ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [58]  Ekam  samayam  bhagava bhaggesu viharati sumsumaragire bhesakalavane
migadaye   .   tena   kho   pana  samayena  ayasma  mahamoggallano
magadhesu   kallavalamuttagame   capalayamano  nisinno  hoti  .  addasa
kho   bhagava  dibbena  cakkhuna  visuddhena  atikkantamanusakena  ayasmantam
mahamoggallanam  magadhesu  kallavalamuttagame  capalayamanam  nisinnam  disva
seyyathapi  nama  balava  puriso  samminjitam  va  baham pasareyya pasaritam
va   baham   samminjeyya  evameva  bhaggesu  sumsumaragire  bhesakalavane
migadaye     antarahito    magadhesu    kallavalamuttagame    ayasmato
mahamoggallanassa    pamukhe    paturahosi    nisidi   bhagava   pannatte
asane nisajja kho bhagava ayasmantam mahamoggallanam etadavoca
     {58.1}   capalayasi   no  tvam  moggallana  capalayasi  no  tvam
moggallanati  .  evam  bhante  .  tasmatiha  moggallana  yathasannissa
te  viharato  tam  middham  okkamati tam sannam manasikareyyasi 1- tam sannam bahulam
kareyyasi 2- thanam kho panetam vijjati yante evam viharato tam middham pahiyetha
     {58.2} no ce te evam viharato tam middham pahiyetha tato tvam moggallana
yathasutam   yathapariyattam   dhammam  cetasa  anuvitakkeyyasi  anuvicareyyasi
@Footnote: 1 Ma. ma manasakasi. evamuparipi .  2 Ma. ma bahulamakasi.
Manasanupekkheyyasi   thanam   kho  panetam  vijjati  yante  evam  viharato
tam middham pahiyetha
     {58.3}  no  ce  te  evam  viharato  tam middham pahiyetha tato tvam
moggallana    yathasutam    yathapariyattam    dhammam    vittharena   sajjhayam
kareyyasi thanam kho panetam vijjati yante evam viharato tam middham pahiyetha
     {58.4}  no  ce  te  evam  viharato  tam middham pahiyetha tato tvam
moggallana   ubho   kannasotani   avijeyyasi  1-  panina  gattani
anumajjeyyasi thanam kho panetam vijjati yante evam viharato tam middham pahiyetha
     {58.5}  no  ce  te  evam  viharato  tam middham pahiyetha tato tvam
moggallana    utthayasana    udakena    akkhini   anumajjitva   disa
anuvilokeyyasi    nakkhattani    tarakarupani    ullokeyyasi    thanam
kho panetam vijjati yante evam viharato tam middham pahiyetha
     {58.6}  no  ce  te  evam  viharato  tam middham pahiyetha tato tvam
moggallana    alokasannam   manasikareyyasi   divasannam   adhitthaheyyasi
yatha  diva  tatha  rattim  yatha  rattim  tatha diva iti vivatena 2- cetasa
apariyonaddhena   sappabhasam  cittam  bhaveyyasi  thanam  kho  panetam  vijjati
yante evam viharato tam middham pahiyetha
     {58.7}  no  ce  te  evam  viharato  tam middham pahiyetha tato tvam
moggallana    pacchapuresanni    cankamam    adhitthaheyyasi   antogatehi
indriyehi  abahigatena  manasena  thanam  kho  panetam  vijjati  yante evam
viharato tam middham pahiyetha
     {58.8} no ce te evam viharato tam middham pahiyetha tato tvam moggallana
@Footnote: 1 Ma. avincheyyasi.
Dakkhinena  passena  sihaseyyam  kappeyyasi  padena  1-  padam accadhaya
sato   sampajano   utthanasannam   manasikaritva   patibuddheneva  2-  te
moggallana   khippanneva   paccutthatabbam   na  seyyasukham  na  passasukham  na
middhasukham anuyutto viharissamiti evanhi te moggallana sikkhitabbam.
     {58.9}  Tasmatiha  moggallana  evam  sikkhitabbam  na  uccasondam
paggahetva    kulani    upasankamissamiti   evanhi   te   moggallana
sikkhitabbam   sace   moggallana   bhikkhu  uccasondam  paggahetva  kulani
upasankamati   santi  hi  moggallana  kulesu  kiccakaraniyani  yena  manussa
agatam  bhikkhum  na  manasikaronti  tatra  bhikkhussa evam hoti ko su nama dani
mam   imasmim   kule   paribhindi   virattarupadanime  mayi  manussati  itissa
alabhena   mankubhavo  mankubhutassa  uddhaccam  uddhatassa  asamvaro  asamvutassa
ara cittam samadhimha
     {58.10}  tasmatiha  moggallana  evam  sikkhitabbam  na viggahikakatham
kathessamiti  evanhi  te  moggallana  sikkhitabbam viggahikaya moggallana
kathaya  sati  kathabahullam  patikankham  kathabahulle  sati  uddhaccam uddhatassa
asamvaro  asamvutassa  ara  cittam  samadhimha  naham moggallana sabbeheva
samsaggam   vannayami   na   panaham   moggallana   sabbeheva   samsaggam  na
vannayami    sagahatthapabbajitehi    kho   aham   moggallana   samsaggam   na
vannayami  yani  ca  kho  tani  senasanani  appasaddani  appanigghosani
vijanavatani      manussarahaseyyakani      3-     patisallanasaruppani
@Footnote: 1 Ma. pade. evamuparipi .   2 Ma. patibuddhena ca .   3 Ma. manussarahasseyyakani.
@evamuparipi.
Tatharupehi senasanehi samsaggam vannayamiti.
     {58.11}   Evam   vutte   ayasma  mahamoggallano  bhagavantam
etadavoca  kittavata  nu  kho  bhante bhikkhu sankhittena tanhasankhayavimutto
hoti       accantanittho      accantayogakkhemi      accantabrahmacari
accantapariyosano settho devamanussananti.
     {58.12}   Idha  moggallana  bhikkhuno  sutam  hoti  sabbe  dhamma
nalam   abhinivesayati   evancetam   moggallana   bhikkhuno   sutam  hoti
sabbe  dhamma  nalam  abhinivesayati  so  sabbam  dhammam  abhijanati  sabbam
dhammam   abhinnaya   sabbam   dhammam   parijanati   sabbam   dhammam   parinnaya
yankinci  vedanam  vediyati  sukham  va  dukkham  va  adukkhamasukham  va so tasu
vedanasu   aniccanupassi   viharati   viraganupassi   viharati  nirodhanupassi
viharati   patinissagganupassi   viharati   so  tasu  vedanasu  aniccanupassi
viharanto     viraganupassi     viharanto     nirodhanupassi    viharanto
patinissagganupassi   viharanto   na   ca   1-   kinci   loke  upadiyati
anupadiyam    na    paritassati    aparitassam    paccattanneva   parinibbayati
khina   jati   vusitam   brahmacariyam   katam   karaniyam   naparam  itthattayati
pajanati     ettavata    kho    moggallana    bhikkhu    sankhittena
tanhasankhayavimutto      hoti      accantanittho      accantayogakkhemi
accantabrahmacari accantapariyosano settho devamanussananti.



             The Pali Tipitaka in Roman Character Volume 23 page 87-90. https://84000.org/tipitaka/read/roman_read.php?B=23&A=1845&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=1845&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=58&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=58              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=58              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4283              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4283              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]