ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                      Vaggo pañcamo
     [281]  77  Rāgassa  bhikkhave  abhiññāya nava dhammā bhāvetabbā.
Katame    nava    asubhasaññā    maraṇasaññā    āhāre    paṭikkūlasaññā
sabbaloke   anabhiratasaññā  2-  aniccasaññā  anicce  dukkhasaññā  dukkhe
anattasaññā   pahānasaññā   virāgasaññā  .  rāgassa  bhikkhave  abhiññāya
ime nava dhammā bhāvetabbāti.
     [282]  78  Rāgassa  bhikkhave  abhiññāya nava dhammā bhāvetabbā.
@Footnote: 1 Ma. yatheva satipaṭṭhānā         padhānā caturopi ca
@     cattāro iddhipādā ca      tatheva sampayojayeti.
@2 Ma. anabhiratisaññā.
Katame    nava    paṭhamajjhānaṃ    dutiyajjhānaṃ    tatiyajjhānaṃ    catutthajjhānaṃ
ākāsānañcāyatanaṃ          viññāṇañcāyatanaṃ          ākiñcaññāyatanaṃ
nevasaññānāsaññāyatanaṃ       saññāvedayitanirodho      .      rāgassa
bhikkhave abhiññāya ime nava dhammā bhāvetabbā.
     [283]   79   Rāgassa  bhikkhave  pariññāya  parikkhayāya  pahānāya
khayāya   vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  nava
dhammā   bhāvetabbā  .  dosassa  mohassa  kodhassa  upanāhassa  makkhassa
palāsassa  issāya  macchariyassa  māyāya  sātheyyassa  thambhassa  sārambhassa
mānassa   atimānassa   madassa  pamādassa  abhiññāya  pariññāya  parikkhayāya
pahānāya  khayāya  vayāya  virāgāya  nirodhāya  cāgāya paṭinissaggāya ime
nava  dhammā  bhāvetabbāti  .  idamavoca  bhagavā  .  attamanā  te bhikkhū
bhagavato bhāsitaṃ abhinandunti  1-.
                    Navakanipāto samatto.
                    --------------
@Footnote: 1 Ma. idamavoca .pe. abhinandunti ime pāṭhā natthi.


             The Pali Tipitaka in Roman Character Volume 23 page 486-487. https://84000.org/tipitaka/read/roman_read.php?B=23&A=10233              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=10233              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=281&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=238              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=281              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]