ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [332]  61  Ekaṃ  2-  samayaṃ  bhagavā  bārāṇasiyaṃ viharati isipatane
migadāye   .   tena   kho   pana  samayena  sambahulānaṃ  therānaṃ  bhikkhūnaṃ
pacchābhattaṃ      piṇḍapātapaṭikkantānaṃ      maṇḍalamāḷe      sannisinnānaṃ
sannipatitānaṃ   ayamantarā   kathā   udapādi   vuttamidaṃ   āvuso  bhagavatā
parāyane metteyyapañhe
         yo ubhante 3- viditvāna     majjhe mantā na limpati
         taṃ brūmi mahāpuriso 4-        sodha sibbanimaccagāti 5-.
     {332.1}  Katamo  nu kho āvuso eko anto katamo dutiyo anto
kiṃ majjhe kā sibbanīti.
     {332.2}  Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca phasso
kho   āvuso   eko  anto  phassasamudayo  dutiyo  anto  phassanirodho
majjhe    taṇhā   sibbanī   taṇhā   hi   naṃ   sibbati   tassa   tasseva
@Footnote: 1 Po. viharati .  2 Po. Ma. Yu. purato evaṃ me sutanti dissati .  3 Po. ubho
@ante. Ma. ubhonte .  4 Ma. Yu. mahāpurisoti .  5 Ma. sibbini ....

--------------------------------------------------------------------------------------------- page447.

Bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti. {332.3} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca atītaṃ kho āvuso eko anto anāgataṃ dutiyo anto paccuppannaṃ majjhe taṇhā sibbanī 1- taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti. {332.4} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca sukhā āvuso vedanā eko anto dukkhā vedanā dutiyo anto adukkhamasukhā vedanā majjhe taṇhā sibbanī taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti. {332.5} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca nāmaṃ kho āvuso eko anto rūpaṃ dutiyo anto viññāṇaṃ majjhe taṇhā sibbanī taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti @Footnote: 1 Ma. sibbini.

--------------------------------------------------------------------------------------------- page448.

Pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti. {332.6} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca cha kho āvuso ajjhattikāni āyatanāni eko anto cha bāhirāni āyatanāni dutiyo anto viññāṇaṃ majjhe taṇhā sibbanī taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti. {332.7} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca sakkāyo kho āvuso eko anto sakkāyasamudayo dutiyo anto sakkāyanirodho majjhe taṇhā sibbanī taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā ettāvatā kho āvuso bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti. {332.8} Evaṃ vutte aññataro bhikkhu there bhikkhū etadavoca byākataṃ kho āvuso amhehi sabbeheva yathāsakaṃ paṭibhāṇaṃ āyāmāvuso yena bhagavā tenupasaṅkamissāma upasaṅkamitvā bhagavato etamatthaṃ ārocessāma yathā no bhagavā byākarissati tathā naṃ dhāreyyāmāti 1- @Footnote: 1 Ma. dhāressāmāti.

--------------------------------------------------------------------------------------------- page449.

Evamāvusoti kho therā bhikkhū tassa bhikkhuno paccassosuṃ . Atha kho therā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu ekamantaṃ nisinnā kho therā bhikkhū yāvatako ahosi sabbeheva saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesuṃ kassa nukho bhante subhāsitanti . Sabbesaṃ vo bhikkhave subhāsitaṃ pariyāyena apica yaṃ mayā sandhāya bhāsitaṃ parāyane metteyyapañhe yo ubhante viditvāna majjhe mantā na limpati taṃ brūmi mahāpuriso sodha sibbanimaccagāti. {332.9} Taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti. Evaṃ bhanteti kho therā bhikkhū bhagavato paccassosuṃ . bhagavā etadavoca phasso kho bhikkhave eko anto phassasamudayo dutiyo anto phassanirodho majjhe taṇhā sibbanī taṇhā hi naṃ sibbati tassa tasseva bhavassa abhinibbattiyā ettāvatā kho bhikkhave bhikkhu abhiññeyyaṃ abhijānāti pariññeyyaṃ parijānāti abhiññeyyaṃ abhijānanto pariññeyyaṃ parijānanto diṭṭheva dhamme dukkhassantakaro hotīti.


             The Pali Tipitaka in Roman Character Volume 22 page 446-449. https://84000.org/tipitaka/read/roman_read.php?B=22&A=9408&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=9408&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=332&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=312              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=332              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3286              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3286              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]