ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                Suttantapiṭake aṅguttaranikāyassa
                       aṭṭhakanipāto
                      ----------
            namo tassa bhagavato arahato sammāsambuddhassa.
                        Paṇṇāsako
                    mettāvaggo paṭhamo
     [91]  1  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho   bhagavā  bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   mettāya   bhikkhave   cetovimuttiyā   āsevitāya
bhāvitāya   bahulīkatāya   yānīkatāya   vatthukatāya   anuṭṭhitāya   paricitāya
susamāraddhāya   aṭṭhānisaṃsā   pāṭikaṅkhā   katame  aṭṭha  sukhaṃ  supati  sukhaṃ
paṭibujjhati    na    pāpakaṃ    supinaṃ    passati   manussānaṃ   piyo   hoti
amanussānaṃ   piyo  hoti  devatā  rakkhanti  nāssa  aggi  vā  visaṃ  vā
satthaṃ  vā  kamati  uttariṃ  appaṭivijjhanto  brahmalokūpago hoti. Mettāya
bhikkhave   cetovimuttiyā   āsevitāya  bhāvitāya  bahulīkatāya  yānīkatāya
vatthukatāya   anuṭṭhitāya   paricitāya   susamāraddhāya   ime   aṭṭhānisaṃsā
pāṭikaṅkhāti.
         Yo ca mettaṃ bhāvayati       appamāṇaṃ paṭissato
         tanū saṃyojanā honti       passato upadhikkhayaṃ
               ekampi ce pāṇamaduṭṭhacitto
               mettāyati kusalaṃ 1- tena hoti
               sabbeva pāṇe manasānukampi
               pahūtamariyo ca 2- karoti puññaṃ
               ye sattasaṇḍaṃ paṭhaviṃ jinitvā
               rājissayo yajamānānucariyagā
               sassamedhaṃ purisamedhaṃ
               sammāpāsaṃ vājapeyyaṃ niraggaḷaṃ
               mettassa cittassa subhāvitassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva sabbe
                          (3)-
         yo na hanati na ghāteti      na jināti na jāpaye
         mettaso sabbabhūtānaṃ       verantassa na kenacīti.



             The Pali Tipitaka in Roman Character Volume 23 page 151-152. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3226              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3226              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=91&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=74              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=91              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4719              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4719              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]