ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [53]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Athakho   dve  devatā  abhikkantāya  rattiyā  abhikkantavaṇṇā  kevalakappaṃ
gijjhakūṭaṃ    obhāsetvā   yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ     abhivādetvā     ekamantaṃ    aṭṭhaṃsu    ekamantaṃ    ṭhitā
kho   ekā   devatā   bhagavantaṃ   etadavoca  etā  bhante  bhikkhuniyo
vimuttāti   aparā   devatā  bhagavantaṃ  etadavoca  etā  [1]-  bhante
anupādisesā   suvimuttāti   idamavocuṃ   tā   devatā  samanuñño  satthā
ahosi    athakho    tā    devatā    samanuñño    satthāti    bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsu.
     {53.1}  Athakho  bhagavā  tassā  rattiyā accayena bhikkhū āmantesi
imaṃ  bhikkhave  rattiṃ  dve  devatā  abhikkantāya  rattiyā  abhikkantavaṇṇā
kevalakappaṃ   gijjhakūṭaṃ  obhāsetvā  yenāhaṃ  tenupasaṅkamiṃsu  upasaṅkamitvā
maṃ  abhivādetvā  ekamantaṃ  aṭṭhaṃsu  ekamantaṃ  ṭhitā  kho  bhikkhave ekā
devatā  maṃ  etadavoca  etā bhante bhikkhuniyo vimuttāti aparā devatā maṃ
@Footnote: 1 Ma. bhikkhuniyo.

--------------------------------------------------------------------------------------------- page76.

Etadavoca etā bhante [1]- anupādisesā suvimuttāti idamavocuṃ bhikkhave tā devatā idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyiṃsūti. {53.2} Tena kho pana samayena āyasmā mahāmoggallāno bhagavato avidūre nisinno hoti athakho āyasmato mahāmoggallānassa etadahosi katamesānaṃ kho devānaṃ evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti anupādisese vā anupādisesoti . tena kho pana samayena tisso nāma bhikkhu adhunā kālakato aññataraṃ brahmalokaṃ upapanno hoti tatrāpi naṃ evaṃ jānanti tisso brahmā mahiddhiko mahānubhāvoti. {53.3} Athakho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṃ 2- vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya 3- evameva gijjhakūṭe pabbate antarahito tasmiṃ brahmaloke pāturahosi . addasā kho tisso brahmā āyasmantaṃ mahāmoggallānaṃ dūratova āgacchantaṃ disvā āyasmantaṃ mahāmoggallānaṃ etadavoca ehi kho mārisa moggallāna svāgataṃ mārisa moggallāna cirassaṃ kho mārisa moggallāna imaṃ pariyāyamakāsi yadidaṃ idhāgamanāya nisīda mārisa moggallāna idamāsanaṃ paññattanti . nisīdi kho āyasmā mahāmoggallāno paññatte āsane . tissopi kho brahmā āyasmantaṃ mahāmoggallānaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho tissaṃ brahmānaṃ āyasmā mahāmoggallāno etadavoca katamesānaṃ kho @Footnote: 1 Ma. bhikkhuniyo . 2 Ma. samiñjitaṃ. evamuparipi . 3 Ma. samiñjeyya. @evamuparipi.

--------------------------------------------------------------------------------------------- page77.

Tissa devānaṃ evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti anupādisese vā anupādisesoti . brahmakāyikānaṃ kho mārisa moggallāna devānaṃ evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti anupādisese vā anupādisesoti. {53.4} Sabbesaññeva kho tissa brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti anupādisese vā anupādisesoti . na kho mārisa moggallāna sabbesaṃ brahmakāyikānaṃ devānaṃ evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti anupādisese vā anupādisesoti {53.5} ye kho te mārisa moggallāna brahmakāyikā devā brahmena āyunā santuṭṭhā brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena santuṭṭhā tassa ca uttariṃ 1- nissaraṇaṃ yathābhūtaṃ nappajānanti tesaṃ na evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti anupādisese vā anupādisesoti ye ca kho te mārisa moggallāna brahmakāyikā devā brahmena āyunā asantuṭṭhā brahmena vaṇṇena brahmena sukhena brahmena yasena brahmena ādhipateyyena asantuṭṭhā tassa ca uttariṃ 1- nissaraṇaṃ yathābhūtaṃ pajānanti tesaṃ evaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti anupādisese vā anupādisesoti idha mārisa moggallāna bhikkhu ubhatobhāgavimutto hoti tamenaṃ te devā evaṃ jānanti ayaṃ kho āyasmā ubhatobhāgavimutto yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā kāyassa bhedā na naṃ @Footnote: 1 Ma. te ca uttari.

--------------------------------------------------------------------------------------------- page78.

Dakkhanti devamanussāti evampi kho mārisa moggallāna tesaṃ devānaṃ ñāṇaṃ hoti [1]- anupādisese vā anupādisesoti {53.6} idha pana mārisa moggallāna bhikkhu paññāvimutto hoti tamenaṃ te devā evaṃ jānanti ayaṃ kho āyasmā paññāvimutto yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā kāyassa bhedā na naṃ dakkhanti devamanussāti evampi kho mārisa moggallāna tesaṃ devānaṃ ñāṇaṃ hoti [1]- anupādisese vā anupādisesoti {53.7} idha pana mārisa moggallāna bhikkhu kāyasakkhi hoti tamenaṃ te 2- devā evaṃ jānanti ayaṃ kho āyasmā kāyasakkhi appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti evampi kho mārisa moggallāna tesaṃ devānaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti [3]- {53.8} idha pana mārisa moggallāna bhikkhu diṭṭhippatto hoti .pe. saddhāvimutto hoti dhammānusārī hoti tamenaṃ te devā evaṃ jānanti ayaṃ kho āyasmā dhammānusārī appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ @Footnote: 1 Ma. saupādisese vā saupādisesoti . 2 Ma. ayaṃ pāṭho natthi. @3 Ma. anupādisese vā anupādisesoti.

--------------------------------------------------------------------------------------------- page79.

Diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti evampi kho mārisa moggallāna tesaṃ devānaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti [1]-. {53.9} Atha kho āyasmā mahāmoggallāno tissassa brahmuno bhāsitaṃ abhinanditvā anumoditvā seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya evameva brahmaloke antarahito gijjhakūṭe pabbate pāturahosi athakho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā mahāmoggallāno yāvattako ahosi tissena brahmunā saddhiṃ kathāsallāpo taṃ sabbaṃ bhagavato ārocesi. {53.10} Na hi pana te moggallāna tisso brahmā sattamaṃ animittavihāriṃ puggalaṃ desesīti 2-. Etassa bhagavā kālo etassa sugata kālo yaṃ bhagavā sattamaṃ animittavihāriṃ puggalaṃ deseyya bhagavato sutvā bhikkhū dhāressantīti . tenahi moggallāna suṇāhi sādhukaṃ manasikarohi bhāsissāmīti . evaṃ bhanteti kho āyasmā mahāmoggallāno bhagavato paccassosi . bhagavā etadavoca idha moggallāna bhikkhu sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati tamenaṃ te devā evaṃ jānanti ayaṃ kho āyasmā sabbanimittānaṃ amanasikārā animittaṃ cetosamādhiṃ upasampajja viharati appevanāma ayamāyasmā anulomikāni senāsanāni paṭisevamāno kalyāṇamitte @Footnote: 1 Ma. anupādisese vā anupādisesoti . 2 Ma. deseti.

--------------------------------------------------------------------------------------------- page80.

Bhajamāno indriyāni samannānayamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyyāti evaṃ kho moggallāna tesaṃ devānaṃ ñāṇaṃ hoti saupādisese vā saupādisesoti [1]-.


             The Pali Tipitaka in Roman Character Volume 23 page 75-80. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1589&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1589&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=53&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=53              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=53              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4260              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4260              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]