ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [47]  Athakho  jānussoṇī  1-  brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  jānussoṇī
brāhmaṇo   bhagavantaṃ   etadavoca   bhavampi   no   gotamo   brahmacārī
paṭijānātīti   .  yañhi  taṃ  brāhmaṇa  sammā  vadamāno  vadeyya  akhaṇḍaṃ
acchiddaṃ    asabalaṃ   akammāsaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   caratīti
@Footnote: 1 Ma. jāṇussoṇi. evamuparipi.
Mameva   taṃ   brāhmaṇa   sammā   vadamāno   vadeyya  ahañhi  brāhmaṇa
akhaṇḍaṃ    acchiddaṃ   asabalaṃ   akammāsaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ
carāmīti   .   kiṃ   pana   bho   gotama  brahmacariyassa  khaṇḍampi  chiddampi
sabalampi kammāsampīti.
     {47.1}   Idha  brāhmaṇa  ekacco  samaṇo  vā  brāhmaṇo  vā
sammā   brahmacārī   paṭijānamāno   naheva   kho   mātugāmena   saddhiṃ
dvayandvayasamāpattiṃ      samāpajjati      apica     kho     mātugāmassa
ucchādanaṃ   parimaddanaṃ   nhāpanaṃ   sambāhanaṃ  sādiyati  so  taṃ  assādeti
taṃ   nikāmeti   tena   ca   vittiṃ   āpajjati   idampi   kho  brāhmaṇa
brahmacariyassa     khaṇḍampi     chiddampi    sabalampi    kammāsampi    ayaṃ
vuccati   brāhmaṇa   aparisuddhaṃ   brahmacariyaṃ   carati   saññutto  methunena
saññogena  na  parimuccati  jātiyā  jarāmaraṇena  1-  sokehi  paridevehi
dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi.
     {47.2}  Puna  caparaṃ  brāhmaṇa  idhekacco  samaṇo  vā brāhmaṇo
vā   sammā   brahmacārī  paṭijānamāno  naheva  kho  mātugāmena  saddhiṃ
dvayandvayasamāpattiṃ     samāpajjati     napi     mātugāmassa    ucchādanaṃ
parimaddanaṃ    nhāpanaṃ    sambāhanaṃ   sādiyati   apica   kho   mātugāmena
saddhiṃ    sañjagghati    saṃkīḷati    saṃkeḷāyati   .pe.   napi   mātugāmena
saddhiṃ    sañjagghati    saṃkīḷati    saṃkeḷāyati    apica   kho   mātugāmassa
cakkhunā    cakkhuṃ   upanijjhāyati   pekkhati   napi   mātugāmassa   cakkhunā
cakkhuṃ    upanijjhāyati    pekkhati    apica    kho    mātugāmassa   saddaṃ
@Footnote: 1 Ma. jarāya maraṇena. evamuparipi.
Suṇāti   tirokuḍḍaṃ  vā  tiropākāraṃ  vā  hasantiyā  vā  bhaṇantiyā  vā
gāyantiyā   vā   rodantiyā   vā   napi   mātugāmassa   saddaṃ  suṇāti
tirokuḍḍaṃ   vā   tiropākāraṃ   vā   hasantiyā   vā   bhaṇantiyā   vā
gāyantiyā   vā   rodantiyā   vā   apica  kho  yānissa  tāni  pubbe
mātugāmena   saddhiṃ   hasitalapitakīḷitāni   tāni   anussarati   napi  yānissa
tāni   pubbe   mātugāmena   saddhiṃ   hasitalapitakīḷitāni   tāni  anussarati
apica   kho   passati   gahapatiṃ   vā  gahapatiputtaṃ  vā  pañcahi  kāmaguṇehi
samappitaṃ    samaṅgībhūtaṃ    paricārayamānaṃ    napi    passati    gahapatiṃ   vā
gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ
     {47.3}  apica  kho  aññataraṃ  devanikāyaṃ  paṇidhāya brahmacariyaṃ carati
imināhaṃ  sīlena  vā  vatena  vā  tapena  vā  brahmacariyena  vā devo
vā   bhavissāmi   devaññataro   vāti  so  taṃ  assādeti  taṃ  nikāmeti
tena   ca   vittiṃ   āpajjati   idampi   kho   brāhmaṇa   brahmacariyassa
khaṇḍampi    chiddampi    sabalampi    kammāsampi   ayaṃ   vuccati   brāhmaṇa
aparisuddhaṃ    brahmacariyaṃ   carati   saññutto   methunena   saññogena   na
parimuccati    jātiyā    jarāmaraṇena    sokehi    paridevehi   dukkhehi
domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi.
     {47.4}     Yāvakīvañcāhaṃ     brāhmaṇa     imesaṃ     sattannaṃ
methunasaññogānaṃ      aññataraṃ     methunasaññogaṃ     attani     appahīnaṃ
samanupassiṃ    neva   tāvāhaṃ   brāhmaṇa   sadevake   loke   samārake
sabrahmake       sassamaṇabrāhmaṇiyā       pajāya       sadevamanussāya
Anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ
     {47.5}  yato  ca kho ahaṃ brāhmaṇa imesaṃ sattannaṃ methunasaññogānaṃ
aññataraṃ    methunasaññogaṃ    attani    appahīnaṃ   na   samanupassiṃ   athāhaṃ
brāhmaṇa   sadevake   loke   samārake  sabrahmake  sassamaṇabrāhmaṇiyā
pajāya   sadevamanussāya   anuttaraṃ  sammāsambodhiṃ  abhisambuddho  paccaññāsiṃ
ñāṇañca   pana   me   dassanaṃ  udapādi  akuppā  me  vimutti  ayamantimā
jāti   natthidāni   punabbhavoti   .  evaṃ  vutte  jānussoṇī  brāhmaṇo
bhagavantaṃ   etadavoca   abhikkantaṃ   bho  gotama  .pe.  upāsakaṃ  maṃ  bhavaṃ
gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 23 page 55-58. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1173              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1173              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=47&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=47              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4114              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4114              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]