ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [99]   9  Kulaputtoti  bhikkhave  nandaṃ  sammā  vadamāno  vadeyya
balavāti    bhikkhave   nandaṃ   sammā   vadamāno   vadeyya   pāsādikoti
bhikkhave   nandaṃ   sammā   vadamāno   vadeyya   tibbarāgoti    bhikkhave
nandaṃ    sammā    vadamāno    vadeyya    kimaññattha   bhikkhave   nando
indriyesu     guttadvāro     bhojane     mattaññū    jāgariyamanuyutto
satisampajaññena    samannāgato    yehi    nando    sakkoti    paripuṇṇaṃ
parisuddhaṃ brahmacariyaṃ caritunti 3-.
     Tatrīdaṃ   bhikkhave  nandassa  indriyesu  guttadvāratāya  hoti  sace
bhikkhave  nandassa  puratthimā  disā  āloketabbā  hoti sabbañcetaso 4-
@Footnote: 1 Ma. upaṭṭhito .   2 Sī. ādibrahmacariyiko .  3 Ma. itisaddo natthi.
@4 Ma. sabbaṃ cetasā. evamuparipi.

--------------------------------------------------------------------------------------------- page169.

Samannāharitvā nando puratthimaṃ disaṃ āloketi evaṃ me puratthimaṃ disaṃ ālokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti itiha tatra sampajāno hoti sace bhikkhave nandassa pacchimā disā āloketabbā hoti uttarā disā āloketabbā hoti dakkhiṇā disā āloketabbā hoti uddhaṃ ulloketabbā hoti adho oloketabbā hoti anudisā anuviloketabbā hoti sabbañcetaso samannāharitvā nando anudisaṃ anuviloketi evaṃ me anudisaṃ anuvilokayato nābhijjhādomanassā pāpakā akusalā dhammā anvāssavissantīti itiha tatra sampajāno hoti idaṃ kho bhikkhave nandassa indriyesu guttadvāratāya hoti. Tatrīdaṃ bhikkhave nandassa bhojane mattaññutāya hoti idha bhikkhave nando paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāya na madāya na maṇḍanāya na vibhūsanāya yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya iti purāṇañca vedanaṃ paṭihaṅkhāmi navañca vedanaṃ na uppādessāmi yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti idaṃ kho bhikkhave nandassa bhojane mattaññutāya hoti. Tatrīdaṃ bhikkhave nandassa jāgariyānuyogasmiṃ hoti idha bhikkhave nando divasaṃ caṅkamena nisajjāya āvaraṇiyehi 1- dhammehi cittaṃ parisodheti rattiyā paṭhamaṃ yāmaṃ caṅkamena nisajjāya āvaṇiyehi dhammehi cittaṃ @Footnote: 1 Ma. āvaraṇīyehi. evamuparipi.

--------------------------------------------------------------------------------------------- page170.

Parisodheti rattiyā majjhimaṃ yāmaṃ dakkhiṇena passena sīhaseyyaṃ kappeti pādena pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasikaritvā rattiyā pacchimaṃ yāmaṃ paccuṭṭhāya caṅkamena nisajjāya āvaraṇiyehi dhammehi cittaṃ parisodheti idaṃ kho bhikkhave nandassa jāgariyānuyogasmiṃ hoti. Tatrīdaṃ bhikkhave nandassa satisampajaññasmiṃ hoti idha bhikkhave nandassa viditā vedanā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti viditā saññā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti viditā vitakkā uppajjanti viditā upaṭṭhahanti viditā abbhatthaṃ gacchanti idaṃ kho bhikkhave nandassa satisampajaññasmiṃ hotīti . kimaññattha bhikkhave nando indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritunti.


             The Pali Tipitaka in Roman Character Volume 23 page 168-170. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3596&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3596&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=99&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=99              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4816              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4816              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]