ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                   Pannasakasangahita vagga
                    abyakatavaggo pathamo
     [51]  Athakho  annataro bhikkhu yena bhagava tenupasankami upasankamitva
bhagavantam  abhivadetva  ekamantam  nisidi  ekamantam  nisinno  kho so bhikkhu
bhagavantam  etadavoca  ko  nu  kho  bhante  hetu ko paccayo yena sutavato
ariyasavakassa vicikiccha nuppajjati abyakatavatthusuti.
     {51.1}  Ditthinirodha  kho  bhikkhu  sutavato  ariyasavakassa vicikiccha
nuppajjati   abyakatavatthusu   .  hoti  tathagato  parammaranati  kho  bhikkhu
ditthigatametam   na   hoti  tathagato  parammaranati  kho  bhikkhu  ditthigatametam
hoti  ca  na  ca  hoti  tathagato  parammaranati kho bhikkhu ditthigatametam neva
hoti   na  na  hoti  tathagato  parammaranati  kho  bhikkhu  ditthigatametam .
Assutava   bhikkhu   puthujjano  ditthim  nappajanati  ditthisamudayam  nappajanati
ditthinirodham     nappajanati    ditthinirodhagaminim    patipadam    nappajanati
tassa   sa  ditthi  pavaddhati  so  na  parimuccati  jatiya  jaraya  maranena
sokehi   paridevehi   dukkhehi   domanassehi  upayasehi  na  parimuccati
dukkhasmati vadami.
     {51.2}  Sutava  ca kho bhikkhu ariyasavako ditthim pajanati ditthisamudayam
pajanati  ditthinirodham  pajanati  ditthinirodhagaminim  patipadam  pajanati  tassa
sa  ditthi  nirujjhati so parimuccati jatiya jaraya maranena sokehi paridevehi
Dukkhehi   domanassehi   upayasehi   parimuccati   dukkhasmati  vadami .
Evam  janam  kho  bhikkhu  sutava  ariyasavako  evam  passam  hoti tathagato
parammaranatipi   na   byakaroti   na   hoti  tathagato  parammaranatipi  na
byakaroti   hoti   ca   na   ca   hoti   tathagato   parammaranatipi  na
byakaroti  neva  hoti  na  na  hoti  tathagato parammaranati na byakaroti
evam  janam  kho  bhikkhu sutava ariyasavako evam passam evam abyakaranadhammo
hoti  abyakatavatthusu  evam  janam  kho  bhikkhu  sutava  ariyasavako  evam
passam   nacchambhati   na   kampati   na   vedhati   na   santasam   apajjati
abyakatavatthusu.
     {51.3}   Hoti  tathagato  parammaranati  kho  bhikkhu  tanhagatametam
sannagatametam       mannitametam       papancitametam      upadanagatametam
vippatisaro   eso   na   hoti   tathagato   parammaranati   kho  bhikkhu
vippatisaro   eso   hoti   ca   na  ca  hoti  tathagato  parammaranati
kho   bhikkhu   vippatisaro   eso  neva  hoti  na  na  hoti  tathagato
parammaranati  kho  bhikkhu  vippatisaro  eso  .  assutava bhikkhu puthujjano
vippatisaram       nappajanati       vippatisarasamudayam       nappajanati
vippatisaranirodham      nappajanati      vippatisaranirodhagaminim     patipadam
nappajanati  tassa  so  vippatisaro  pavaddhati  so  na  parimuccati jatiya
jaraya  maranena  sokehi  paridevehi  dukkhehi  domanassehi upayasehi na
parimuccati dukkhasmati vadami.
     {51.4}    Sutava   ca   kho   bhikkhu   ariyasavako   vippatisaram
pajanati       vippatisarasamudayam       pajanati       vippatisaranirodham
Pajanati  vippatisaranirodhagaminim  patipadam  pajanati  tassa  so vippatisaro
nirujjhati  .pe.  evam  janam  kho  bhikkhu  sutava  ariyasavako  evam passam
nacchambhati  na  kampati  na  vedhati  na  santasam  apajjati abyakatavatthusu.
Ayam  kho  bhikkhu  hetu  ayam  paccayo  yena sutavato ariyasavakassa vicikiccha
nuppajjati abyakatavatthusuti.



             The Pali Tipitaka in Roman Character Volume 23 page 69-71. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1455&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1455&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=51&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=51              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4224              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4224              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]