ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [328]  57  Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Atha   kho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
āyasmā   ānando   bhagavantaṃ   etadavoca   pūraṇena  bhante  kassapena
chaḷābhijātiyo     paññattā     kaṇhābhijāti     paññattā    nīlābhijāti
paññattā     lohitābhijāti     paññattā     haliddābhijāti    paññattā
sukkābhijāti    paññattā   paramasukkābhijāti   paññattā   tatridaṃ   bhante
pūraṇena   kassapena   kaṇhābhijāti   paññattā  orabbhikā  sokarikā  1-
sākuṇikā    māgavikā    luddā    macchaghātakā    corā   coraghātakā
bandhanāgārikā   ye  vā  panaññepi  keci  kurūrakammantā  tatridaṃ  bhante
pūraṇena   kassapena   nīlābhijāti   paññattā   bhikkhū  kaṇhādhimuttikā  2-
ye  vā  panaññepi  keci  kammavādā  kiriyavādā  tatridaṃ  bhante pūraṇena
kassapena    lohitābhijāti    paññattā   nigaṇṭhā   ekasāṭakā   tatridaṃ
bhante   pūraṇena   kassapena  haliddābhijāti  paññattā  gihī  odātavasanā
@Footnote: 1 Ma. Yu. sūkarikā .  2 Ma. Yu. kaṇḍakavuttikā.
Acelakasāvakā    tatridaṃ    bhante    pūraṇena   kassapena   sukkābhijāti
paññattā   ājīvakā   ājīvakiniyo   tatridaṃ   bhante  pūraṇena  kassapena
paramasukkābhijāti   paññattā   nando   vaccho   kacco   1-   saṅkicco
makkhali   gosālo   pūraṇena   bhante   kassapena   imā   chaḷābhijātiyo
paññattāti.
     {328.1}   Kiṃ   panānanda   pūraṇassa   kassapassa   sabbo  loko
etadabbhanujānāti  imā  chaḷābhijātiyo  paññāpetunti. No hetaṃ bhante.
Seyyathāpi   ānanda   puriso   daḷiddo   assako  anaddhiyo  2-  tassa
akāmakassa  bilaṃ  olabheyyuṃ  3-  idaṃ  te  ambho  purisa maṃsañca khāditabbaṃ
mūlañca   anuppadātabbanti   evameva   kho   ānanda  pūraṇena  kassapena
appaṭiññāya   etesaṃ   samaṇabrāhmaṇānaṃ   imā  chaḷābhijātiyo  paññattā
yathā   taṃ   bālena   abyattena   akhettaññunā   akusalena   ahaṃ  kho
panānanda   chaḷābhijātiyo   paññāpemi   taṃ   suṇāhi   sādhukaṃ  manasikarohi
bhāsissāmīti   .   evaṃ   bhanteti   kho   āyasmā  ānando  bhagavato
paccassosi   .   bhagavā   etadavoca   katamā   cānanda   chaḷābhijātiyo
idhānanda  ekacco  kaṇhābhijātiyo  samāno  kaṇhaṃ  dhammaṃ  abhijāyati  idha
panānanda   ekacco   kaṇhābhijātiyo   samāno   sukkaṃ  dhammaṃ  abhijāyati
idha  panānanda  ekacco  kaṇhābhijātiyo  samāno  akaṇhaṃ  asukkaṃ nibbānaṃ
abhijāyati   idha   panānanda   ekacco   sukkābhijātiyo   samāno  kaṇhaṃ
dhammaṃ   abhijāyati   idha   panānanda   ekacco   sukkābhijātiyo  samāno
@Footnote: 1 Po. kicco. Ma. Yu. kiso .  2 Ma. anāḷhiko. Yu. anāḷiko.
@3 Ma. Yu. olaggeyyuṃ.
Sukkaṃ    dhammaṃ   abhijāyati   idha   panānanda   ekacco   sukkābhijātiyo
samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
     {328.2}   Kathañcānanda   kaṇhābhijātiyo   samāno   kaṇhaṃ  dhammaṃ
abhijāyati   idhānanda   ekacco   nīce   kule  paccājāto  1-  hoti
caṇḍālakule   vā   nesādakule   vā  veṇakule  2-  vā  rathakārakule
vā   pukkusakule   vā   daḷidde  appannapānabhojane  kasiravuttike  yattha
kasirena   ghāsacchādo   labbhati   so   ca   hoti   dubbaṇṇo  duddasiko
okoṭimako  bahvābādho  kāṇo  vā  kuṇī  vā  khañjo vā pakkhahato vā
na   lābhī   annassa   pānassa   vatthassa   yānassa  mālāgandhavilepanassa
seyyāvasathapadīpeyyassa   so   kāyena  duccaritaṃ  carati  vācāya  duccaritaṃ
carati   manasā   duccaritaṃ  carati  so  kāyena  duccaritaṃ  caritvā  vācāya
duccaritaṃ   caritvā  manasā  duccaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā
apāyaṃ    duggatiṃ    vinipātaṃ   nirayaṃ   upapajjati   evaṃ   kho   ānanda
kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.
     {328.3}   Kathañcānanda   kaṇhābhijātiyo   samāno   sukkaṃ  dhammaṃ
abhijāyati  idhānanda  ekacco  nīce  kule  paccājāto hoti caṇḍālakule
vā  .pe.  seyyāvasathapadīpeyyassa  so  kāyena  sucaritaṃ  carati  vācāya
sucaritaṃ  carati  manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā vācāya sucaritaṃ
caritvā  manasā  sucaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā  sugatiṃ saggaṃ
lokaṃ  upapajjati  evaṃ  kho  ānanda  kaṇhābhijātiyo  samāno  sukkaṃ dhammaṃ
abhijāyati   .   kathañcānanda   kaṇhābhijātiyo   samāno   akaṇhaṃ  asukkaṃ
@Footnote: 1 Po. pacchājāto. aparaṃpi īdisameva .  2 Ma. venakule.
Nibbānaṃ   abhijāyati  idhānanda  ekacco  nīce  kule  paccājāto  hoti
caṇḍālakule  vā  .pe.  so  ca  hoti  dubbaṇṇo  duddasiko okoṭimako
so  kesamassuṃ  ohāretvā  kāsāyāni  vatthāni acchādetvā agārasmā
anagāriyaṃ   pabbajjati  1-  so  evaṃ  pabbajito  samāno  pañca  nīvaraṇe
pahāya   cetaso  upakkilese  paññāya  dubbalīkaraṇe  catūsu  satipaṭṭhānesu
sūpaṭṭhitacitto   satta   bojjhaṅge   yathābhūtaṃ   bhāvetvā  akaṇhaṃ  asukkaṃ
nibbānaṃ    abhijāyati   evaṃ   kho   ānanda   kaṇhābhijātiyo   samāno
akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati.
     {328.4}     Kathañcānanda    sukkābhijātiyo    samāno    kaṇhaṃ
dhammaṃ   abhijāyati   idhānanda  ekacco  ucce  kule  paccājāto  hoti
khattiyamahāsālakule   vā   brāhmaṇamahāsālakule  vā  gahapatimahāsālakule
vā   addhe   mahaddhane   mahābhoge  pahūtajātarūparajate  pahūtavittūpakaraṇe
pahūtadhanadhaññe   so   ca   hoti  abhirūpo  dassanīyo  pāsādiko  paramāya
vaṇṇapokkharatāya    samannāgato    lābhī    annassa   pānassa   vatthassa
yānassa    mālāgandhavilepanassa   seyyāvasathapadīpeyyassa   so   kāyena
duccaritaṃ  carati  vācāya  duccaritaṃ  carati  manasā  duccaritaṃ carati so kāyena
duccaritaṃ   caritvā   vācāya  duccaritaṃ  caritvā  manasā  duccaritaṃ  caritvā
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjati
evaṃ kho ānanda sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati.
     {328.5}   Kathañcānanda   sukkābhijātiyo   samāno   sukkaṃ  dhammaṃ
abhijāyati    idhānanda   ekacco   ucce   kule   paccājāto   hoti
@Footnote: 1 Ma. Yu. pabbajati.
Khattiyamahāsālakule   vā   .pe.   seyyāvasathapadīpeyyassa  so  kāyena
sucaritaṃ  carati  vācāya  sucaritaṃ  carati  manasā  sucaritaṃ  carati  so  kāyena
sucaritaṃ   caritvā   vācāya   sucaritaṃ   caritvā   manasā  sucaritaṃ  caritvā
kāyassa   bhedā   parammaraṇā   sugatiṃ  saggaṃ  lokaṃ  upapajjati  evaṃ  kho
ānanda sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati.
     {328.6}   Kathañcānanda   sukkābhijātiyo  samāno  akaṇhaṃ  asukkaṃ
nibbānaṃ  abhijāyati  idhānanda  ekacco  ucce  kule  paccājāto  hoti
khattiyamahāsālakule   vā   brāhmaṇamahāsālakule  vā  gahapatimahāsālakule
vā   addhe   mahaddhane   mahābhoge  pahūtajātarūparajate  pahūtavittūpakaraṇe
pahūtadhanadhaññe   so   ca   hoti  abhirūpo  dassanīyo  pāsādiko  paramāya
vaṇṇapokkharatāya    samannāgato    lābhī    annassa   pānassa   vatthassa
yānassa   mālāgandhavilepanassa   seyyāvasathapadīpeyyassa   so   kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajjati  so  evaṃ  pabbajito  samāno  pañca  nīvaraṇe  pahāya  cetaso
upakkilese      paññāya      dubbalīkaraṇe     catūsu     satipaṭṭhānesu
sūpaṭṭhitacitto   satta   bojjhaṅge   yathābhūtaṃ   bhāvetvā  akaṇhaṃ  asukkaṃ
nibbānaṃ   abhijāyati  evaṃ  kho  ānanda  sukkābhijātiyo  samāno  akaṇhaṃ
asukkaṃ nibbānaṃ abhijāyati. Imā kho ānanda chaḷābhijātiyoti.



             The Pali Tipitaka in Roman Character Volume 22 page 429-433. https://84000.org/tipitaka/read/roman_read.php?B=22&A=9034              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=9034              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=328&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=308              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=328              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3132              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3132              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]