ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                   Vajjīvaggo 4- tatiyo
     [19]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati sārandade cetiye.
Athakho   sambahulā   licchavī   yena   bhagavā  tenupasaṅkamiṃsu  upasaṅkamitvā
bhagavantaṃ   abhivādetvā   ekamantaṃ  nisīdiṃsu  ekamantaṃ  nisinne  kho  te
@Footnote: 1 Ma. avigatapemo. evamuparipi .   2 Ma. aniccaṃ dukkhaṃ .  3 Ma. niddasavatthu cāti.
@4 Ma. vajjīsattakavaggo.

--------------------------------------------------------------------------------------------- page16.

Licchavī bhagavā etadavoca satta vo licchavī aparihāniye dhamme desessāmi taṃ suṇātha sādhukaṃ manasikarotha bhāsissāmīti . Evaṃ bhanteti kho te licchavī bhagavato paccassosuṃ . bhagavā etadavoca katame ca licchavī satta aparihāniyā dhammā yāvakīvañca licchavī vajjī abhiṇhasannipātā 1- bhavissanti sannipātabahulā vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni. {19.1} Yāvakīvañca licchavī vajjī samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā vajjikaraṇīyāni karissanti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni. {19.2} Yāvakīvañca licchavī vajjī appaññattaṃ na paññāpessanti paññattaṃ na samucchindissanti yathāpaññatte porāṇe vajjidhamme samādāya vattissanti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni. {19.3} Yāvakīvañca licchavī vajjī ye te vajjīnaṃ vajjimahallakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañca sotabbaṃ maññissanti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni. {19.4} Yāvakīvañca licchavī vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsessanti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni. {19.5} Yāvakīvañca licchavī vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkarissanti garukarissanti mānessanti pūjessanti tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni. {19.6} Yāvakīvañca licchavī vajjīnaṃ arahantesu @Footnote: 1 Ma. abhiṇhaṃ sannipātā. evamuparipi.

--------------------------------------------------------------------------------------------- page17.

Dhammikārakkhāvaraṇagutti susaṃvihitā bhavissati kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyunti vuḍḍhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihāni. {19.7} Yāvakīvañca licchavī ime satta aparihāniyā dhammā vajjīsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti vuḍḍhiyeva licchavī vajjīnaṃ paṭikaṅkhā no parihānīti.


             The Pali Tipitaka in Roman Character Volume 23 page 15-17. https://84000.org/tipitaka/read/roman_read.php?B=23&A=318&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=318&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=19&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=19              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=19              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3695              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3695              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]