ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [61]  Sattime  bhikkhave  dhammā  sapattakantā  sapattakāraṇā kodhanaṃ
āgacchanti  itthiṃ  vā  purisaṃ  vā  .  katame  satta  idha bhikkhave sapatto
sapattassa   evaṃ   icchati   aho   vatāyaṃ  dubbaṇṇo  assāti  taṃ  kissa
hetu   na   bhikkhave   sapatto   sapattassa  vaṇṇavatāya  nandati  kodhanoyaṃ
bhikkhave   purisapuggalo   kodhābhibhūto   kodhapareto  kiñcāpi  so  hoti
sunhāto    suvilitto    kappitakesamassu    odātavatthavāsano   athakho
so   dubbaṇṇo   ca   hoti  kodhābhibhūto  ayaṃ  bhikkhave  paṭhamo  dhammo
sapattakanto sapattakāraṇo 1- kodhanaṃ āgacchati itthiṃ vā purisaṃ vā.
     {61.1}  Puna  caparaṃ  bhikkhave  sapatto  sapattassa evaṃ icchati aho
vatāyaṃ  dukkhaṃ  sayeyyāti  taṃ  kissa  hetu  na  bhikkhave  sapatto sapattassa
sukhaseyyāya    nandati   kodhanoyaṃ   bhikkhave   purisapuggalo   kodhābhibhūto
kodhapareto   kiñcāpi   so   pallaṅke   seti  gonakatthate  paṭikatthate
paṭalikatthate           kadalimigapavarapaccattharaṇe           sauttaracchade
ubhatolohitakūpadhāne    athakho    so   dukkhaññeva   seti   kodhābhibhūto
ayaṃ    bhikkhave   dutiyo   dhammo   sapattakanto   sapattakāraṇo   kodhanaṃ
āgacchati itthiṃ vā purisaṃ vā.
     {61.2}    Puna    caparaṃ   bhikkhave   sapatto   sapattassa   evaṃ
icchati    aho   vatāyaṃ   na   pacurattho   assāti   taṃ   kissa   hetu
na      bhikkhave     sapatto     sapattassa     pacuratthatāya     nandati
@Footnote: 1 Ma. sapattakaraṇo. evamuparipi.

--------------------------------------------------------------------------------------------- page97.

Kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto anatthaṃpi gahetvā attho me gahitoti maññati atthaṃpi gahetvā anattho me gahitoti maññati tassime dhammā aññamaññavipaccanīkā gahitā dīgharattaṃ ahitāya dukkhāya saṃvattanti kodhābhibhūtassa ayaṃ bhikkhave tatiyo dhammo sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. {61.3} Puna caparaṃ bhikkhave sapatto sapattassa evaṃ icchati aho vatāyaṃ na bhogavā assāti taṃ kissa hetu na bhikkhave sapatto sapattassa bhogavatāya nandati kodhanassa bhikkhave purisapuggalassa kodhābhibhūtassa kodhaparetassa yepissa te honti bhogā uṭṭhānaviriyādhigatā bāhābalaparicitā sedāvakkhittā dhammikā dhammaladdhā tepi rājāno rājakosaṃ pavesenti kodhābhibhūtassa ayaṃ bhikkhave catuttho dhammo sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. {61.4} Puna caparaṃ bhikkhave sapatto sapattassa evaṃ icchati aho vatāyaṃ na yasavā assāti taṃ kissa hetu na bhikkhave sapatto sapattassa yasavatāya nandati kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto yopissa hoti yaso appamādādhigato tamhāpi dhaṃsati kodhābhibhūto ayaṃ bhikkhave pañcamo dhammo sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. {61.5} Puna caparaṃ bhikkhave sapatto sapattassa evaṃ icchati aho vatāyaṃ

--------------------------------------------------------------------------------------------- page98.

Na mittavā assāti taṃ kissa hetu na bhikkhave sapatto sapattassa mittavatāya nandati kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto yepissa te honti mittāmaccā ñātisālohitā tepi ārakā taṃ parivajjenti kodhābhibhūtaṃ ayaṃ bhikkhave chaṭṭho dhammo sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vā. {61.6} Puna caparaṃ bhikkhave sapatto sapattassa evaṃ icchati aho vatāyaṃ kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyyāti taṃ kissa hetu na bhikkhave sapatto sapattassa sugatigamanena nandati kodhanoyaṃ bhikkhave purisapuggalo kodhābhibhūto kodhapareto kāyena duccaritaṃ carati vācāya duccaritaṃ carati manasā duccaritaṃ carati so kāyena duccaritaṃ caritvā vācāya duccaritaṃ caritvā manasā duccaritaṃ caritvā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati kodhābhibhūto ayaṃ bhikkhave sattamo dhammo sapattakanto sapattakāraṇo kodhanaṃ āgacchati itthiṃ vā purisaṃ vāti 1- . ime kho bhikkhave satta dhammā sapattakantā sapattakāraṇā kodhanaṃ āgacchanti itthiṃ vā purisaṃ vāti. Kodhano dubbaṇṇo hoti atho dukkhampi seti so atho atthaṃ gahetvāna anatthaṃ paṭipajjati 2- tato kāyena vācāya vadhaṃ katvāna kodhano kodhābhibhūto puriso dhanajāniṃ nigacchati @Footnote: 1 Ma. itisaddo natthi . 2 Ma. adhipajjati.

--------------------------------------------------------------------------------------------- page99.

Kodhasammadasammatto āyasakkhaṃ 1- nigacchati ñātimittā suhajjā ca parivajjenti kodhanaṃ. Anatthajanano kodho kodho cittappakopano bhayamantarato jātaṃ taṃ jano nāvabujjhati. Kuddho atthaṃ na jānāti kuddho dhammaṃ na passati andhatamaṃ tadā hoti yaṃ kodho sahate naraṃ. Yaṃ kuddho uparodheti sukaraṃ viya dukkaraṃ pacchā so vigate kodhe aggidaḍḍhova tappati. Dummaṅkuyaṃ paṭhamaṃ dasseti 2- dhūmaggimiva 3- pāvako yato patāyatī kodho yena kujjhanti māṇavā. Nāssa hirī na ottappaṃ na vāco hoti gāravo kodhena abhibhūtassa na dīpaṃ hoti kiñcinaṃ. Tapanīyāni kammāni yāni dhammehi ārakā tāni ārocayissāmi taṃ suṇātha yathākathaṃ. Kuddho hi pitaraṃ hanti hanti kuddho samātaraṃ kuddho hi brāhmaṇaṃ hanti hanti kuddho puthujjanaṃ. Yāya mātu bhato poso imaṃ lokaṃ avekkhati tampi pāṇadadiṃ santiṃ hanti kuddho puthujjano. Attūpamā hi te sattā attā hi paramaṃ 4- piyo @Footnote: 1 Ma. Yu. āyasakyaṃ . 2 Ma. padasseti . 3 Ma. dhūmaṃ dhūmīva . 4 Ma. paramo.

--------------------------------------------------------------------------------------------- page100.

Hanti kuddho puthuttānaṃ nānārūpesu mucchito asinā hanti attānaṃ visaṃ khādanti mucchitā rajjuyā baddhā miyyanti 1- pabbatāmapi kandare. Bhūtahaccāni 2- kammāni attamāraṇiyāni ca karontā nāvabujjhanti kodhajāto parābhavo. Itāyaṃ kodharūpena maccupāso guhāsayo taṃ damena samucchinde paññāviriyena diṭṭhiyā ekamekaṃ 3- akusalaṃ samucchindetha paṇḍito. Tatheva dhamme sikkhetha mā no dummaṅkuyaṃ ahu. Vītakodhā anāyāsā vītalobhā anussukā dantā kodhaṃ pahatvāna parinibbassathanāsavāti 4-. Abyākatavaggo paṭhamo. Tassuddānaṃ abyākato purisagati tissasīharakkhitapañcamaṃ 5- tatravatamaṃ kimmilo 6- sattabhariyāya kodhanā 7-. ------------


             The Pali Tipitaka in Roman Character Volume 23 page 96-100. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2036&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2036&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=61&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=61              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=61              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4386              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4386              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]