ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [328]  57  Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Atha   kho  āyasmā  ānando  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho
āyasmā   ānando   bhagavantaṃ   etadavoca   pūraṇena  bhante  kassapena
chaḷābhijātiyo     paññattā     kaṇhābhijāti     paññattā    nīlābhijāti
paññattā     lohitābhijāti     paññattā     haliddābhijāti    paññattā
sukkābhijāti    paññattā   paramasukkābhijāti   paññattā   tatridaṃ   bhante
pūraṇena   kassapena   kaṇhābhijāti   paññattā  orabbhikā  sokarikā  1-
sākuṇikā    māgavikā    luddā    macchaghātakā    corā   coraghātakā
bandhanāgārikā   ye  vā  panaññepi  keci  kurūrakammantā  tatridaṃ  bhante
pūraṇena   kassapena   nīlābhijāti   paññattā   bhikkhū  kaṇhādhimuttikā  2-
ye  vā  panaññepi  keci  kammavādā  kiriyavādā  tatridaṃ  bhante pūraṇena
kassapena    lohitābhijāti    paññattā   nigaṇṭhā   ekasāṭakā   tatridaṃ
bhante   pūraṇena   kassapena  haliddābhijāti  paññattā  gihī  odātavasanā
@Footnote: 1 Ma. Yu. sūkarikā .  2 Ma. Yu. kaṇḍakavuttikā.

--------------------------------------------------------------------------------------------- page430.

Acelakasāvakā tatridaṃ bhante pūraṇena kassapena sukkābhijāti paññattā ājīvakā ājīvakiniyo tatridaṃ bhante pūraṇena kassapena paramasukkābhijāti paññattā nando vaccho kacco 1- saṅkicco makkhali gosālo pūraṇena bhante kassapena imā chaḷābhijātiyo paññattāti. {328.1} Kiṃ panānanda pūraṇassa kassapassa sabbo loko etadabbhanujānāti imā chaḷābhijātiyo paññāpetunti. No hetaṃ bhante. Seyyathāpi ānanda puriso daḷiddo assako anaddhiyo 2- tassa akāmakassa bilaṃ olabheyyuṃ 3- idaṃ te ambho purisa maṃsañca khāditabbaṃ mūlañca anuppadātabbanti evameva kho ānanda pūraṇena kassapena appaṭiññāya etesaṃ samaṇabrāhmaṇānaṃ imā chaḷābhijātiyo paññattā yathā taṃ bālena abyattena akhettaññunā akusalena ahaṃ kho panānanda chaḷābhijātiyo paññāpemi taṃ suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho āyasmā ānando bhagavato paccassosi . bhagavā etadavoca katamā cānanda chaḷābhijātiyo idhānanda ekacco kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati idha panānanda ekacco kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati idha panānanda ekacco kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati idha panānanda ekacco sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati idha panānanda ekacco sukkābhijātiyo samāno @Footnote: 1 Po. kicco. Ma. Yu. kiso . 2 Ma. anāḷhiko. Yu. anāḷiko. @3 Ma. Yu. olaggeyyuṃ.

--------------------------------------------------------------------------------------------- page431.

Sukkaṃ dhammaṃ abhijāyati idha panānanda ekacco sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. {328.2} Kathañcānanda kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati idhānanda ekacco nīce kule paccājāto 1- hoti caṇḍālakule vā nesādakule vā veṇakule 2- vā rathakārakule vā pukkusakule vā daḷidde appannapānabhojane kasiravuttike yattha kasirena ghāsacchādo labbhati so ca hoti dubbaṇṇo duddasiko okoṭimako bahvābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā na lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho ānanda kaṇhābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati. {328.3} Kathañcānanda kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati idhānanda ekacco nīce kule paccājāto hoti caṇḍālakule vā .pe. seyyāvasathapadīpeyyassa so kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho ānanda kaṇhābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati . kathañcānanda kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ @Footnote: 1 Po. pacchājāto. aparaṃpi īdisameva . 2 Ma. venakule.

--------------------------------------------------------------------------------------------- page432.

Nibbānaṃ abhijāyati idhānanda ekacco nīce kule paccājāto hoti caṇḍālakule vā .pe. so ca hoti dubbaṇṇo duddasiko okoṭimako so kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjati 1- so evaṃ pabbajito samāno pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu sūpaṭṭhitacitto satta bojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati evaṃ kho ānanda kaṇhābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. {328.4} Kathañcānanda sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati idhānanda ekacco ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā addhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati evaṃ kho ānanda sukkābhijātiyo samāno kaṇhaṃ dhammaṃ abhijāyati. {328.5} Kathañcānanda sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati idhānanda ekacco ucce kule paccājāto hoti @Footnote: 1 Ma. Yu. pabbajati.

--------------------------------------------------------------------------------------------- page433.

Khattiyamahāsālakule vā .pe. seyyāvasathapadīpeyyassa so kāyena sucaritaṃ carati vācāya sucaritaṃ carati manasā sucaritaṃ carati so kāyena sucaritaṃ caritvā vācāya sucaritaṃ caritvā manasā sucaritaṃ caritvā kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjati evaṃ kho ānanda sukkābhijātiyo samāno sukkaṃ dhammaṃ abhijāyati. {328.6} Kathañcānanda sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati idhānanda ekacco ucce kule paccājāto hoti khattiyamahāsālakule vā brāhmaṇamahāsālakule vā gahapatimahāsālakule vā addhe mahaddhane mahābhoge pahūtajātarūparajate pahūtavittūpakaraṇe pahūtadhanadhaññe so ca hoti abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato lābhī annassa pānassa vatthassa yānassa mālāgandhavilepanassa seyyāvasathapadīpeyyassa so kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajjati so evaṃ pabbajito samāno pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe catūsu satipaṭṭhānesu sūpaṭṭhitacitto satta bojjhaṅge yathābhūtaṃ bhāvetvā akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati evaṃ kho ānanda sukkābhijātiyo samāno akaṇhaṃ asukkaṃ nibbānaṃ abhijāyati. Imā kho ānanda chaḷābhijātiyoti.


             The Pali Tipitaka in Roman Character Volume 22 page 429-433. https://84000.org/tipitaka/read/roman_read.php?B=22&A=9034&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=9034&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=328&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=308              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=328              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3132              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3132              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]