ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [7]  Atha  kho  uggo  rājamahāmatto  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā  bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi  ekamantaṃ  nisinno
kho  uggo  rājamahāmatto  bhagavantaṃ  etadavoca  acchariyaṃ  bhante  abbhutaṃ
bhante   yāva  aḍḍhocāyaṃ  bhante  migāro  rohaṇeyyo  yāva  mahaddhano
yāva  mahābhogoti  .  kiñca  1-  aḍḍho panugga migāro rohaṇeyyo kiñca
mahaddhano  kiñca  mahābhogoti  .  sataṃ  bhante  sahassāni 2- hiraññassa ko
pana   vādo  rūpiyassāti  .  atthi  kho  etaṃ  ugga  dhanaṃ  netaṃ  natthīti
@Footnote: 1 Ma. kīva .   2 Sī. sahassānaṃ. Ma. satasahassānaṃ.

--------------------------------------------------------------------------------------------- page7.

Vadāmi tañca kho etaṃ ugga dhanaṃ sādhāraṇaṃ agginā udakena rājūhi corehi appiyehi dāyādehi . satta kho imāni ugga dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehi. Katamāni satta saddhādhanaṃ sīladhanaṃ hirīdhanaṃ ottappadhanaṃ sutadhanaṃ cāgadhanaṃ paññādhanaṃ imāni kho ugga satta dhanāni asādhāraṇāni agginā udakena rājūhi corehi appiyehi dāyādehīti. Saddhādhanaṃ sīladhanaṃ hirī ottappiyaṃ dhanaṃ sutadhanañca cāgo ca paññā ve sattamaṃ dhanaṃ yassa etā dhanā atthi itthiyā purisassa vā sa ve mahaddhano loke ajeyyo devamānuse. Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhānasāsananti.


             The Pali Tipitaka in Roman Character Volume 23 page 6-7. https://84000.org/tipitaka/read/roman_read.php?B=23&A=121&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=121&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=7&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=7              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=7              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3558              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3558              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]