ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [56]  Ekaṃ  samayaṃ bhagavā kimilāyaṃ 1- viharati veḷuvane 2-. Athakho
āyasmā  kimilo  3-  yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ
@Footnote: 1 Yu. kimbilāyaṃ .  2 Ma. niculavane .    3 Yu. kimbilo.
Abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
kimilo   bhagavantaṃ   etadavoca  ko  nu  kho  bhante  hetu  ko  paccayo
yena tathāgate parinibbute saddhammo na ciraṭṭhitiko hotīti.
     {56.1}  Idha  kimila  tathāgate  parinibbute bhikkhū bhikkhuniyo upāsakā
upāsikāyo   satthari   agāravā   viharanti  appatissā  dhamme  agāravā
viharanti   appatissā   saṅghe   agāravā   viharanti  appatissā  sikkhāya
agāravā   viharanti  appatissā  samādhismiṃ  agāravā  viharanti  appatissā
appamāde    agāravā   viharanti   appatissā   paṭisanthāre   agāravā
viharanti  appatissā  ayaṃ  kho  kimila  hetu  ayaṃ  paccayo  yena tathāgate
parinibbute saddhammo na ciraṭṭhitiko hotīti.
     {56.2}  Ko pana bhante hetu ko paccayo yena tathāgate parinibbute
saddhammo  ciraṭṭhitiko  hotīti  .  idha  kimila  tathāgate  parinibbute  bhikkhū
bhikkhuniyo   upāsakā  upāsikāyo  satthari  sagāravā  viharanti  sappatissā
dhamme  sagāravā  viharanti  sappatissā  saṅghe sagāravā viharanti sappatissā
sikkhāya   sagāravā   viharanti   sappatissā  samādhismiṃ  sagāravā  viharanti
sappatissā   appamāde   sagāravā   viharanti   sappatissā   paṭisanthāre
sagāravā  viharanti  sappatissā  ayaṃ  kho  kimila  hetu  ayaṃ  paccayo yena
tathāgate parinibbute saddhammo ciraṭṭhitiko hotīti.



             The Pali Tipitaka in Roman Character Volume 23 page 85-86. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1818              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1818              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=56&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=56              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=56              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]