ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [103]  13  Aṭṭhahi  bhikkhave aṅgehi samannāgato rañño bhadro 2-
assājāniyo  rājāraho  hoti  rājabhoggo  rañño aṅgantve saṅkhyaṃ 3-
gacchati   .  katamehi  aṭṭhahi  idha  bhikkhave  rañño  bhadro  assājāniyo
ubhato   sujāto   hoti  mātito  ca  pitito  ca  yassaṃ  disāyaṃ  aññepi
bhadrā   assājāniyā   jāyanti   tassaṃ   disāyaṃ  jāto  hoti  yaṃ  kho
panassa  bhojanaṃ  denti  allaṃ  vā  sukkaṃ  vā  taṃ  sakkaccaṃyeva  paribhuñjati
avikiranto   jegucchī   hoti  uccāraṃ  vā  passāvaṃ  vā  abhinisīdituṃ  vā
abhinipajjituṃ  vā  so  rato hoti sukhasaṃvāso na ca aññe asse ubbejetā
yāni   kho   panassa  [4]-  tāni  sāṭheyyāni  kūṭeyyāni  jimheyyāni
vaṅkeyyāni   tāni   yathābhūtaṃ   sārathissa   āvikattā   hoti  tesamassa
sārathi   abhinimmadanāya   vāyamati   vāhī   kho   pana   hoti   kāmaññe
assā   vahantu   vā  mā  vā  ahamettha  vahissāmīti  cittaṃ  uppādeti
gacchanto  kho  pana  ujumaggeneva  gacchati  thāmavā  hoti yāva jīvitamaraṇa-
pariyādānā   thāmaṃ   upadhaṃsetā   imehi   kho   bhikkhave  aṭṭhahaṅgehi
samannāgato  rañño  bhadro  assājāniyo  rājāraho  hoti  rājabhoggo
rañño   aṅgantveva  saṅkhayaṃ  gacchati  .  evameva  kho  bhikkhave  aṭṭhahi
@Footnote: 1 Ma. ayaṃ pāṭho natthi .   2 Ma. bhaddo. evamuparipi .  3 Ma. saṅkhaṃ.
@4 Ma. honti.

--------------------------------------------------------------------------------------------- page193.

Dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ lokassa. {103.1} Katamehi aṭṭhahi idha bhikkhave bhikkhu sīlavā hoti pātimokkhasaṃvarasaṃvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkhāpadesu yaṃ kho panassa bhojanaṃ denti lūkhaṃ vā paṇītaṃ vā taṃ sakkaccaṃyeva paribhuñjati avihaññamāno jegucchī hoti kāyaduccaritena vacīduccaritena manoduccaritena jigucchati 1- pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā sorato hoti sukhasaṃvāso na aññe bhikkhū ubbejetā yāni kho panassa [2]- tāni sāṭheyyāni kūṭeyyāni jimheyyāni vaṅkeyyāni tāni yathābhūtaṃ āvikattā hoti satthari vā viññūsu vā sabrahmacārīsu tesamassa satthā vā viññū vā sabrahmacārī abhinimmadanāya vāyamati sikkhitā kho pana hoti kāmaññe bhikkhū sikkhantu vā mā vā ahamettha sikkhissāmīti cittaṃ uppādeti gacchanto kho pana ujumaggeneva gacchati tatrāyaṃ ujumaggo seyyathīdaṃ sammādiṭṭhi .pe. sammāsamādhi āraddhaviriyo viharati kāmaṃ taco ca nhāru ca aṭṭhi ca avasissatu sarīre upasussatu maṃsalohitaṃ yantaṃ purisathāmena purisaviriyena purisaparakkamena pattabbaṃ na taṃ apāpuṇitvā viriyassa saṇṭhānaṃ bhavissatīti imehi kho bhikkhave aṭṭhahi dhammehi samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ @Footnote: 1 Ma. jegucchī hoti . 2 Ma. honti.

--------------------------------------------------------------------------------------------- page194.

Lokassāti.


             The Pali Tipitaka in Roman Character Volume 23 page 192-194. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4095&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4095&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=103&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=86              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=103              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5325              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5325              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]