ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [48]   Saññogavisaññogaṃ   vo  bhikkhave  dhammapariyāyaṃ  desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te    bhikkhū   bhagavato   paccassosuṃ   .   bhagavā   etadavoca   katamo
ca bhikkhave saññogavisaññogo 2- dhammapariyāyo
     {48.1}    itthī    bhikkhave   ajjhattaṃ   itthindriyaṃ   manasikaroti
itthīkuttaṃ      itthākappaṃ      itthīvidhaṃ     itthicchandaṃ     itthissaraṃ
itthālaṅkāraṃ   sā   tattha   rajjati   tatrābhiramati   sā   tattha  rattā
tatrābhiratā      bahiddhā      purisindriyaṃ     manasikaroti     purisakuttaṃ
purisākappaṃ      purisavidhaṃ     purisacchandaṃ     purisassaraṃ     purisālaṅkāraṃ
sā  tattha  rajjati  tatrābhiramati  sā  tattha  rattā  tatrābhiratā  bahiddhā
saññogaṃ    ākaṅkhati    yañcassā    saññogapaccayā    uppajjati    sukhaṃ
@Footnote: 1 Ma. abhisambuddhoti. evamuparipi .   2 Ma. saṃyogo visaṃyogo. evamuparipi.
Somanassaṃ   tañca  ākaṅkhati  itthatte  bhikkhave  abhiratā  sattā  purisesu
saññogaṃ gatā evaṃ kho bhikkhave itthī itthattaṃ nātivattati.
     {48.2}  Puriso  bhikkhave  ajjhattaṃ  purisindriyaṃ manasikaroti purisakuttaṃ
purisākappaṃ   purisavidhaṃ   purisacchandaṃ   purisassaraṃ   purisālaṅkāraṃ  so  tattha
rajjati  tatrābhiramati  so  tattha  ratto  tatrābhirato  bahiddhā  itthindriyaṃ
manasikaroti   itthīkuttaṃ   itthākappaṃ   itthīvidhaṃ  itthicchandaṃ  itthissaraṃ
itthālaṅkāraṃ  so  tattha  rajjati  tatrābhiramati so tattha ratto tatrābhirato
bahiddhā    saññogaṃ    ākaṅkhati    yañcassa   saññogapaccayā   uppajjati
sukhaṃ   somanassaṃ   tañca   ākaṅkhati   purisatte  bhikkhave  abhiratā  sattā
itthīsu  saññogaṃ  gatā  evaṃ  kho  bhikkhave  puriso  purisattaṃ nātivattati.
Evaṃ kho bhikkhave saññogo hoti.
     {48.3}  Kathañca  bhikkhave  visaññogo  hoti  itthī bhikkhave ajjhattaṃ
itthindriyaṃ  na  manasikaroti  itthīkuttaṃ itthākappaṃ itthīvidhaṃ itthicchandaṃ
itthissaraṃ  itthālaṅkāraṃ  sā  tattha  na  rajjati  tatra  nābhiramati sā tattha
arattā   tatra  anabhiratā  bahiddhā  purisindriyaṃ  na  manasikaroti  purisakuttaṃ
purisākappaṃ   purisavidhaṃ   purisacchandaṃ   purisassaraṃ   purisālaṅkāraṃ  sā  tattha
na   rajjati   tatra   nābhiramati   sā   tattha   arattā  tatra  anabhiratā
bahiddhā    saññogaṃ    nākaṅkhati   yañcassā   saññogapaccayā   uppajjati
sukhaṃ   somanassaṃ   tañca   nākaṅkhati   itthatte   kho  bhikkhave  anabhiratā
sattā    purisesu    visaññogaṃ    gatā   evaṃ   kho   bhikkhave   itthī
Itthattaṃ ativattati.
     {48.4}   Puriso   bhikkhave   ajjhattaṃ  purisindriyaṃ  na  manasikaroti
purisakuttaṃ   purisākappaṃ   purisavidhaṃ   purisacchandaṃ  purisassaraṃ  purisālaṅkāraṃ
so  tattha  na  rajjati  tatra  nābhiramati  so  tattha aratto tatra anabhirato
bahiddhā     itthīndriyaṃ     na    manasikaroti    itthīkuttaṃ    itthākappaṃ
itthīvidhaṃ   itthicchandaṃ   itthissaraṃ   itthālaṅkāraṃ   so  tattha  na  rajjati
tatra    nābhiramati   so   tattha   aratto   tatra   anabhirato   bahiddhā
saññogaṃ   nākaṅkhati   yañcassa   saññogapaccayā  uppajjati  sukhaṃ  somanassaṃ
tañca    nākaṅkhati    purisatte    bhikkhave   anabhiratā   sattā   itthīsu
visaññogaṃ   gatā   evaṃ   kho   bhikkhave  puriso  purisattaṃ  ativattati .
Evaṃ  kho  bhikkhave  visaññogo  hoti. Ayaṃ kho bhikkhave saññogavisaññogo
dhammapariyāyoti.



             The Pali Tipitaka in Roman Character Volume 23 page 58-60. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1232              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1232              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=48&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=48              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4131              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4131              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]