ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [69]  Ekaṃ  samayaṃ  bhagavā kosalesu cārikaṃ carati mahatā bhikkhusaṅghena
saddhiṃ    addasā    kho    bhagavā    addhānamaggapaṭipanno    aññatarasmiṃ
padese   mahantaṃ   aggikkhandhaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ   3-
disvā   maggā   okkamma   aññatarasmiṃ   rukkhamūle   paññatte  āsane
nisīdi  nisajja  kho  bhagavā  bhikkhū  āmantesi  passatha  no  tumhe bhikkhave
amuṃ    mahantaṃ    aggikkhandhaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtanti  .
Evaṃ bhante.
     {69.1}  Taṃ  kiṃ  maññatha  bhikkhave  katamaṃ  nu  kho varaṃ yaṃ amuṃ mahantaṃ
aggikkhandhaṃ    ādittaṃ    sampajjalitaṃ    sañjotibhūtaṃ    āliṅgitvā   4-
upanisīdeyya  vā  upanipajjeyya  vā  yaṃ  vā khattiyakaññaṃ vā brāhmaṇakaññaṃ
vā    gahapatikaññaṃ    vā   mudutalūnahatthapādaṃ   āliṅgitvā   upanisīdeyya
vā   upanipajjeyya   vāti   .   etadeva  bhante  varaṃ  yaṃ  khattiyakaññaṃ
vā   brāhmaṇakaññaṃ   vā  gahapatikaññaṃ  vā  mudutalūnahatthapādaṃ  āliṅgitvā
upanisīdeyya  vā  upanipajjeyya  vā  dukkhañhetaṃ  bhante  yaṃ  amuṃ  mahantaṃ
aggikkhandhaṃ   ādittaṃ   sampajjalitaṃ   sañjotibhūtaṃ  āliṅgitvā  upanisīdeyya
vā   upanipajjeyya   vāti   .  ārocayāmi  vo  bhikkhave  paṭivedayāmi
@Footnote: 1 Ma. parihāyanti .   2 Ma. pūtikāni bhavantīti .   3 Ma. sajotibhūtaṃ. evamuparipi.
@4 Ma. āliṅgetvā. evamuparipi.

--------------------------------------------------------------------------------------------- page130.

Vo bhikkhave yathā etadeva tassa varaṃ dussīlassa pāpadhammassa asucisaṅkassarasamācārassa paṭicchannakammantassa assamaṇassa samaṇapaṭiññassa abrahmacārissa brahmacāripaṭiññassa antopūtissa avassutassa kasambujātassa yaṃ amuṃ mahantaṃ aggikkhandhaṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ āliṅgitvā upanisīdeyya vā upanipajjeyya vā taṃ kissa hetu tatonidānañhi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya {69.2} yañca kho so bhikkhave dussīlo pāpadhammo asucisaṅkassara- samācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto khattiyakaññaṃ vā brāhmaṇakaññaṃ vā gahapatikaññaṃ vā mudutalūnahatthapādaṃ āliṅgitvā upanisīdati vā upanipajjati vā tañhi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. {69.3} Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso daḷhāya vālarajjuyā ubho jaṅghā veṭhetvā ghaṃseyya sā chaviṃ chindeyya chaviṃ chetvā cammaṃ chindeyya cammaṃ chetvā maṃsaṃ chindeyya maṃsaṃ chetvā nhāruṃ chindeyya nhāruṃ chetvā aṭṭhiṃ chindeyya aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyeyyāti .

--------------------------------------------------------------------------------------------- page131.

Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyeyya dukkhañhetaṃ bhante yaṃ balavā puriso daḷhāya vālarajjuyā ubho jaṅghā veṭhetvā ghaṃseyya sā chaviṃ chindeyya .pe. Aṭṭhimiñjaṃ āhacca tiṭṭheyyāti. {69.4} Ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave yathā etadeva tassa varaṃ dussīlassa .pe. kasambujātassa yaṃ balavā puriso daḷhāya vālarajjuyā ubho jaṅghā veṭhetvā ghaṃseyya sā chaviṃ chindeyya .pe. aṭṭhimiñjaṃ āhacca tiṭṭheyya taṃ kissa hetu tatonidānañhi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya yañca kho so bhikkhave dussīlo .pe. kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā abhivādanaṃ sādiyati tañhi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. {69.5} Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya yaṃ vā khattiya- mahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyyāti . Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyeyya dukkhañhetaṃ bhante yaṃ balavā puriso tiṇhāya

--------------------------------------------------------------------------------------------- page132.

Sattiyā teladhotāya paccorasmiṃ pahareyyāti. {69.6} Ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave yathā etadeva tassa varaṃ dussīlassa .pe. kasambujātassa yaṃ balavā puriso tiṇhāya sattiyā teladhotāya paccorasmiṃ pahareyya taṃ kissa hetu tatonidānañhi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya yañca kho so bhikkhave dussīlo .pe. Kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā añjalikammaṃ sādiyati tañhi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. {69.7} Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sañjotibhūtena kāyaṃ sampaliveṭheyya yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhuñjeyyāti . Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhuñjeyya dukkhañhetaṃ bhante yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sañjotibhūtena kāyaṃ sampaliveṭheyyāti. {69.8} Ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave yathā etadeva tassa varaṃ dussīlassa .pe. Kasambujātassa yaṃ balavā puriso tattena ayopaṭṭena

--------------------------------------------------------------------------------------------- page133.

Ādittena sampajjalitena sañjotibhūtena kāyaṃ sampaliveṭheyya taṃ kissa hetu tatonidānañhi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya yañca kho so bhikkhave dussīlo .pe. kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhuñjati tañhi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. {69.9} Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso tattena ayosaṅkunā ādittena 1- sampajjalitena sañjotibhūtena 1- mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ mukhe pakkhipeyya taṃ tassa oṭṭhampi daheyya mukhampi daheyya jivhampi daheyya kaṇṭhampi daheyya urampi daheyya antampi antaguṇampi ādāya adhobhāgā nikkhameyya yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjeyyāti . Etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjeyya dukkhañhetaṃ bhante yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sañjotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ mukhe pakkhipeyya taṃ tassa oṭṭhampi daheyya mukhampi daheyya @Footnote: 1 Ma. ime tayo pāṭhā natthi. evamuparipi.

--------------------------------------------------------------------------------------------- page134.

Jivhampi daheyya kaṇṭhampi daheyya urampi dadeyya antampi antaguṇampi ādāya adhobhāgā nikkhameyyāti. {69.10} Ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave yathā etadeva tassa varaṃ dussīlassa .pe. kasambujātassa yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sañjotibhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sañjotibhūtaṃ mukhe pakkhipeyya taṃ tassa oṭṭhampi daheyya mukhampi daheyya jivhampi daheyya kaṇṭhampi daheyya urampi daheyya antampi antaguṇampi ādāya adhobhāgā nikkhameyya taṃ kissa hetu tatonidānañhi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ natveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya yañca kho so bhikkhave dussīlo .pe. kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ piṇḍapātaṃ paribhuñjati tañhi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. {69.11} Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayomañcaṃ vā ayopīṭhaṃ vā ādittaṃ sampajjalitaṃ sañjotibhūtaṃ abhinisīdāpeyya vā abhinipajjāpeyya vā yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjeyyāti . etadeva bhante varaṃ yaṃ

--------------------------------------------------------------------------------------------- page135.

Khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjeyya dukkhañhetaṃ bhante yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayomañcaṃ vā ayopīṭhaṃ vā ādittaṃ sampajjalitaṃ sañjotibhūtaṃ abhinisīdāpeyya vā abhinipajjāpeyya vāti. {69.12} Ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave yathā etadeva tassa varaṃ dussīlassa .pe. Kasambujātassa yaṃ balavā puriso sīse vā gahetvā khandhe vā gahetvā tattaṃ ayomañcaṃ vā ayopīṭhaṃ vā ādittaṃ sampajjalitaṃ sañjotibhūtaṃ abhinisīdāpeyya vā abhinipajjāpeyya vā taṃ kissa hetu tatonidānañhi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya yañca kho so bhikkhave dussīlo .pe. Kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ mañcapīṭhaṃ paribhuñjati tañhi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. {69.13} Taṃ kiṃ maññatha bhikkhave katamaṃ nu kho varaṃ yaṃ balavā puriso uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sañjotibhūtāya so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyya yaṃ vā khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ

--------------------------------------------------------------------------------------------- page136.

Vā saddhādeyyaṃ vihāraṃ paribhuñjeyyāti . etadeva bhante varaṃ yaṃ khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjeyya dukkhañhetaṃ bhante yaṃ balavā puriso uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sañjotibhūtāya so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyyāti. {69.14} Ārocayāmi vo bhikkhave paṭivedayāmi vo bhikkhave yathā etadeva tassa varaṃ dussīlassa .pe. kasambujātassa yaṃ balavā puriso uddhaṃpādaṃ adhosiraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sañjotibhūtāya so tattha pheṇuddehakaṃ paccamāno sakimpi uddhaṃ gaccheyya sakimpi adho gaccheyya sakimpi tiriyaṃ gaccheyya taṃ kissa hetu tatonidānañhi so bhikkhave maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ na tveva tappaccayā kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjeyya yañca kho so bhikkhave dussīlo .pe. kasambujāto khattiyamahāsālānaṃ vā brāhmaṇamahāsālānaṃ vā gahapatimahāsālānaṃ vā saddhādeyyaṃ vihāraṃ paribhuñjati tañhi tassa bhikkhave hoti dīgharattaṃ ahitāya dukkhāya kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati tasmātiha bhikkhave evaṃ sikkhitabbaṃ yesañca mayaṃ paribhuñjāma cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārānaṃ 1- tesaṃ te kārā @Footnote: 1 Ma. -parikkhāraṃ.

--------------------------------------------------------------------------------------------- page137.

Mahapphalā bhavissanti mahānisaṃsā amhākañcevāyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evañhi vo bhikkhave sikkhitabbaṃ attatthaṃ vā bhikkhave sampassamānena alameva appamādena sampādetuṃ paratthaṃ vā bhikkhave sampassamānena alameva appamādena sampādetuṃ ubhayatthaṃ vā bhikkhave sampassamānena alameva appamādena sampādetunti. {69.15} Idamavoca bhagavā imasmiñca pana veyyākaraṇasmiṃ bhaññamāne saṭṭhimattānaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañchi saṭṭhimattā bhikkhū sikkhaṃ paccakkhāya hīnāyāvattiṃsu dukkaraṃ bhagavā sudukkaraṃ bhagavāti . saṭṭhimattānaṃ bhikkhūnaṃ anupādāya āsavehi cittāni vimucciṃsūti.


             The Pali Tipitaka in Roman Character Volume 23 page 129-137. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2763&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2763&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=69&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=69              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=69              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4662              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4662              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]