ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [96]  6  Aṭṭhime  bhikkhave  lokadhammā  lokaṃ anuparivattanti loko
ca  aṭṭha  lokadhamme  anuparivattati  katame  aṭṭha lābho ca alābho ca yaso
ca  ayaso  ca  nindā  ca  pasaṃsā ca sukhaṃ ca dukkhaṃ ca ime kho bhikkhave aṭṭha
lokadhammā lokaṃ anuparivattanti loko ca ime aṭṭha lokadhamme anuparivattati
     {96.1}  assutavato  bhikkhave puthujjanassa uppajjati lābhopi alābhopi
yasopi   ayasopi   nindāpi   pasaṃsāpi   sukhaṃpi  dukkhaṃpi  sutavatopi  bhikkhave
ariyasāvakassa   uppajjati   lābhopi   alābhopi  yasopi  ayasopi  nindāpi
pasaṃsāpi  sukhaṃpi  dukkhaṃpi  tatra  bhikkhave  ko  viseso  ko adhippāyaso 2-
kiṃnānākaraṇaṃ    sutavato   ariyasāvakassa   assutavatā   puthujjanenāti  .
Bhagavaṃmūlakā   no   bhante   dhammā   bhagavaṃnettikā   bhagavaṃpaṭisaraṇā  sādhu
vata   bhante   bhagavantaṃyeva  paṭibhātu  etassa  bhāsitassa  attho  bhagavato
sutvā bhikkhū dhāressantīti.
     {96.2}  Tenahi  bhikkhave  suṇātha  sādhukaṃ manasikarotha bhāsissāmīti.
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
assutavato   bhikkhave   puthujjanassa   uppajjati   lābho   so   na   iti
paṭisañcikkhati  uppanno  kho  me  ayaṃ  lābho  so  ca kho anicco dukkho
@Footnote: 1 Ma. atthaṅgatā. evamuparipi .  2 Sī. adhippāyo. Ma. adhippayāso. evamuparipi.
Vipariṇāmadhammoti     yathābhūtaṃ     nappajānāti     uppajjati     alābho
uppajjati   yaso   uppajjati  ayaso  uppajjati  nindā  uppajjati  pasaṃsā
uppajjati   sukhaṃ   uppajjati   dukkhaṃ   so  na  iti  paṭisañcikkhati  uppannaṃ
kho   me   idaṃ   dukkhaṃ   tañca   kho   aniccaṃ   dukkhaṃ  vipariṇāmadhammanti
yathābhūtaṃ nappajānāti
     {96.3}  tassa  lābhopi  cittaṃ  pariyādāya  tiṭṭhati  alābhopi cittaṃ
pariyādāya   tiṭṭhati   yasopi   cittaṃ   pariyādāya  tiṭṭhati  ayasopi  cittaṃ
pariyādāya   tiṭṭhati   nindāpi   cittaṃ  pariyādāya  tiṭṭhati  pasaṃsāpi  cittaṃ
pariyādāya   tiṭṭhati   sukhaṃpi   cittaṃ   pariyādāya   tiṭṭhati   dukkhaṃpi  cittaṃ
pariyādāya   tiṭṭhati   so  uppannaṃ  lābhaṃ  anurujjhati  alābhe  paṭivirujjhati
uppannaṃ   yasaṃ   anurujjhati   ayase  paṭivirujjhati  uppannaṃ  pasaṃsaṃ  anurujjhati
nindāya   paṭivirujjhati   uppannaṃ   sukhaṃ  anurujjhati  dukkhe  paṭivirujjhati  so
evaṃ   anurodhavirodhasamāpanno   na   parimuccati  jātiyā  jarāya  maraṇena
sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi  na  parimuccati
dukkhasmāti vadāmi.
     Sutavato  ca  kho  bhikkhave  ariyasāvakassa  uppajjati  lābho so iti
paṭisañcikkhati   uppanno   kho   me  ayaṃ  lābho  so  ca  kho  anicco
dukkho    vipariṇāmadhammoti    yathābhūtaṃ    pajānāti   uppajjati   alābho
uppajjati   yaso   uppajjati  ayaso  uppajjati  nindā  uppajjati  pasaṃsā
uppajjati   sukhaṃ   uppajjati   dukkhaṃ   so   iti   paṭisañcikkhati   uppannaṃ
kho  me  idaṃ  dukkhaṃ  tañca  kho  aniccaṃ  dukkhaṃ  vipariṇāmadhammanti  yathābhūtaṃ
Idaṃ    dukkhaṃ   tañca   kho   aniccaṃ   dukkhaṃ   vipariṇāmadhammanti   yathābhūtaṃ
pajānāti
     {96.4}  tassa  lābhopi  cittaṃ  na pariyādāya tiṭṭhati alābhopi cittaṃ
na   pariyādāya   tiṭṭhati   yasopi  cittaṃ  na  pariyādāya  tiṭṭhati  ayasopi
cittaṃ   na   pariyādāya   tiṭṭhati   nindāpi  cittaṃ  na  pariyādāya  tiṭṭhati
pasaṃsāpi  cittaṃ  na  pariyādāya  tiṭṭhati  sukhaṃpi  cittaṃ  na  pariyādāya tiṭṭhati
dukkhaṃpi  cittaṃ  na  pariyādāya  tiṭṭhati  so  ca  uppannaṃ  lābhaṃ  nānurujjhati
alābhe     nappaṭivirujjhati     uppannaṃ     yasaṃ    nānurujjhati    ayase
nappaṭivirujjhati    uppannaṃ    pasaṃsaṃ   nānurujjhati   nindāya   nappaṭivirujjhati
uppannaṃ    sukhaṃ    nānurujjhati    dukkhe    nappaṭivirujjhati    so   evaṃ
anurodhavirodhavippahīno   parimuccati   jātiyā   jarāya   maraṇena   sokehi
paridevehi   dukkhehi   domanassehi   upāyāsehi   parimuccati  dukkhasmāti
vadāmi   ayaṃ   kho  bhikkhave  viseso  ayaṃ  adhippāyaso  idaṃ  nānākaraṇaṃ
sutavato ariyasāvakassa assutavatā puthujjanenāti.
               Lābho alābho ca yasāyaso ca
               nindā pasaṃsā ca sukhaṃ dukkhañca
               ete aniccā manujesu dhammā
               asassatā vipariṇāmadhammā
               ete ca ñatvā satimā sumedho
               avekkhati vipariṇāmadhamme
               Iṭṭhassa dhammā na mathenti cittaṃ
               aniṭṭhato no paṭighātameti
               tassānurodhā atha vā virodhā
               vidhūpitā atthagatā na santi
               padañca ñatvā virajaṃ asokaṃ
               sammappajānāti bhavassa pāragūti.



             The Pali Tipitaka in Roman Character Volume 23 page 159-162. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3399              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3399              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=96&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=79              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=96              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4803              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4803              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]