ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [61]  Sattime  bhikkhave  dhammā  sapattakantā  sapattakāraṇā kodhanaṃ
āgacchanti  itthiṃ  vā  purisaṃ  vā  .  katame  satta  idha bhikkhave sapatto
sapattassa   evaṃ   icchati   aho   vatāyaṃ  dubbaṇṇo  assāti  taṃ  kissa
hetu   na   bhikkhave   sapatto   sapattassa  vaṇṇavatāya  nandati  kodhanoyaṃ
bhikkhave   purisapuggalo   kodhābhibhūto   kodhapareto  kiñcāpi  so  hoti
sunhāto    suvilitto    kappitakesamassu    odātavatthavāsano   athakho
so   dubbaṇṇo   ca   hoti  kodhābhibhūto  ayaṃ  bhikkhave  paṭhamo  dhammo
sapattakanto sapattakāraṇo 1- kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.1}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ  dukkhaṃ  sayeyyāti  taṃ  kissa  hetu  na  bhikkhave  sapatto sapattassa
sukhaseyyāya    nandati   kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   kiñcāpi   so   pallaṅke   seti  gonakatthate  paṭikatthate
paṭalikatthate           kadalimigapavarapaccattharaṇe           sauttaracchade
ubhatolohitakūpadhāne    athakho    so   dukkhaññeva   seti   kodhābhibhūto
ayaṃ    bhikkhave   dutiyo   dhammo   sapattakanto   sapattakāraṇo   kodhanaṃ
āgacchati itthiṃ vā purisaṃ vā.
     {61.2}    Puna    caparaṃ   bhikkhave   sapatto   sapattassa   evaṃ
icchati    aho   vatāyaṃ   na   pacurattho   assāti   taṃ   kissa   hetu
na      bhikkhave     sapatto     sapattassa     pacuratthatāya     nandati
@Footnote: 1 Ma. sapattakaraṇo. evamuparipi.
Kodhanoyaṃ     bhikkhave     purisapuggalo     kodhābhibhūto     kodhapareto
anatthaṃpi     gahetvā    attho    me    gahitoti    maññati    atthaṃpi
gahetvā    anattho    me    gahitoti    maññati    tassime    dhammā
aññamaññavipaccanīkā      gahitā      dīgharattaṃ      ahitāya     dukkhāya
saṃvattanti   kodhābhibhūtassa   ayaṃ   bhikkhave   tatiyo   dhammo  sapattakanto
sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.3}   Puna   caparaṃ  bhikkhave  sapatto  sapattassa  evaṃ  icchati
aho  vatāyaṃ  na  bhogavā  assāti  taṃ  kissa  hetu  na  bhikkhave sapatto
sapattassa    bhogavatāya    nandati    kodhanassa   bhikkhave   purisapuggalassa
kodhābhibhūtassa  kodhaparetassa  yepissa  te honti bhogā uṭṭhānaviriyādhigatā
bāhābalaparicitā   sedāvakkhittā   dhammikā   dhammaladdhā  tepi  rājāno
rājakosaṃ   pavesenti   kodhābhibhūtassa   ayaṃ   bhikkhave   catuttho  dhammo
sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.4}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ  na  yasavā  assāti  taṃ  kissa  hetu  na bhikkhave sapatto sapattassa
yasavatāya    nandati    kodhanoyaṃ    bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   yopissa   hoti   yaso   appamādādhigato   tamhāpi  dhaṃsati
kodhābhibhūto   ayaṃ   bhikkhave  pañcamo  dhammo  sapattakanto  sapattakāraṇo
kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.5} Puna caparaṃ bhikkhave sapatto sapattassa evaṃ icchati aho vatāyaṃ
Na   mittavā   assāti  taṃ  kissa  hetu  na  bhikkhave  sapatto  sapattassa
mittavatāya    nandati    kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto    yepissa    te    honti   mittāmaccā   ñātisālohitā
tepi  ārakā  taṃ  parivajjenti  kodhābhibhūtaṃ  ayaṃ  bhikkhave  chaṭṭho  dhammo
sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.6}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ   kāyassa   bhedā   parammaraṇā   apāyaṃ   duggatiṃ  vinipātaṃ  nirayaṃ
upapajjeyyāti   taṃ   kissa   hetu   na   bhikkhave   sapatto   sapattassa
sugatigamanena    nandati   kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   kāyena   duccaritaṃ   carati  vācāya  duccaritaṃ  carati  manasā
duccaritaṃ   carati   so   kāyena   duccaritaṃ   caritvā   vācāya  duccaritaṃ
caritvā   manasā   duccaritaṃ  caritvā  kāyassa  bhedā  parammaraṇā  apāyaṃ
duggatiṃ    vinipātaṃ    nirayaṃ    upapajjati    kodhābhibhūto   ayaṃ   bhikkhave
sattamo   dhammo   sapattakanto   sapattakāraṇo   kodhanaṃ  āgacchati  itthiṃ
vā  purisaṃ  vāti  1-  .  ime  kho  bhikkhave  satta  dhammā sapattakantā
sapattakāraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vāti.
         Kodhano dubbaṇṇo hoti     atho dukkhampi seti so
         atho atthaṃ gahetvāna           anatthaṃ paṭipajjati 2-
         tato kāyena vācāya             vadhaṃ katvāna kodhano
         kodhābhibhūto puriso              dhanajāniṃ nigacchati
@Footnote: 1 Ma. itisaddo natthi .   2 Ma. adhipajjati.
         Kodhasammadasammatto           āyasakkhaṃ 1- nigacchati
         ñātimittā suhajjā ca         parivajjenti kodhanaṃ.
         Anatthajanano kodho            kodho cittappakopano
         bhayamantarato jātaṃ                taṃ jano nāvabujjhati.
         Kuddho atthaṃ na jānāti         kuddho dhammaṃ na passati
         andhatamaṃ tadā hoti              yaṃ kodho sahate naraṃ.
         Yaṃ kuddho uparodheti              sukaraṃ viya dukkaraṃ
         pacchā so vigate kodhe          aggidaḍḍhova tappati.
         Dummaṅkuyaṃ paṭhamaṃ dasseti 2-  dhūmaggimiva 3- pāvako
         yato patāyatī kodho              yena kujjhanti māṇavā.
         Nāssa hirī na ottappaṃ        na vāco hoti gāravo
         kodhena abhibhūtassa                na dīpaṃ hoti kiñcinaṃ.
         Tapanīyāni kammāni               yāni dhammehi ārakā
         tāni ārocayissāmi             taṃ suṇātha yathākathaṃ.
         Kuddho hi pitaraṃ hanti            hanti kuddho samātaraṃ
         kuddho hi brāhmaṇaṃ hanti    hanti kuddho puthujjanaṃ.
         Yāya mātu bhato poso          imaṃ lokaṃ avekkhati
         tampi pāṇadadiṃ santiṃ           hanti kuddho puthujjano.
         Attūpamā hi te sattā          attā hi paramaṃ 4- piyo
@Footnote: 1 Ma. Yu. āyasakyaṃ .   2 Ma. padasseti .   3 Ma. dhūmaṃ dhūmīva .  4 Ma. paramo.
         Hanti kuddho puthuttānaṃ        nānārūpesu mucchito
         asinā hanti attānaṃ           visaṃ khādanti mucchitā
         rajjuyā baddhā miyyanti 1-    pabbatāmapi kandare.
         Bhūtahaccāni 2- kammāni        attamāraṇiyāni ca
         karontā nāvabujjhanti        kodhajāto parābhavo.
         Itāyaṃ kodharūpena                  maccupāso guhāsayo
         taṃ damena samucchinde             paññāviriyena diṭṭhiyā
         ekamekaṃ 3- akusalaṃ               samucchindetha paṇḍito.
         Tatheva dhamme sikkhetha             mā no dummaṅkuyaṃ ahu.
         Vītakodhā anāyāsā              vītalobhā anussukā
         dantā kodhaṃ pahatvāna          parinibbassathanāsavāti  4-.
                   Abyākatavaggo paṭhamo.
                              Tassuddānaṃ
         abyākato purisagati              tissasīharakkhitapañcamaṃ 5-
         tatravatamaṃ kimmilo 6-           sattabhariyāya kodhanā 7-.
                    ------------



             The Pali Tipitaka in Roman Character Volume 23 page 96-100. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2036              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2036              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=61&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=61              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4386              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4386              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]