ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā

     [340]   69  Atha  kho  aññatarā  devatā  abhikkantāya  rattiyā
abhikkantavaṇṇanā    kevalakappaṃ   jetavanaṃ   obhāsetvā   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ   ṭhitā  kho  sā  devatā  bhagavantaṃ  etadavoca  chayime  bhante
dhammā   bhikkhuno   aparihānāya   saṃvattanti   katame   cha   satthugāravatā
dhammagāravatā       saṅghagāravatā      sikkhāgāravatā      sovacassatā
kalyāṇamittatā   ime   kho   bhante   cha  dhammā  bhikkhuno  aparihānāya
saṃvattantīti  .  idamavoca  sā  devatā  .  samanuñño  satthā  ahosi .
Atha   kho  sā  devatā  samanuñño  me  satthāti  bhagavantaṃ  abhivādetvā
padakkhiṇaṃ katvā tatthevantaradhāyi.
     {340.1}  Atha  kho bhagavā tassā rattiyā accayena bhikkhū āmantesi

--------------------------------------------------------------------------------------------- page474.

Imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca chayime bhante dhammā bhikkhuno aparihānāya saṃvattanti katame cha satthugāravatā dhammagāravatā saṅghagāravatā sikkhāgāravatā sovacassatā kalyāṇamittatā ime kho bhante cha dhammā bhikkhuno aparihānāya saṃvattantīti . idamavoca bhikkhave sā devatā idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. {340.2} Evaṃ vutte āyasmā sārīputto bhagavantaṃ abhivādetvā etadavoca imassa kho ahaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmi idha bhante bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena attanā ca dhammagāravo hoti .pe. saṅghagāravo hoti .. sikkhāgāravo .. Hoti ... suvaco hoti .pe. kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena imassa kho ahaṃ bhante

--------------------------------------------------------------------------------------------- page475.

Bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāmīti. {340.3} Sādhu sādhu sārīputta sādhu kho tvaṃ sārīputta imassa mayā saṅkhittena bhāsitassa evaṃ vitthārena atthaṃ ājānāsi idha sārīputta bhikkhu attanā ca satthugāravo hoti satthugāravatāya ca vaṇṇavādī ye caññe bhikkhū na satthugāravā te ca satthugāravatāya samādapeti ye caññe bhikkhū satthugāravā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena attanā ca dhammagāravo hoti .pe. saṅghagāravo hoti ... Sikkhāgāravo hoti ... suvaco hoti .pe. kalyāṇamitto hoti kalyāṇamittatāya ca vaṇṇavādī ye caññe bhikkhū na kalyāṇamittā te ca kalyāṇamittatāya samādapeti ye caññe bhikkhū kalyāṇamittā tesañca vaṇṇaṃ bhaṇati bhūtaṃ tacchaṃ kālena imassa kho sārīputta mayā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabboti.


             The Pali Tipitaka in Roman Character Volume 22 page 473-475. https://84000.org/tipitaka/read/roman_read.php?B=22&A=9985&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=22&A=9985&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=340&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=22&siri=320              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=340              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3423              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3423              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]