ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page69.

Paṇṇāsakasaṅgahitā vaggā abyākatavaggo paṭhamo [51] Athakho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho so bhikkhu bhagavantaṃ etadavoca ko nu kho bhante hetu ko paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsūti. {51.1} Diṭṭhinirodhā kho bhikkhu sutavato ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsu . hoti tathāgato parammaraṇāti kho bhikkhu diṭṭhigatametaṃ na hoti tathāgato parammaraṇāti kho bhikkhu diṭṭhigatametaṃ hoti ca na ca hoti tathāgato parammaraṇāti kho bhikkhu diṭṭhigatametaṃ neva hoti na na hoti tathāgato parammaraṇāti kho bhikkhu diṭṭhigatametaṃ . Assutavā bhikkhu puthujjano diṭṭhiṃ nappajānāti diṭṭhisamudayaṃ nappajānāti diṭṭhinirodhaṃ nappajānāti diṭṭhinirodhagāminiṃ paṭipadaṃ nappajānāti tassa sā diṭṭhi pavaḍḍhati so na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. {51.2} Sutavā ca kho bhikkhu ariyasāvako diṭṭhiṃ pajānāti diṭṭhisamudayaṃ pajānāti diṭṭhinirodhaṃ pajānāti diṭṭhinirodhagāminiṃ paṭipadaṃ pajānāti tassa sā diṭṭhi nirujjhati so parimuccati jātiyā jarāya maraṇena sokehi paridevehi

--------------------------------------------------------------------------------------------- page70.

Dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi . Evaṃ jānaṃ kho bhikkhu sutavā ariyasāvako evaṃ passaṃ hoti tathāgato parammaraṇātipi na byākaroti na hoti tathāgato parammaraṇātipi na byākaroti hoti ca na ca hoti tathāgato parammaraṇātipi na byākaroti neva hoti na na hoti tathāgato parammaraṇāti na byākaroti evaṃ jānaṃ kho bhikkhu sutavā ariyasāvako evaṃ passaṃ evaṃ abyākaraṇadhammo hoti abyākatavatthūsu evaṃ jānaṃ kho bhikkhu sutavā ariyasāvako evaṃ passaṃ nacchambhati na kampati na vedhati na santāsaṃ āpajjati abyākatavatthūsu. {51.3} Hoti tathāgato parammaraṇāti kho bhikkhu taṇhāgatametaṃ saññāgatametaṃ maññitametaṃ papañcitametaṃ upādānagatametaṃ vippaṭisāro eso na hoti tathāgato parammaraṇāti kho bhikkhu vippaṭisāro eso hoti ca na ca hoti tathāgato parammaraṇāti kho bhikkhu vippaṭisāro eso neva hoti na na hoti tathāgato parammaraṇāti kho bhikkhu vippaṭisāro eso . assutavā bhikkhu puthujjano vippaṭisāraṃ nappajānāti vippaṭisārasamudayaṃ nappajānāti vippaṭisāranirodhaṃ nappajānāti vippaṭisāranirodhagāminiṃ paṭipadaṃ nappajānāti tassa so vippaṭisāro pavaḍḍhati so na parimuccati jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. {51.4} Sutavā ca kho bhikkhu ariyasāvako vippaṭisāraṃ pajānāti vippaṭisārasamudayaṃ pajānāti vippaṭisāranirodhaṃ

--------------------------------------------------------------------------------------------- page71.

Pajānāti vippaṭisāranirodhagāminiṃ paṭipadaṃ pajānāti tassa so vippaṭisāro nirujjhati .pe. evaṃ jānaṃ kho bhikkhu sutavā ariyasāvako evaṃ passaṃ nacchambhati na kampati na vedhati na santāsaṃ āpajjati abyākatavatthūsu. Ayaṃ kho bhikkhu hetu ayaṃ paccayo yena sutavato ariyasāvakassa vicikicchā nuppajjati abyākatavatthūsūti.


             The Pali Tipitaka in Roman Character Volume 23 page 69-71. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1455&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1455&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=51&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=51              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=51              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4224              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4224              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]