ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [97]  7  Ekaṃ  samayaṃ  bhagavā rājagahe viharati gijjhakūṭe pabbate.
Acirapakkante   devadatte   tatra  kho  bhagavā  devadattaṃ  ārabbha  bhikkhū
āmantesi  sādhu  bhikkhave  bhikkhu  kālena  kālaṃ  attavipattiṃ paccavekkhitā
hoti   sādhu   bhikkhave   bhikkhu   kālena  kālaṃ  paravipattiṃ  paccavekkhitā
hoti   sādhu   bhikkhave  bhikkhu  kālena  kālaṃ  attasampattiṃ  paccavekkhitā
hoti  sādhu  bhikkhave  bhikkhu  kālena  kālaṃ  parasampattiṃ paccavekkhitā hoti
aṭṭhahi   bhikkhave   asaddhammehi   abhibhūto   pariyādinnacitto   devadatto
āpāyiko nerayiko kappaṭṭho atekiccho
     {97.1} katamehi aṭṭhahi lābhena [1]- bhikkhave abhibhūto pariyādinnacitto
devadatto  āpāyiko  nerayiko  kappaṭṭho  atekiccho  alābhena bhikkhave
yasena  bhikkhave  ayasena  bhikkhave  sakkārena bhikkhave asakkārena bhikkhave
pāpicchatāya   bhikkhave   pāpamittatāya  bhikkhave  abhibhūto  pariyādinnacitto
devadatto   āpāyiko   nerayiko   kappaṭṭho   atekiccho  imehi  kho
bhikkhave   aṭṭhahi   asaddhammehi   abhibhūto   pariyādinnacitto   devadatto
@Footnote: 1 Ma. hi.

--------------------------------------------------------------------------------------------- page163.

Āpāyiko nerayiko kappaṭṭho atekiccho. Sādhu bhikkhave bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya kiñca bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya .pe. yañhissa bhikkhave uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā uppannaṃ lābhaṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti yañhissa bhikkhave uppannaṃ alābhaṃ uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā uppannaṃ pāpamittataṃ abhibhuyya viharato evaṃsa te āsavā vighātapariḷāhā na honti idaṃ kho bhikkhave bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya uppannaṃ alābhaṃ uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya {97.2} tasmā tiha bhikkhave evaṃ sikkhitabbaṃ uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma uppannaṃ alābhaṃ uppannaṃ yasaṃ uppannaṃ ayasaṃ uppannaṃ sakkāraṃ uppannaṃ asakkāraṃ uppannaṃ pāpicchataṃ uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti evañhi vo bhikkhave sikkhitabbanti.


             The Pali Tipitaka in Roman Character Volume 23 page 162-163. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3463&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3463&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=97&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=80              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=97              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4806              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4806              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]