ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [65]   Sattahi  bhikkhave  dhammehi  samannāgato  bhikkhu  āhuneyyo

--------------------------------------------------------------------------------------------- page114.

Hoti .pe. anuttaraṃ puññakkhettaṃ lokassa . katamehi sattahi idha bhikkhave bhikkhu dhammaññū ca hoti atthaññū ca attaññū ca mattaññū ca kālaññū ca parisaññū ca puggalaparoparaññū ca. {65.1} Kathañca bhikkhave bhikkhu dhammaññū hoti idha bhikkhave bhikkhu dhammaṃ jānāti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhutadhammaṃ vedallaṃ no ce bhikkhave bhikkhu dhammaṃ jāneyya suttaṃ ... vedallaṃ nayidha dhammaññūti vucceyya yasmā ca kho bhikkhave bhikkhu dhammaṃ jānāti suttaṃ ... vedallaṃ tasmā dhammaññūti vuccati iti dhammaññū. {65.2} Atthaññū ca kathaṃ hoti idha bhikkhave bhikkhu tassa tasseva bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti no ce bhikkhave bhikkhu tassa tasseva bhāsitassa atthaṃ jāneyya ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti nayidha atthaññūti vucceyya yasmā ca kho bhikkhave bhikkhu tassa tasseva bhāsitassa atthaṃ jānāti ayaṃ imassa bhāsitassa attho ayaṃ imassa bhāsitassa atthoti tasmā atthaññūti vuccati iti dhammaññū atthaññū. {65.3} Attaññū ca kathaṃ hoti idha bhikkhave bhikkhu attānaṃ jānāti ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhāṇenāti no ce bhikkhave bhikkhu attānaṃ jāneyya ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhāṇenāti nayidha attaññūti vucceyya yasmā ca

--------------------------------------------------------------------------------------------- page115.

Kho bhikkhave bhikkhu attānaṃ jānāti ettakomhi saddhāya sīlena sutena cāgena paññāya paṭibhāṇenāti tasmā attaññūti vuccati iti dhammaññū atthaññū attaññū. {65.4} Mattaññū ca kathaṃ hoti idha bhikkhave bhikkhu mattaṃ jānāti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ paṭiggahaṇāya no ce bhikkhave bhikkhu mattaṃ jāneyya cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ paṭiggahaṇāya nayidha mattaññūti vucceyya yasmā ca kho bhikkhave bhikkhu mattaṃ jānāti cīvarapiṇḍapātasenāsanagilānapaccaya- bhesajjaparikkhārānaṃ paṭiggahaṇāya tasmā mattaññūti vuccati iti dhammaññū atthaññū attaññū mattaññū. {65.5} Kālaññū ca kathaṃ hoti idha bhikkhave bhikkhu kālaṃ jānāti ayaṃ kālo uddesassa ayaṃ kālo paripucchāya ayaṃ kālo yogassa ayaṃ kālo paṭisallānāyāti 1- no ce bhikkhave bhikkhu kālaṃ jāneyya ayaṃ kālo uddesassa ayaṃ kālo paripucchāya ayaṃ kālo yogassa ayaṃ kālo paṭisallānāyāti nayidha kālaññūti vucceyya yasmā ca kho bhikkhave bhikkhu kālaṃ jānāti ayaṃ kālo uddesassa ayaṃ kālo paripucchāya ayaṃ kālo yogassa ayaṃ kālo paṭisallānāyāti tasmā kālaññūti vuccati iti dhammaññū atthaññū attaññū mattaññū kālaññū. {65.6} Parisaññū ca kathaṃ hoti idha bhikkhave bhikkhu parisaṃ jānāti ayaṃ khattiyaparisā ayaṃ brāhmaṇaparisā ayaṃ gahapatiparisā ayaṃ samaṇaparisā tattha evaṃ upasaṅkamitabbaṃ @Footnote: 1 Ma. paṭisallānassāti. evamuparipi.

--------------------------------------------------------------------------------------------- page116.

Evaṃ ṭhātabbaṃ evaṃ kattabbaṃ evaṃ nisīditabbaṃ evaṃ bhāsitabbaṃ evaṃ tuṇhībhavitabbanti no ce bhikkhave bhikkhu parisaṃ jāneyya ayaṃ khattiyaparisā ... evaṃ tuṇhībhavitabbanti nayidha parisaññūti vucceyya yasmā ca kho bhikkhave bhikkhu parisaṃ jānāti ayaṃ khattiyaparisā ... Evaṃ tuṇhībhavitabbanti tasmā parisaññūti vuccati iti dhammaññū atthaññū attaññū mattaññū kālaññū parisaññū. {65.7} Puggalaparoparaññū ca kathaṃ hoti idha bhikkhave bhikkhuno dvayena puggalā viditā honti dve puggalā eko ariyānaṃ dassanakāmo eko ariyānaṃ na dassanakāmo yvāyaṃ puggalo ariyānaṃ na dassanakāmo evaṃ so tena tena 1- gārayho yvāyaṃ puggalo ariyānaṃ dassanakāmo evaṃ so tena tena 2- pāsaṃso {65.8} dve puggalā ariyānaṃ dassanakāmā eko saddhammaṃ sotukāmo eko saddhammaṃ na sotukāmo yvāyaṃ puggalo saddhammaṃ na sotukāmo evaṃ so tena tena gārayho yvāyaṃ puggalo saddhammaṃ sotukāmo evaṃ so tena tena pāsaṃso {65.9} dve puggalā saddhammaṃ sotukāmā eko ohitasoto dhammaṃ suṇāti eko anohitasoto dhammaṃ suṇāti yvāyaṃ puggalo anohitasoto dhammaṃ suṇāti evaṃ so tena tena gārayho yvāyaṃ puggalo ohitasoto dhammaṃ suṇāti evaṃ so tena tena pāsaṃso {65.10} dve puggalā ohitasotā dhammaṃ suṇanti eko sutvā dhammaṃ dhāreti eko sutvā dhammaṃ na dhāreti yvāyaṃ puggalo sutvā @Footnote: 1 Ma. tenaṅgena gārayho. evamuparipi . 2 Ma. tenaṅgena pāsaṃso. evamuparipi.

--------------------------------------------------------------------------------------------- page117.

Dhammaṃ na dhāreti evaṃ so tena tena gārayho yvāyaṃ puggalo sutvā dhammaṃ dhāreti evaṃ so tena tena pāsaṃso {65.11} dve puggalā sutvā dhammaṃ dhārenti eko dhatānaṃ dhammānaṃ atthaṃ upaparikkhati eko dhatānaṃ dhammānaṃ atthaṃ na upaparikkhati yvāyaṃ puggalo dhatānaṃ dhammānaṃ atthaṃ na upaparikkhati evaṃ so tena tena gārayho yvāyaṃ puggalo dhatānaṃ dhammānaṃ atthaṃ upaparikkhati evaṃ so tena tena pāsaṃso {65.12} dve puggalā dhatānaṃ dhammānaṃ atthaṃ upaparikkhanti eko atthamaññāya dhammamaññāya dhammānudhammapaṭipanno eko na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno yvāyaṃ puggalo na atthamaññāya dhammamaññāya dhammānudhammapaṭipanno evaṃ so tena tena gārayho yvāyaṃ puggalo atthamaññāya dhammamaññāya dhammānudhammapaṭipanno evaṃ so tena tena pāsaṃso {65.13} dve puggalā atthamaññāya dhammamaññāya dhammānudhammapaṭipannā eko attahitāya paṭipanno no parahitāya eko attahitāya ca paṭipanno parahitāya ca yvāyaṃ puggalo attahitāya paṭipanno no parahitāya evaṃ so tena tena gārayho yvāyaṃ puggalo attahitāya ca paṭipanno parahitāya ca evaṃ so tena tena pāsaṃso evaṃ kho bhikkhave bhikkhuno dvayena puggalā viditā honti evaṃ kho 1- bhikkhave bhikkhu puggalaparoparaññū hoti . imehi kho bhikkhave sattahi dhammehi @Footnote: 1 Ma. khosaddo natthi.

--------------------------------------------------------------------------------------------- page118.

Samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassāti.


             The Pali Tipitaka in Roman Character Volume 23 page 113-118. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2430&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2430&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=65&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=65              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=65              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4537              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4537              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]