraṃ na passati tameva nāvaṃ paccāgacchati evameva kho brāhmaṇa dhammika yantaṃ tato tato pabbājenti so tvaṃ tato tato pabbājito mameva santike āgacchasi. {325.8} Bhūtapubbaṃ brāhmaṇa dhammika rañño korabyassa suppatiṭṭho nāma nigrodharājā ahosi pañcasākho sītacchāyo manoramo suppatiṭṭhassa kho pana brāhmaṇa dhammika nigrodharājassa dvādasa yojanāni abhiniveso ahosi pañca yojanāni mūlasantānakānaṃ suppatiṭṭhassa kho @Footnote: 1 Sī. Ma. Yu. atīradakkhiniyā.

--------------------------------------------------------------------------------------------- page413.

Pana brāhmaṇa dhammika nigrodharājassa mahantāni 1- phalāni ahesuṃ seyyathāpi nāma āḷhakathālikā evamassa sādūni phalāni ahesuṃ seyyathāpi nāma khuddamadhuṃ aneḷakaṃ 2- suppatiṭṭhassa kho pana brāhmaṇa dhammika nigrodharājassa ekaṃ khandhaṃ rājā paribhuñjati saddhiṃ itthāgārena ekaṃ khandhaṃ balakāyo paribhuñjati ekaṃ khandhaṃ negamajānapadā paribhuñjanti ekaṃ khandhaṃ samaṇabrāhmaṇā paribhuñjanti ekaṃ khandhaṃ migapakkhino 3- paribhuñjanti suppatiṭṭhassa kho pana brāhmaṇa dhammika nigrodharājassa na koci phalāni rakkhati na ca sudaṃ aññamaññassa phalāni hiṃsanti {325.9} atha kho brāhmaṇa dhammika aññataro puriso suppatiṭṭhassa nigrodharājassa yāvadatthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkāmi atha kho brāhmaṇa dhammika suppatiṭṭhe nigrodharāje adhivatthāya devatāya etadahosi acchariyaṃ vata bho abbhutaṃ vata bho yāva pāpamanusso yatra hi nāma suppatiṭṭhassa nigrodharājassa yāvadatthaṃ phalāni bhakkhitvā sākhaṃ bhañjitvā pakkamissati yannūna suppatiṭṭho nigrodharājā āyatiṃ phalaṃ na dadeyyāti atha kho brāhmaṇa dhammika suppatiṭṭho nigrodharājā āyatiṃ phalaṃ na adāsi 4- atha kho brāhmaṇa dhammika rājā korabyo yena sakko devānamindo tenupasaṅkami upasaṅkamitvā sakkaṃ devānamindaṃ etadavoca yagghe mārisa jāneyyāsi suppatiṭṭho nigrodharājā phalaṃ na detīti atha kho @Footnote: 1 Sī. Ma. Yu. tāva mahantāni . 2 Yu. anīlakaṃ . 3 Po. Ma. migā. Yu. migapakkhiyo. @4 Ma. Yu. nādāsi.

--------------------------------------------------------------------------------------------- page414.

Brāhmaṇa dhammika sakko devānamindo tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāresi 1- yathā bhūsā 2- vātavuṭṭhi āgantvā suppatiṭṭhaṃ nigrodharājaṃ pavattesi 3- ummūlamakāsi atha kho brāhmaṇa dhammika suppatiṭṭhe nigrodharāje adhivatthā devatā dukkhī dummanā assumukhī rudamānā ekamantaṃ aṭṭhāsi {325.10} atha kho brāhmaṇa dhammika sakko devānamindo yena suppatiṭṭhe nigrodharāje adhivatthā devatā tenupasaṅkami upasaṅkamitvā suppatiṭṭhe nigrodharāje adhivatthaṃ devataṃ etadavoca kiṃ nu tvaṃ devate dukkhī dummanā assumukhī rudamānā ekamantaṃ ṭhitāti tathā hi pana me mārisa bhūsā vātavuṭṭhi āgantvā bhavanaṃ pavattesi 3- ummūlamakāsīti api nu tvaṃ devate rukkhadhamme ṭhitā 4- bhūsā vātavuṭṭhi āgantvā bhavanaṃ pavattesi 3- ummūlamakāsīti kathaṃ pana mārisa rukkho rukkhadhamme ṭhito hotīti idha 5- devate rukkhassa mūlaṃ mūlatthikā haranti tacaṃ tacatthikā haranti pattaṃ pattatthikā haranti pupphaṃ pupphatthikā haranti phalaṃ phalatthikā haranti na ca tena devatāya anattamanatā vā anabhinandi vā 6- karaṇīyā evaṃ kho devate rukkho rukkhadhamme ṭhito hotīti aṭṭhitā yeva kho me mārisa rukkhadhamme bhūsā vātavuṭṭhi āgantvā bhavanaṃ pavattesi 3- ummūlamakāsīti sace kho tvaṃ devate rukkhadhamme tiṭṭheyyāsi siyā te bhavanaṃ yathā pureti tiṭṭheyyāmahaṃ 7- mārisa rukkhadhamme hotu me @Footnote: 1 Ma. Yu. abhisaṅkhāsi . 2 Ma. Yu. bhusā. aparaṃpi īdisameva . 3 Sī. yū. pātesi. @4 Ma. Yu. ṭhitāya . 5 Yu. idheva . 6 Sī. anabhiraddhi vā . 7 Ma. Yu. ṭhassāmahaṃ.

--------------------------------------------------------------------------------------------- page415.

Bhavanaṃ yathā pureti {325.11} atha kho brāhmaṇa dhammika sakko devānamindo tathārūpaṃ iddhābhisaṅkhāraṃ abhisaṅkhāri 1- yathā bhūsā vātavuṭṭhi āgantvā suppatiṭṭhaṃ nigrodharājaṃ ussāpeti sacchavīni 2- mūlāni ahesuṃ evameva kho brāhmaṇa dhammika apinu taṃ samaṇadhamme ṭhitaṃ jātibhūmikā upāsakā pabbājesuṃ 3- sabbaso jātibhūmiyaṃ sattahi āvāsehīti kathaṃ pana 4- bhante samaṇo samaṇadhamme ṭhito hotīti idha brāhmaṇa dhammika samaṇo akkosantaṃ na paccakkosati 5- rosantaṃ na paṭirosati bhaṇḍantaṃ na paṭibhaṇḍati evaṃ kho brāhmaṇa dhammika samaṇo samaṇadhamme ṭhito hotīti aṭṭhitaññeva kho maṃ bhante samaṇadhamme jātibhūmikā upāsakā pabbājesuṃ sabbaso jātibhūmiyaṃ sattahi āvāsehīti. {325.12} Bhūtapubbaṃ brāhmaṇa dhammika sunetto nāma satthā ahosi titthakaro kāmesu vītarāgo sunettassa kho pana brāhmaṇa dhammika satthuno anekāni sāvakasatāni ahesuṃ sunetto satthā sāvakānaṃ brahmalokasahabyatāya dhammaṃ desesi ye kho pana brāhmaṇa dhammika sunettassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni na pasādesuṃ te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu ye kho pana brāhmaṇa dhammika sunettassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni pasādesuṃ @Footnote: 1 Ma. Yu. abhisaṅkhāsi . 2 Po. pañcavidhāni . 3 Yu. pabbājeyyuṃ . 4 Po. kho.. @5 Po. paṭikosati.

--------------------------------------------------------------------------------------------- page416.

Te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. {325.13} Bhūtapubbaṃ brāhmaṇa dhammika mūgapakkho nāma satthā ahosi .pe. aranemi nāma satthā ahosi kuddālako nāma satthā ahosi hatthipālo nāma satthā ahosi .pe. jotipālo nāma satthā ahosi titthakaro kāmesu vītarāgo jotipālassa kho pana brāhmaṇa dhammika satthuno anekāni sāvakasatāni ahesuṃ jotipālo satthā sāvakānaṃ brahmalokasahabyatāya dhammaṃ desesi ye kho pana brāhmaṇa dhammika jotipālassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni na pasādesuṃ te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu ye kho pana brāhmaṇa dhammika jotipālassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni pasādesuṃ te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu . taṃ kiṃ maññasi brāhmaṇa dhammika yo ime cha satthāro titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya bahuṃ 1- so apuññaṃ pasaveyyāti. Evaṃ bhante . yo kho brāhmaṇa dhammika ime cha satthāro titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe paduṭṭhacitto akkoseyya paribhāseyya bahuṃ so apuññaṃ pasaveyya yo ekaṃ diṭṭhisampannaṃ puggalaṃ paduṭṭhacitto akkosati paribhāsati ayaṃ tato @Footnote: 1 Po. bahuñca.

--------------------------------------------------------------------------------------------- page417.

Bahutaraṃ apuññaṃ pasavati taṃ kissa hetu nāhaṃ brāhmaṇa dhammika ito bahiddhā evarūpaṃ khantaṃ 1- vadāmi yathā maṃ sabrahmacārīsu tasmā tiha brāhmaṇa dhammika evaṃ sikkhitabbaṃ na no āmasabrahmacārīsu 2- cittāni paduṭṭhāni bhavissantīti evaṃ hi te brāhmaṇa dhammika sikkhitabbanti. Sunetto mūgapakkho ca aranemi ca brāhmaṇo kuddālako ahu satthā hatthipālo ca māṇavo jotipālo ca govindo ahu sattapurohito abhisekā 3- atītaṃse cha satthāro yasassino nirāmagandhā karuṇe vimuttā 4- kāmasaññojanātitā 5- kāmarāgaṃ virājetvā brahmalokūpagā ahu. Ahesuṃ sāvakā tesaṃ anekāni satānipi nirāmagandhā karuṇe vimuttā 4- kāmasaññojanātitā 5- kāmarāgaṃ virājetvā brahmalokūpagā ahu. Yo 6- te isī bāhirake vītarāge samāhite paduṭṭhamanasaṅkappo yo naro paribhāsati bahuñca so pasavati apuññaṃ tādiso naro. Yo cekaṃ diṭṭhisampannaṃ bhikkhuṃ buddhassa sāvakaṃ @Footnote: 1 Ma. Yu. evarūpiṃ khantiṃ . 2 Ma. samasabrahMa.... yu ...sabrahMa... . 3 Ma. Yu. @ahiṃsakā . 4 Ma. karuṇedhimuttā . 5 Ma. Yu. tigā . 6 Ma. Yu. ye.

--------------------------------------------------------------------------------------------- page418.

Paduṭṭhamanasaṅkappo yo naro paribhāsati ayaṃ tato bahutaraṃ apuññaṃ pasave naro. Na sādhurūpaṃ āside 1- diṭṭhiṭṭhānappahāyinaṃ. Sattamo puggalo eso ariyasaṅghassa vuccati avītarāgo kāmesu yassa pañcindriyā mudū saddhā sati ca viriyaṃ 2- samatho ca vipassanā tādisaṃ bhikkhuṃ āsajja pubbeva upahaññati attānaṃ upahatvāna pacchā aññaṃ vihiṃsati. Yo ca rakkheyya attānaṃ akkhato 3- paṇḍito sadāti. Dhammikavaggo pañcamo. Tassuddānaṃ nāgamigasālā iṇaṃ cundaṃ 4- dve va sadiṭṭhikaṃ 5- khemaindriyā ānanda 6- khattiyā appamādena dhammikoti. Paṭhamapaṇṇāsako niṭṭhito. ---------- @Footnote: 1 Ma. Yu. āsīde. 2 Yu. saddhā sati viriyaṇca. 3 Po. akuddho. 4 Yu. cunda. @5 Ma. cundaṃ dve sandiṭṭhikā duve. Yu. sandiṭṭhikaṃ 6 Ma. Yu. khemadhindriya @ānanda.


             The Pali Tipitaka in Roman Character Volume 22 page 409-418. https://84000.org/tipitaka/read/roman_read.php?B=22&A=8607&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=8607&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=325&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=305              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=325              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2984              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2984              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]