ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [67]   Athakho   ayasmato  sariputtassa  rahogatassa  patisallinassa
evam   cetaso   parivitakko   udapadi   kinnu   no   bhikkhu   sakkatva
garukatva  upanissaya  viharanto  akusalam  pajaheyya  kusalam  bhaveyyati .
Athakho  ayasmato  sariputtassa  etadahosi  sattharam  kho  bhikkhu sakkatva
garukatva   upanissaya   viharanto   akusalam   pajaheyya   kusalam  bhaveyya
dhammam kho ... Sangham kho ... Sikkham kho ... Samadhim kho ... Appamadam kho ...
Patisantharam  kho  bhikkhu  sakkatva  garukatva  upanissaya  viharanto  akusalam
pajaheyya kusalam bhaveyyati.
     {67.1}  Athakho  ayasmato  sariputtassa  etadahosi ime kho me
dhamma  parisuddha  pariyodata  yannunaham  ime  dhamme  gantva  bhagavato
aroceyyam evam me ime dhamma parisuddha ceva bhavissanti parisuddhasankhatatara
ca  seyyathapi  nama  puriso  suvannanikkham  adhigaccheyya  parisuddham pariyodatam
tassa   evamassa   ayam   kho   me  suvannanikkho  parisuddho  pariyodato
yannunaham    imam   suvannanikkham   gantva   kammaranam   dasseyyam   evam
me    ayam    suvannanikkho   sakammaragato   parisuddho   ceva   bhavissati
parisuddhasankhatataro   cati   evameva  evam  me  ime  dhamma  parisuddha
pariyodata   yannunaham   ime   dhamme   gantva  bhagavato  aroceyyam
evam   me   ime  dhamma  parisuddha  ceva  bhavissanti  parisuddhasankhatatara
cati  .  athakho  ayasma  sariputto  sayanhasamayam  patisallana vutthito
Yena    bhagava    tenupasankami   upasankamitva   bhagavantam   abhivadetva
ekamantam    nisidi    ekamantam   nisinno   kho   ayasma   sariputto
bhagavantam    etadavoca   idha   mayham   bhante   rahogatassa   patisallinassa
evam   cetaso   parivitakko   udapadi   kinnu   kho   bhikkhu   sakkatva
garukatva   upanissaya   viharanto   akusalam  pajaheyya  kusalam  bhaveyyati
athakho   tassa   mayham  bhante  etadahosi  sattharam  kho  bhikkhu  sakkatva
garukatva   upanissaya   viharanto   akusalam   pajaheyya   kusalam  bhaveyya
dhammam kho ... Sangham kho ... Sikkham kho ... Samadhim kho ... Appamadam kho ...
Patisantharam   kho   bhikkhu   sakkatva   garukatva   upanissaya   viharanto
akusalam pajaheyya kusalam bhaveyyati
     {67.2}  athakho  tassa  mayham bhante etadahosi ime kho me dhamma
parisuddha  pariyodata  yannunaham  ime dhamme gantva bhagavato aroceyyam
evam  me  ime  dhamma  parisuddha  ceva  bhavissanti  parisuddhasankhatatara ca
seyyathapi   nama   puriso  suvannanikkham  adhigaccheyya  parisuddham  pariyodatam
tassa  evamassa  ayam  kho  me suvannanikkho parisuddho pariyodato yannunaham
imam  suvannanikkham  gantva  kammaranam  dasseyyam  evam me ayam suvannanikkho
sakammaragato    parisuddho    ceva   bhavissati   parisuddhasankhatataro   cati
evameva   evam   me   ime  dhamma  parisuddha  pariyodata  yannunaham
ime   dhamme   gantva  bhagavato  aroceyyam  evam  me  ime  dhamma
parisuddha   ceva   bhavissanti   parisuddhasankhatatara   cati  .  sadhu  sadhu
Sariputta    sattharam    kho    sariputta   bhikkhu   sakkatva   garukatva
upanissaya  viharanto  akusalam  pajaheyya  kusalam  bhaveyya  dhammam  kho ...
Sangham kho ... Sikkham kho ... Samadhim kho ... Appamadam kho ... Patisantharam
kho    sariputta   bhikkhu   sakkatva   garukatva   upanissaya   viharanto
akusalam pajaheyya kusalam bhaveyyati.
     {67.3}  Evam  vutte  ayasma  sariputto  bhagavantam  etadavoca
imassa  kho  aham  bhante  bhagavata  sankhittena  bhasitassa  evam vittharena
attham  ajanami  so  vata  bhante  bhikkhu satthari agaravo dhamme sagaravo
bhavissatiti  netam  thanam  vijjati  yo  so  bhante  bhikkhu  satthari  agaravo
dhammepi so agaravo
     {67.4}  so  vata  bhante  bhikkhu  satthari agaravo dhamme agaravo
sanghe  sagaravo  bhavissatiti  netam  thanam vijjati yo so bhante bhikkhu satthari
agaravo dhamme agaravo sanghepi so agaravo
     {67.5}  so  vata  bhante  bhikkhu  satthari agaravo dhamme agaravo
sanghe  agaravo  sikkhaya  sagaravo  bhavissatiti  netam  thanam  vijjati  yo
so  bhante  bhikkhu  satthari  agaravo  dhamme  agaravo  sanghe  agaravo
sikkhayapi so agaravo
     {67.6}  so  vata  bhante  bhikkhu  satthari agaravo dhamme agaravo
sanghe   agaravo   sikkhaya   agaravo   samadhismim  sagaravo  bhavissatiti
netam   thanam   vijjati  yo  so  bhante  bhikkhu  satthari  agaravo  dhamme
agaravo sanghe agaravo sikkhaya agaravo samadhismimpi so agaravo
     {67.7} so vata bhante bhikkhu satthari agaravo dhamme agaravo sanghe
Agaravo   sikkhaya  agaravo  samadhismim  agaravo  appamade  sagaravo
bhavissatiti  netam  thanam  vijjati  yo  so  bhante  bhikkhu  satthari  agaravo
dhamme   agaravo   sanghe   agaravo   sikkhaya   agaravo   samadhismim
agaravo appamadepi so agaravo
     {67.8}  so  vata  bhante  bhikkhu  satthari agaravo dhamme agaravo
sanghe   agaravo   sikkhaya   agaravo  samadhismim  agaravo  appamade
agaravo  patisanthare  sagaravo  bhavissatiti  netam  thanam  vijjati  yo so
bhante  bhikkhu  satthari  agaravo  dhamme  agaravo sanghe agaravo sikkhaya
agaravo   samadhismim  agaravo  appamade  agaravo  patisantharepi  so
agaravo.
     {67.9}  So  vata  bhante  bhikkhu  satthari sagaravo dhamme agaravo
bhavissatiti  netam  thanam  vijjati  yo  so  bhante  bhikkhu  satthari  sagaravo
dhammepi so sagaravo
     {67.10}  so  vata  bhante  bhikkhu satthari sagaravo dhamme sagaravo
sanghe  agaravo  bhavissatiti  netam  thanam vijjati yo so bhante bhikkhu satthari
sagaravo dhamme sagaravo sanghepi so sagaravo
     {67.11}  so  vata  bhante  bhikkhu satthari sagaravo dhamme sagaravo
sanghe  sagaravo  sikkhaya  agaravo  bhavissatiti  netam thanam vijjati yo so
bhante  bhikkhu  satthari  sagaravo  dhamme sagaravo sanghe sagaravo sikkhayapi
so sagaravo
     {67.12}   so   vata   bhante   bhikkhu  satthari  sagaravo  dhamme
sagaravo     sanghe     sagaravo    sikkhaya    sagaravo    samadhismim
agaravo   bhavissatiti    netam   thanam   vijjati   yo  so  bhante  bhikkhu
satthari    sagaravo    dhamme   sagaravo   sanghe   sagaravo   sikkhaya
Sagaravo samadhismimpi so sagaravo
     {67.13}  so  vata  bhante  bhikkhu satthari sagaravo dhamme sagaravo
sanghe   sagaravo   sikkhaya   sagaravo  samadhismim  sagaravo  appamade
agaravo  bhavissatiti  netam  thanam  vijjati  yo  so  bhante  bhikkhu  satthari
sagaravo   dhamme   sagaravo   sanghe   sagaravo   sikkhaya   sagaravo
samadhismim sagaravo appamadepi so sagaravo
     {67.14}  so  vata  bhante  bhikkhu satthari sagaravo dhamme sagaravo
sanghe   sagaravo   sikkhaya   sagaravo  samadhismim  sagaravo  appamade
sagaravo  patisanthare  agaravo  bhavissatiti  netam  thanam  vijjati  yo so
bhante  bhikkhu  satthari  sagaravo  dhamme  sagaravo sanghe sagaravo sikkhaya
sagaravo   samadhismim  sagaravo  appamade  sagaravo  patisantharepi  so
sagaravo  1-  imassa  kho  aham  bhante bhagavata sankhittena bhasitassa evam
vittharena attham ajanamiti.
     {67.15}  Sadhu  sadhu  sariputta  sadhu  kho  tvam sariputta imassa
maya  sankhittena  bhasitassa  evam  vittharena  attham  ajanasi  so vata
sariputta  bhikkhu  satthari  agaravo  dhamme  sagaravo  bhavissatiti netam thanam
vijjati  yo  so  sariputta  bhikkhu  satthari  agaravo dhammepi so agaravo
.pe.  so  vata  sariputta  bhikkhu  satthari agaravo dhamme agaravo sanghe
agaravo   sikkhaya  agaravo  samadhismim  agaravo  appamade  agaravo
patisanthare   sagaravo   bhavissatiti   netam   thanam   vijjati   yo   so
sariputta   bhikkhu   satthari  agaravo  dhamme  agaravo  sanghe  agaravo
@Footnote: 1 Ma. sagaravoti.
Sikkhaya    agaravo    samadhismim    agaravo    appamade   agaravo
patisantharepi  so  agaravo  so  vata  sariputta  bhikkhu  satthari sagaravo
dhamme   agaravo   bhavissatiti   netam  thanam  vijjati  yo  so  sariputta
satthari   sagaravo   dhammepi  so  sagaravo  .pe.  so  vata  sariputta
bhikkhu   satthari   sagaravo   dhamme  sagaravo  sanghe  sagaravo  sikkhaya
sagaravo    samadhismim   sagaravo   appamade   sagaravo   patisanthare
agaravo  bhavissatiti  netam  thanam  vijjati  yo  so  sariputta bhikkhu satthari
sagaravo  dhamme  sagaravo  sanghe  sagaravo  sikkhaya sagaravo samadhismim
sagaravo  appamade  sagaravo  patisantharepi  so  sagaravo  1- imassa
kho   sariputta   maya   sankhittena  bhasitassa  evam  vittharena  attho
datthabboti.



             The Pali Tipitaka in Roman Character Volume 23 page 121-126. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2587&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2587&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=67&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=67              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4582              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4582              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]