ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [70]  Bhūtapubbaṃ  bhikkhave  sunetto  nāma  satthā  ahosi titthakaro
kāmesu   vītarāgo   sunettassa   kho  pana  bhikkhave  satthuno  anekāni
sāvakasatāni   ahesuṃ   sunetto   satthā  sāvakānaṃ  brahmalokasahabyatāya
dhammaṃ   deseti   1-   ye   kho  [2]-  bhikkhave  sunettassa  satthuno
brahmalokasahabyatāya   dhammaṃ   desentassa   cittāni   nappasādesuṃ   te
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjiṃsu
ye   kho  pana  bhikkhave  sunettassa  satthuno  brahmalokasahabyatāya  dhammaṃ
desentassa   cittāni   pasādesuṃ   te   kāyassa   bhedā   parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
     {70.1}   Bhūtapubbaṃ   bhikkhave   mūgapakkho   nāma   satthā  ahosi
.pe.    aranemi    nāma    satthā   ahosi   kuddālo   3-   nāma
@Footnote: 1 Ma. desesi .   2 Ma. pana .   3 Ma. kuddālako.
Satthā  ahosi  hatthipālo  nāma  satthā  ahosi  jotipālo  nāma satthā
ahosi   arako   nāma  satthā  ahosi  titthakaro  kāmesu  vītarāgo .
Arakassa   kho   pana   bhikkhave   satthuno  anekāni  sāvakasatāni  ahesuṃ
arako  nāma  satthā  sāvakānaṃ  brahmalokasahabyatāya  dhammaṃ  deseti  1-
ye    kho   bhikkhave   arakassa   satthuno   brahmalokasahabyatāya   dhammaṃ
desentassa   cittāni   nappasādesuṃ   te   kāyassa  bhedā  parammaraṇā
apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjiṃsu  ye  kho  pana  bhikkhave arakassa
satthuno   brahmalokasahabyatāya   dhammaṃ   desentassa   cittāni  pasādesuṃ
te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
     {70.2}  Taṃ  kiṃ  maññatha  bhikkhave yo ime satta satthāre titthakare
kāmesu   vītarāge   anekasataparivāre   sasāvakasaṅghe   duṭṭhacitto  2-
akkoseyya  paribhāseyya  bahuṃ  so  apuññaṃ  pasaveyyāti. Evaṃ bhante.
Yo bhikkhave ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre
sasāvakasaṅghe  duṭṭhacitto  2-  akkoseyya  paribhāseyya  bahuṃ  so apuññaṃ
pasaveyya   yo   ekaṃ   diṭṭhisampannaṃ  puggalaṃ  duṭṭhacitto  2-  akkosati
paribhāsati  ayaṃ  tato  bahutaraṃ  apuññaṃ  pasavati  taṃ  kissa hetu nāhaṃ bhikkhave
ito   bahiddhā   evarūpiṃ  khantiṃ  vadāmi  yathāmaṃ  sabrahmacārīsu  tasmātiha
bhikkhave   evaṃ   sikkhitabbaṃ   natveva  amhaṃ  3-  sabrahmacārīsu  cittāni
paduṭṭhāni bhavissantīti evañhi vo bhikkhave sikkhitabbanti.



             The Pali Tipitaka in Roman Character Volume 23 page 137-138. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2941              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2941              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=70&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=70              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]