ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [70]  Bhūtapubbaṃ  bhikkhave  sunetto  nāma  satthā  ahosi titthakaro
kāmesu   vītarāgo   sunettassa   kho  pana  bhikkhave  satthuno  anekāni
sāvakasatāni   ahesuṃ   sunetto   satthā  sāvakānaṃ  brahmalokasahabyatāya
dhammaṃ   deseti   1-   ye   kho  [2]-  bhikkhave  sunettassa  satthuno
brahmalokasahabyatāya   dhammaṃ   desentassa   cittāni   nappasādesuṃ   te
kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ  upapajjiṃsu
ye   kho  pana  bhikkhave  sunettassa  satthuno  brahmalokasahabyatāya  dhammaṃ
desentassa   cittāni   pasādesuṃ   te   kāyassa   bhedā   parammaraṇā
sugatiṃ saggaṃ lokaṃ upapajjiṃsu.
     {70.1}   Bhūtapubbaṃ   bhikkhave   mūgapakkho   nāma   satthā  ahosi
.pe.    aranemi    nāma    satthā   ahosi   kuddālo   3-   nāma
@Footnote: 1 Ma. desesi .   2 Ma. pana .   3 Ma. kuddālako.

--------------------------------------------------------------------------------------------- page138.

Satthā ahosi hatthipālo nāma satthā ahosi jotipālo nāma satthā ahosi arako nāma satthā ahosi titthakaro kāmesu vītarāgo . Arakassa kho pana bhikkhave satthuno anekāni sāvakasatāni ahesuṃ arako nāma satthā sāvakānaṃ brahmalokasahabyatāya dhammaṃ deseti 1- ye kho bhikkhave arakassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni nappasādesuṃ te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjiṃsu ye kho pana bhikkhave arakassa satthuno brahmalokasahabyatāya dhammaṃ desentassa cittāni pasādesuṃ te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjiṃsu. {70.2} Taṃ kiṃ maññatha bhikkhave yo ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe duṭṭhacitto 2- akkoseyya paribhāseyya bahuṃ so apuññaṃ pasaveyyāti. Evaṃ bhante. Yo bhikkhave ime satta satthāre titthakare kāmesu vītarāge anekasataparivāre sasāvakasaṅghe duṭṭhacitto 2- akkoseyya paribhāseyya bahuṃ so apuññaṃ pasaveyya yo ekaṃ diṭṭhisampannaṃ puggalaṃ duṭṭhacitto 2- akkosati paribhāsati ayaṃ tato bahutaraṃ apuññaṃ pasavati taṃ kissa hetu nāhaṃ bhikkhave ito bahiddhā evarūpiṃ khantiṃ vadāmi yathāmaṃ sabrahmacārīsu tasmātiha bhikkhave evaṃ sikkhitabbaṃ natveva amhaṃ 3- sabrahmacārīsu cittāni paduṭṭhāni bhavissantīti evañhi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 23 page 137-138. https://84000.org/tipitaka/read/roman_read.php?B=23&A=2941&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=2941&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=70&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=70              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=70              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]