ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [102]   12   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ   .   tena   kho   pana  samayena  sambahulā  abhiññātā
abhiññātā      licchavī      santhāgāre     sannisinnā     sannipatitā
anekapariyāyena     buddhassa     vaṇṇaṃ     bhāsanti    dhammassa    vaṇṇaṃ
bhāsanti saṅghassa vaṇṇaṃ bhāsanti.
     {102.1}  Tena  kho  pana  samayena  sīho  senāpati nigaṇṭhasāvako
tassaṃ   parisāyaṃ   nisinno  hoti  athakho  sīhassa  senāpatissa  etadahosi
nissaṃsayaṃ   kho   so  bhagavā  arahaṃ  sammāsambuddho  bhavissati  tathā  hime
sambahulā    abhiññātā   abhiññātā   licchavī   santhāgāre   sannisinnā
sannipatitā   anekapariyāyena   buddhassa   vaṇṇaṃ   bhāsanti  dhammassa  vaṇṇaṃ
bhāsanti   saṅghassa   vaṇṇaṃ   bhāsanti   yannūnāhaṃ   taṃ  bhagavantaṃ  dassanāya
upasaṅkameyyaṃ   arahantaṃ   sammāsambuddhanti   .   athakho  sīho  senāpati
yena    nigaṇṭho    nāṭaputto    tenupasaṅkami    upasaṅkamitvā   nigaṇṭhaṃ
nāṭaputtaṃ    etadavoca   icchāmahaṃ   bhante   samaṇaṃ   gotamaṃ   dassanāya
upasaṅkamitunti   .   kiṃ   pana  tvaṃ  sīha  kiriyavādo  samāno  akiriyavādaṃ
samaṇaṃ   gotamaṃ   dassanāya   upasaṅkamissasi   samaṇo   hi   sīha   gotamo
akiriyavādo  samāno 1- akiriyāya dhammaṃ deseti tena ca sāvake vinetīti.
@Footnote: 1 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page183.

Athakho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya so paṭippassambhi. {102.2} Dutiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti dhammassa vaṇṇaṃ bhāsanti saṅghassa vaṇṇaṃ bhāsanti . Dutiyampi kho sīhassa senāpatissa etadahosi nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti dhammassa vaṇṇaṃ bhāsanti saṅghassa vaṇṇaṃ bhāsanti yannūnāhaṃ taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti . athakho sīho senāpati yena nigaṇṭho nāṭaputto tenupasaṅkami upasaṅkamitvā nigaṇṭhaṃ nāṭaputtaṃ etadavoca icchāmahaṃ bhante samaṇaṃ gotamaṃ dassanāya upasaṅkamitunti . kiṃ pana tvaṃ sīha kiriyavādo samāno akiriyavādaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissasi samaṇo hi sīha gotamo akiriyavādo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti . dutiyampi kho sīhassa senāpatissa yo ahosi gamiyābhisaṅkhāro bhagavantaṃ dassanāya so paṭippassambhi. {102.3} Tatiyampi kho sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti dhammassa vaṇṇaṃ bhāsanti saṅghassa vaṇṇaṃ bhāsanti . Tatiyampi kho

--------------------------------------------------------------------------------------------- page184.

Sīhassa senāpatissa etadahosi nissaṃsayaṃ kho so bhagavā arahaṃ sammāsambuddho bhavissati tathā hime sambahulā abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṃ bhāsanti dhammassa vaṇṇaṃ bhāsanti saṅghassa vaṇṇaṃ bhāsanti kiṃ hime karissanti nigaṇṭhā apalokitā vā anapalokitā vā yannūnāhaṃ anapaloketvāva nigaṇṭhaṃ 1- taṃ bhagavantaṃ dassanāya upasaṅkameyyaṃ arahantaṃ sammāsambuddhanti. {102.4} Athakho sīho senāpati pañcamattehi rathasatehi divā divassa vesāliyā niyyāsi bhagavantaṃ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova ārāmaṃ 2- pāvisi 3-. Athakho sīho senāpati yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho sīho senāpati bhagavantaṃ etadavoca {102.5} sutametaṃ bhante akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti ye te bhante evamāhaṃsu akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti kiñca 4- te bhante bhagavato vuttavādino na ca bhagavantaṃ abhūtena abbhācikkhanti dhammassa cānudhammaṃ byākaronti na ca koci sahadhammiko vādānupāto 5- gārayhaṭṭhānaṃ āgacchati anabbhakkhātukāmā hi mayaṃ bhante bhagavantanti. {102.6} Atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake @Footnote: 1 Ma. nigaṇṭhe. 2 Ma. ayaṃ pāṭho natthi . 3 Ma. agamāsi . 4 Ma. kacci. @5 Ma. vādānuvādo. evamuparipi.

--------------------------------------------------------------------------------------------- page185.

Vinetīti atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti tena ca sāvake vinetīti atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti tena ca sāvake vinetīti atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamo jigucchitāya 1- dhammaṃ deseti tena ca sāvake vinetīti atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo vinayāya dhammaṃ deseti tena ca sāvake vinetīti atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya appagabbho samaṇo gotamo appagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti atthi sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assattho 2- samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake vinetīti. {102.7} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti ahañhi sīha akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa anekavihitānaṃ pāpakānaṃ akusalānaṃ @Footnote: 1 Ma. jegucchitāya . 2 Ma. assāsako. evamuparipi.

--------------------------------------------------------------------------------------------- page186.

Dhammānaṃ akiriyaṃ vadāmi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo gotamo akiriyāya dhammaṃ deseti tena ca sāvake vinetīti. {102.8} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti tena ca sāvake vinetīti ahañhi sīha kiriyaṃ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa anekavihitānaṃ kusalānaṃ dhammānaṃ kiriyaṃ vadāmi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya kiriyavādo samaṇo gotamo kiriyāya dhammaṃ deseti tena ca sāvake vinetīti. {102.9} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti tena ca sāvake vinetīti ahañhi saha ucchedaṃ vadāmi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo samaṇo gotamo ucchedāya dhammaṃ deseti tena ca sāvake vinetīti. {102.10} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamo jegucchitāya dhammaṃ deseti tena ca sāvake vinetīti ahañhi sīha jigucchāmi kāyaduccaritena

--------------------------------------------------------------------------------------------- page187.

Vacīduccaritena manoduccaritena jigucchāmi anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya jegacchī samaṇo gotamo jegucchitāya dhammaṃ deseti tena ca sāvake vinetīti. {102.11} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo vinayāya dhammaṃ deseti tena ca sāvake vinetīti ahañhi sīha vinayāya dhammaṃ desemi rāgassa dosassa mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamo vinayāya dhammaṃ deseti tena ca sāvake vinetīti. {102.12} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti tapanīyāhaṃ pāpake akusale dhamme vadāmi kāyaduccaritaṃ vacīduccaritaṃ manoduccaritaṃ yassa kho sīha tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tamahaṃ tapassīti vadāmi tathāgatassa kho sīha tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya tapassī

--------------------------------------------------------------------------------------------- page188.

Samaṇo gotamo tapassitāya dhammaṃ deseti tena ca sāvake vinetīti. {102.13} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya appagabbho samaṇo gotamo appagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti yassa kho sīha āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā tamahaṃ appagabbhoti vadāmi tathāgatassa kho sīha āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya appagabbho samaṇo gotamo appagabbhatāya dhammaṃ deseti tena ca sāvake vinetīti. {102.14} Katamo ca sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assattho samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake vinetīti ahañhi sīha assattho paramena assāsena assāsāya dhammaṃ desemi tena ca sāvake vinemi ayaṃ kho sīha pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya assattho samaṇo gotamo assāsāya dhammaṃ deseti tena ca sāvake vinetīti. {102.15} Evaṃ vutte sīho senāpati bhagavantaṃ etadavoca abhikkantaṃ bhante abhikkantaṃ bhante .pe. upāsakaṃ maṃ bhante bhagavā dhāretu

--------------------------------------------------------------------------------------------- page189.

Ajjatagge pāṇupetaṃ saraṇaṅgatanti . anuviccakāraṃ kho sīha karohi anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti . imināpāhaṃ bhante bhagavato bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha anuviccakāraṃ kho sīha karohi anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti mañhi bhante aññatitthiyā sāvakaṃ labhitvā kevalakappaṃ vesāliṃ paṭākaṃ parihareyyuṃ sīho amhākaṃ senāpati sāvakattaṃ upagatoti atha ca pana maṃ 1- bhagavā evamāha anuviccakāraṃ kho sīha karohi anuviccakāro tumhādisānaṃ ñātamanussānaṃ sādhu hotīti esāhaṃ bhante dutiyakampi 2- bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. {102.16} Dīgharattaṃ kho te sīha nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍapātaṃ dātabbaṃ maññeyyāsīti . imināpāhaṃ bhante bhagavato bhiyyoso mattāya attamano abhiraddho yaṃ maṃ bhagavā evamāha dīgharattaṃ kho sīha nigaṇṭhānaṃ opānabhūtaṃ kulaṃ yena nesaṃ upagatānaṃ piṇḍapātaṃ dātabbaṃ maññeyyāsīti sutametaṃ bhante samaṇo gotamo evamāha mayhameva dānaṃ dātabbaṃ na aññesaṃ dānaṃ dātabbaṃ mayhameva sāvakānaṃ dānaṃ dātabbaṃ na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ mayhameva dinnaṃ mahapphalaṃ na aññesaṃ dinnaṃ mahapphalaṃ mayhameva sāvakānaṃ dinnaṃ mahapphalaṃ na aññesaṃ sāvakānaṃ dinnaṃ mahapphalanti atha ca pana maṃ bhagavā nigaṇṭhesupi @Footnote: 1 Ma. ayaṃ pāṭho natthi . 2 Ma. dutiyampi.

--------------------------------------------------------------------------------------------- page190.

Dāne samādapeti api ca bhante mayamettha kālaṃ jānissāma esāhaṃ bhante tatiyakampi 1- bhagavantaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ bhante bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti. {102.17} Athakho bhagavā sīhassa senāpatissa anupubbikathaṃ 2- kathesi seyyathīdaṃ dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi yadā bhagavā aññāsi sīhaṃ senāpatiṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ atha yā buddhānaṃ sāmukkaṃsikā dhammadesanā taṃ pakāsesi dukkhaṃ samudayaṃ nirodhaṃ maggaṃ seyyathāpi nāma suddhavatthaṃ apagatakāḷakaṃ sammadeva rajanaṃ paṭiggaṇheyya evameva sīhassa senāpatissa tasmiṃyeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi yaṅkiñci samudayadhammaṃ sabbantaṃ nirodhadhammanti. {102.18} Athakho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappatto aparappaccayo satthu sāsane bhagavantaṃ etadavoca adhivāsetu me bhante bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti . adhivāsesi bhagavā tuṇhībhāvena . athakho sīho senāpati bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi athakho sīho senāpati aññataraṃ purisaṃ āmantesi gaccha tvaṃ ambho purisa pavattamaṃsaṃ jānāhīti athakho sīho senāpati tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādetvā @Footnote: 1 Ma. tatiyampi . 2 Ma. anupubbiṃ kathaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page191.

Bhagavato kālaṃ ārocāpesi kālo bhante sīhassa senāpatissa nivesane niṭṭhitaṃ bhattanti. {102.19} Athakho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṃ tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṅghena . tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṃ rathiyāya rathiyaṃ 1- siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ [2]- samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭiccakammanti . athakho aññataro puriso yena sīho senāpati tenupasaṅkami upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi yagghe bhante jāneyyāsi ete sambahulā nigaṇṭhā vesāliyaṃ rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ bāhā paggayha kandanti ajja sīhena senāpatinā thūlaṃ pasuṃ vadhitvā samaṇassa gotamassa bhattaṃ kataṃ samaṇo gotamo jānaṃ uddissa kataṃ maṃsaṃ paribhuñjati paṭiccakammanti alaṃ ayyā dīgharattañhi te āyasmanto avaṇṇakāmā buddhassa avaṇṇakāmā dhammassa avaṇṇakāmā saṅghassa na ca panete āyasmanto jīranti 3- [4]- bhagavantaṃ asatā tucchā musā abhūtena abbhācikkhanti 5- na ca mayaṃ jīvitahetupi sañcicca pāṇaṃ jīvitā voropeyyāmāti . athakho sīho senāpati buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena satthā santappesi sampavāresi athakho sīho @Footnote: 1 Ma. rathikāya rathikaṃ. evamuparipi . 2 Ma. taṃ . 3 Ma. jiridanti. @4 Ma. taṃ. 5 Ma. abbhācikkhituṃ.

--------------------------------------------------------------------------------------------- page192.

Senāpati taṃ 1- bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho sīhaṃ senāpatiṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmīti.


             The Pali Tipitaka in Roman Character Volume 23 page 182-192. https://84000.org/tipitaka/read/roman_read.php?B=23&A=3886&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=3886&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=102&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=85              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=102              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5124              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5124              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]