ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [20]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tena  kho  pana  samayena  rājā  māgadho  ajātasattu  vedehiputto vajjī
abhiyātukāmo   hoti   so   evamāha   ahaṃ  ime  vajjī  evaṃmahiddhike
evaṃmahānubhāve    ucchejjissāmi    1-   vajjī   vināsessāmi   vajjī
anayabyasanaṃ    āpādessāmīti    athakho   rājā   māgadho   ajātasattu
vedehiputto     vassakāraṃ     brāhmaṇaṃ    magadhamahāmattaṃ    āmantesi
ehi    tvaṃ    brāhmaṇa   yena   bhagavā   tenupasaṅkami   upasaṅkamitvā
mama   vacanena   bhagavato   pāde   sirasā  vanda  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   puccha  rājā  bhante  māgadho  ajātasattu
vedehiputto   bhagavato   pāde   sirasā  vandati  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchatīti   evañca  vadehi  rājā  bhante
māgadho   ajātasattu   vedehiputto  vajjī  abhiyātukāmo  so  evamāha
ahaṃ    ime    vajjī   evaṃmahiddhike   evaṃmahānubhāve   ujchejjissāmi
vajjī      vināsessāmi      vajjī     anayabyasanaṃ     āpādessāmīti
@Footnote: 1 Ma. ucchecchāmi. evamuparipi.

--------------------------------------------------------------------------------------------- page18.

Yathā bhagavā byākaroti taṃ sādhukaṃ uggahetvā mama āroceyyāsi na hi tathāgatā vitathaṃ bhaṇantīti. {20.1} Evaṃ bhoti kho vassakāro brāhmaṇo magadhamahāmatto rañño māgadhassa ajātasattussa vedehiputtassa paṭissuṇitvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca rājā bho gotama māgadho ajātasattu vedehiputto bhoto gotamassa pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati rājā bho gotama māgadho ajātasattu vedehiputto vajjī abhiyātukāmo so evamāha ahaṃ ime vajjī evaṃmahiddhike evaṃmahānubhāve ucchejjissāmi vajjī anayabyasanaṃ āpādessāmīti. {20.2} Tena kho pana samayena āyasmā ānando bhagavato piṭṭhito ṭhito hoti bhagavantaṃ vījamāno 1- . athakho bhagavā āyasmantaṃ ānandaṃ āmantesi kinti te ānanda sutaṃ vajjī abhiṇhasannipātā sannipātabahulāti . sutaṃ me taṃ bhante vajjī abhiṇhasannipātā sannipātabahulāti . yāvakīvañca ānanda vajjī abhiṇhasannipātā bhavissanti sannipātabahulā vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni. {20.3} Kinti te ānanda sutaṃ vajjī samaggā sannipatanti samaggā vuṭṭhahanti samaggā vajjikaraṇīyāni karontīti . sutaṃ me taṃ bhante vajjī samaggā sannipatanti samaggā vuṭṭhahanti samaggā vajjikaraṇīyāni @Footnote: 1 Ma. bījamāno. evamuparipi.

--------------------------------------------------------------------------------------------- page19.

Karontīti . yāvakīvañca ānanda vajjī samaggā sannipatissanti samaggā vuṭṭhahissanti samaggā vajjikaraṇīyāni karissanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni. {20.4} Kinti te ānanda sutaṃ vajjī appaññattaṃ na paññāpenti paññattaṃ na samucchindanti yathāpaññatte porāṇe vajjidhamme samādāya vattantīti . sutaṃ me taṃ bhante vajjī appaññattaṃ na paññāpenti paññattaṃ na samucchindanti yathāpaññatte porāṇe vajjidhamme samādāya vattantīti. Yāvakīvañca ānanda vajjī appaññattaṃ na paññāpessanti paññattaṃ na samucchindissanti yathāpaññatte porāṇe vajjidhamme samādāya vattissanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni. {20.5} Kinti te ānanda sutaṃ vajjī ye te vajjīnaṃ vajjimahallakā te sakkaronti garukaronti mānenti pūjenti tesañca sotabbaṃ maññantīti. Sutaṃ me taṃ bhante vajjī ye te vajjīnaṃ vajjimahallakā te sakkaronti garukaronti mānenti pūjenti tesañca sotabbaṃ maññantīti . yāvakīvañca ānanda vajjī ye te vajjīnaṃ vajjimahallakā te sakkarissanti garukarissanti mānessanti pūjessanti tesañca sotabbaṃ maññissanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni. {20.6} Kinti te ānanda sutaṃ vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentīti . sutaṃ me taṃ bhante vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsentīti .

--------------------------------------------------------------------------------------------- page20.

Yāvakīvañca ānanda vajjī yā tā kulitthiyo kulakumāriyo tā na okkassa pasayha vāsessanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni. {20.7} Kinti te ānanda sutaṃ vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjenti tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti . Sutaṃ me taṃ bhante vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkaronti garukaronti mānenti pūjenti tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpentīti . yāvakīvañca ānanda vajjī yāni tāni vajjīnaṃ vajjicetiyāni abbhantarāni ceva bāhirāni ca tāni sakkarissanti garukarissanti mānessanti pūjessanti tesañca dinnapubbaṃ katapubbaṃ dhammikaṃ baliṃ no parihāpessanti vuḍḍhiyeva ānanda vajjīnaṃ pāṭikaṅkhā no parihāni. {20.8} Kinti te ānanda sutaṃ vajjīnaṃ arahantesu dhammikārakkhāvaraṇa- gutti susaṃvihitā [1]- kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyunti. Sutaṃ me taṃ bhante vajjīnaṃ arahantesu dhammikārakkhāvaraṇagutti susaṃvihitā [1]- kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyunti. Yāvakīvañca ānanda vajjīnaṃ arahantesu dhammikārakkhāvaraṇagutti susaṃvihitā bhavissati kinti anāgatā ca arahanto vijitaṃ āgaccheyyuṃ āgatā ca arahanto vijite phāsuṃ vihareyyunti vuḍḍhiyeva @Footnote: 1 Ma. bhavissati.

--------------------------------------------------------------------------------------------- page21.

Ānanda vajjīnaṃ pāṭikaṅkhā no parihānīti. {20.9} Atha kho bhagavā vassakāraṃ brāhmaṇaṃ magadhamahāmattaṃ āmantesi ekamidāhaṃ brāhmaṇa samayaṃ vesāliyaṃ viharāmi sārandade cetiye tatrāhaṃ [1]- vajjīnaṃ ime satta aparihāniye dhamme desemi 2- yāvakīvañca brāhmaṇa ime satta aparihāniyā dhammā vajjīsu ṭhassanti imesu ca sattasu aparihāniyesu dhammesu vajjī sandississanti vuḍḍhiyeva brāhmaṇa vajjīnaṃ pāṭikaṅkhā no parihānīti . ekamekenapi bho gotama aparihāniyena dhammena samannāgatānaṃ vajjīnaṃ vuḍḍhiyeva pāṭikaṅkhā no parihāni ko pana vādo sattahi aparihāniyehi dhammehi akaraṇīyā ca bho gotama vajjī raññā māgadhena ajātasattunā vedehiputtena yadidaṃ yuddhassa aññatra upalāpanāya aññatra mithubhedā handa ca dāni mayaṃ bho gotama gacchāma bahukiccā mayaṃ bahukaraṇīyāti . Yassadāni tvaṃ brāhmaṇa kālaṃ maññasīti . athakho vassakāro brāhmaṇo magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.


             The Pali Tipitaka in Roman Character Volume 23 page 17-21. https://84000.org/tipitaka/read/roman_read.php?B=23&A=357&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=357&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=20&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=20              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=20              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3803              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3803              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]