ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [47]  Athakho  jānussoṇī  1-  brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho  jānussoṇī
brāhmaṇo   bhagavantaṃ   etadavoca   bhavampi   no   gotamo   brahmacārī
paṭijānātīti   .  yañhi  taṃ  brāhmaṇa  sammā  vadamāno  vadeyya  akhaṇḍaṃ
acchiddaṃ    asabalaṃ   akammāsaṃ   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   caratīti
@Footnote: 1 Ma. jāṇussoṇi. evamuparipi.

--------------------------------------------------------------------------------------------- page56.

Mameva taṃ brāhmaṇa sammā vadamāno vadeyya ahañhi brāhmaṇa akhaṇḍaṃ acchiddaṃ asabalaṃ akammāsaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carāmīti . kiṃ pana bho gotama brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampīti. {47.1} Idha brāhmaṇa ekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno naheva kho mātugāmena saddhiṃ dvayandvayasamāpattiṃ samāpajjati apica kho mātugāmassa ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ sādiyati so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjati idampi kho brāhmaṇa brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi ayaṃ vuccati brāhmaṇa aparisuddhaṃ brahmacariyaṃ carati saññutto methunena saññogena na parimuccati jātiyā jarāmaraṇena 1- sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. {47.2} Puna caparaṃ brāhmaṇa idhekacco samaṇo vā brāhmaṇo vā sammā brahmacārī paṭijānamāno naheva kho mātugāmena saddhiṃ dvayandvayasamāpattiṃ samāpajjati napi mātugāmassa ucchādanaṃ parimaddanaṃ nhāpanaṃ sambāhanaṃ sādiyati apica kho mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkeḷāyati .pe. napi mātugāmena saddhiṃ sañjagghati saṃkīḷati saṃkeḷāyati apica kho mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati napi mātugāmassa cakkhunā cakkhuṃ upanijjhāyati pekkhati apica kho mātugāmassa saddaṃ @Footnote: 1 Ma. jarāya maraṇena. evamuparipi.

--------------------------------------------------------------------------------------------- page57.

Suṇāti tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā napi mātugāmassa saddaṃ suṇāti tirokuḍḍaṃ vā tiropākāraṃ vā hasantiyā vā bhaṇantiyā vā gāyantiyā vā rodantiyā vā apica kho yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tāni anussarati napi yānissa tāni pubbe mātugāmena saddhiṃ hasitalapitakīḷitāni tāni anussarati apica kho passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ napi passati gahapatiṃ vā gahapatiputtaṃ vā pañcahi kāmaguṇehi samappitaṃ samaṅgībhūtaṃ paricārayamānaṃ {47.3} apica kho aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti so taṃ assādeti taṃ nikāmeti tena ca vittiṃ āpajjati idampi kho brāhmaṇa brahmacariyassa khaṇḍampi chiddampi sabalampi kammāsampi ayaṃ vuccati brāhmaṇa aparisuddhaṃ brahmacariyaṃ carati saññutto methunena saññogena na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. {47.4} Yāvakīvañcāhaṃ brāhmaṇa imesaṃ sattannaṃ methunasaññogānaṃ aññataraṃ methunasaññogaṃ attani appahīnaṃ samanupassiṃ neva tāvāhaṃ brāhmaṇa sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya

--------------------------------------------------------------------------------------------- page58.

Anuttaraṃ sammāsambodhiṃ abhisambuddho 1- paccaññāsiṃ {47.5} yato ca kho ahaṃ brāhmaṇa imesaṃ sattannaṃ methunasaññogānaṃ aññataraṃ methunasaññogaṃ attani appahīnaṃ na samanupassiṃ athāhaṃ brāhmaṇa sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṃ sammāsambodhiṃ abhisambuddho paccaññāsiṃ ñāṇañca pana me dassanaṃ udapādi akuppā me vimutti ayamantimā jāti natthidāni punabbhavoti . evaṃ vutte jānussoṇī brāhmaṇo bhagavantaṃ etadavoca abhikkantaṃ bho gotama .pe. upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.


             The Pali Tipitaka in Roman Character Volume 23 page 55-58. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1173&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1173&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=47&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=47              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=47              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4114              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4114              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]