ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [15]   Sattime  bhikkhave  udakūpamā  puggalā  santo  saṃvijjamānā
lokasmiṃ  .  katame  satta  idha  bhikkhave  ekacco  puggalo  sakiṃ nimuggo
nimuggo   va   hoti  idha  pana  bhikkhave  ekacco  puggalo  ummujjitvā
nimujjati   idha   pana   bhikkhave   ekacco   puggalo  ummujjitvā  ṭhito
hoti   idha   pana   bhikkhave   ekacco   puggalo  ummujjitvā  vipassati
viloketi   idha   pana   bhikkhave  ekacco  puggalo  ummujjitvā  patarati
idha  pana  bhikkhave  ekacco  puggalo  ummujjitvā  patigādhappatto  hoti
Idha  pana  bhikkhave  ekacco puggalo ummujjitvā tiṇṇo hoti pāragato 1-
thale tiṭṭhati brāhmaṇo.
     {15.1}  Kathañca  bhikkhave  puggalo  sakiṃ  nimuggo  nimuggo va hoti
idha   bhikkhave   ekacco   puggalo  samannāgato  hoti  ekantakāḷakehi
akusalehi dhammehi evaṃ kho bhikkhave puggalo sakiṃ nimuggo nimuggo va hoti.
     {15.2}   Kathañca   bhikkhave   puggalo  ummujjitvā  nimujjati  idha
bhikkhave   ekacco   puggalo  ummujjati  sādhu  saddhā  kusalesu  dhammesu
sādhu  hirī  sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā  kusalesu dhammesūti
tassa  sā  saddhā  neva  tiṭṭhati  no  vaḍḍhati  hāyatiyeva  tassa  sā hirī
tassa  taṃ  ottappaṃ  tassa  taṃ  viriyaṃ  tassa  sā  paññā  neva tiṭṭhati no
vaḍḍhati hāyatiyeva evaṃ kho bhikkhave puggalo ummujjitvā nimujjati.
     {15.3}  Kathañca  bhikkhave  puggalo  ummujjitvā  ṭhito  hoti  idha
bhikkhave   ekacco   puggalo  ummujjati  sādhu  saddhā  kusalesu  dhammesu
sādhu  hirī  sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā  kusalesu dhammesūti
tassa  sā  saddhā  neva  hāyati  no  vaḍḍhati  ṭhitā  hoti  tassa sā hirī
tassa  taṃ  ottappaṃ  tassa  taṃ  viriyaṃ  tassa  sā  paññā  neva hāyati no
vaḍḍhati ṭhitā hoti evaṃ kho bhikkhave puggalo ummujjitvā ṭhito hoti.
     {15.4}    Kathañca    bhikkhave   puggalo   ummujjitvā   vipassati
viloketi   idha   bhikkhave   ekacco   puggalo  ummujjati  sādhu  saddhā
kusalesu  dhammesu  sādhu  hirī  sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā
kusalesu     dhammesūti     so     tiṇṇaṃ     saññojanānaṃ     parikkhayā
@Footnote: 1 Ma. pāraṅgato. evamuparipi.
Sotāpanno     hoti     avinipātadhammo     niyato    sambodhiparāyano
evaṃ kho bhikkhave puggalo ummujjitvā vipassati viloketi.
     {15.5}  Kathañca  bhikkhave  puggalo  ummujjitvā patarati idha bhikkhave
ekacco  puggalo  ummujjati  sādhu  saddhā  kusalesu  dhammesu  sādhu  hirī
sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā  kusalesu  dhammesūti  so tiṇṇaṃ
saññojanānaṃ   parikkhayā   rāgadosamohānaṃ   tanuttā   sakadāgāmī   hoti
sakideva   imaṃ  lokaṃ  āgantvā  dukkhassantaṃ  karoti  evaṃ  kho  bhikkhave
puggalo ummujjitvā patarati.
     {15.6}   Kathañca   bhikkhave  puggalo  ummujjitvā  patigādhappatto
hoti  idha  bhikkhave ekacco puggalo ummujjati sādhu saddhā kusalesu dhammesu
sādhu  hirī  sādhu  ottappaṃ  sādhu  viriyaṃ  sādhu  paññā  kusalesu dhammesūti
so   pañcannaṃ  orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  opapātiko  hoti
tattha   parinibbāyī   anāvattidhammo   tasmā   lokā  ayaṃ  kho  bhikkhave
puggalo ummujjitvā patigādhappatto hoti.
     {15.7}   Kathañca   bhikkhave   puggalo  ummujjitvā  tiṇṇo  hoti
pāragato   thale   tiṭṭhati   brāhmaṇo  idha  bhikkhave  ekacco  puggalo
ummujjati  sādhu  saddhā  kusalesu  dhammesu  sādhu  hirī sādhu ottappaṃ sādhu
viriyaṃ   sādhu   paññā  kusalesu  dhammesūti  so  āsavānaṃ  khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja  viharati  evaṃ  kho  bhikkhave  puggalo  ummujjitvā tiṇṇo hoti
pāragato  thale  tiṭṭhati  brāhmaṇo  .  ime  kho bhikkhave satta udakūpamā
puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 23 page 10-12. https://84000.org/tipitaka/read/roman_read.php?B=23&A=207              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=207              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=15&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=15              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=15              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3627              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3627              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]