ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [55]   Cattārīmāni   bhikkhave  tathāgatassa  arakkheyyāni  tīhi  ca
anupavajjo     .    katamāni    cattāri    tathāgatassa    arakkheyyāni
parisuddhakāyasamācāro     bhikkhave     tathāgato     natthi    tathāgatassa
kāyaduccaritaṃ   yaṃ   tathāgato   rakkheyya  mā  me  idaṃ  paro  aññāsīti
parisuddhavacīsamācāro  bhikkhave  tathāgato  natthi  tathāgatassa  vacīduccaritaṃ  yaṃ
tathāgato  rakkheyya  mā  me  idaṃ  paro  aññāsīti parisuddhamanosamācāro
bhikkhave    tathāgato   natthi   tathāgatassa   manoduccaritaṃ   yaṃ   tathāgato
rakkheyya   mā   me   idaṃ   paro   aññāsīti   parisuddhājīvo  bhikkhave
tathāgato   natthi   tathāgatassa   micchāājīvo   yaṃ   tathāgato  rakkheyya
mā me idaṃ paro aññāsīti imāni cattāri tathāgatassa arakkheyyāni.
     {55.1}   Katamehi   tīhi   anupavajjo   svākkhātadhammo  bhikkhave
tathāgato   tatra   vata   maṃ   samaṇo  vā  brāhmaṇo  vā  devo  vā
māro  vā  brahmā  vā  koci  vā  lokasmiṃ  sahadhammena  paṭicodessati
itipi    tvaṃ   *-   na   svākkhātadhammoti   nimittametaṃ   bhikkhave   na
samanupassāmi     etaṃpahaṃ    1-    bhikkhave    nimittaṃ    asamanupassanto
khemappatto abhayappatto vesārajjappatto viharāmi
     {55.2}    supaññattā    kho   pana   me   bhikkhave   sāvakānaṃ
nibbānagāminī     paṭipadā     yathā     paṭipannā     mama     sāvakā
āsavānaṃ    khayā    anāsavaṃ    cetovimuttiṃ    paññāvimuttiṃ    diṭṭheva
@Footnote: 1 Ma. etamahaṃ. evamuparipi.
@* mīkār—kṛ´์ khagœ tavaṃ peḌna tvaṃ

--------------------------------------------------------------------------------------------- page85.

Dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati itipi te na supaññattā sāvakānaṃ nibbānagāminī paṭipadā yathā paṭipannā tava sāvakā āsavānaṃ khayā .pe. sacchikatvā upasampajja viharantīti nimittametaṃ bhikkhave na samanupassāmi etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi {55.3} anekasatā kho pana me bhikkhave sāvakaparisā āsavānaṃ khayā .pe. sacchikatvā upasampajja viharanti tatra vata maṃ samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ sahadhammena paṭicodessati itipi te na anekasatā sāvakaparisā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja viharantīti nimittametaṃ bhikkhave na samanupassati etaṃpahaṃ bhikkhave nimittaṃ asamanupassanto khemappatto abhayappatto vesārajjappatto viharāmi imehi tīhi anupavajjo imāni kho bhikkhave cattāri tathāgatassa arakkheyyāni imehi ca tīhi anupavajjoti.


             The Pali Tipitaka in Roman Character Volume 23 page 84-85. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1780&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1780&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=55&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=55              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=55              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4277              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4277              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]