ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [104]  14  Aṭṭha  [1]-  bhikkhave assakhaḷuṅke aṭṭha ca assadose
desessāmi aṭṭha purisakhaḷuṅke aṭṭha ca purisadose taṃ suṇātha .pe.
     {104.1}  Katame  ca  bhikkhave aṭṭha assakhaḷuṅkā aṭṭha ca assadosā
idha   bhikkhave   ekacco   assakhaḷuṅko  pehīti  vutto  viddho  samāno
codito   sārathinā   pacchato   paṭisakkati   2-  piṭṭhito  rathaṃ  pavatteti
evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko  hoti  ayaṃ  bhikkhave  paṭhamo
assadoso.
     {104.2}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  pacchā  laṅghipati 3- kubbaraṃ paharati 4-
tidaṇḍaṃ   bhañjati   evarūpopi   bhikkhave   idhekacco   assakhaḷuṅko  hoti
ayaṃ bhikkhave dutiyo assadoso.
     {104.3}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  rathīsāya  satthiṃ  ussajjitvā rathīsaṃyeva
ajjhomaddati   evarūpopi   bhikkhave   idhekacco  assakhaḷuṅko  hoti  ayaṃ
bhikkhave tatiyo assadoso.
     {104.4}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  ummaggaṃ  gaṇhāti  ubbaṭumaṃ rathaṃ karoti
evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko  hoti  ayaṃ  bhikkhave catuttho
assadoso.
     {104.5}   Puna   caparaṃ  bhikkhave  idhekacco  assakhaḷuṅko  pehīti
vutto   viddho   samāno   codito   sārathinā   laṅgheti   purimaṃ  kāyaṃ
paggaṇhāti   purime  pāde  evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko
@Footnote: 1 Ma. ca. 2 Ma. paṭikkamati. evamuparipi .  3 Ma. laṅghati. evamuparipi.
@4 Ma. hanati. evamuparipi.
Hoti ayaṃ bhikkhave pañcamo assadoso.
     {104.6}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  anādayitvā  [1]-  paṭodayaṭṭhiṃ  2-
dantehi   mukhādhānaṃ   viddhaṃsitvā  yenakāmaṃ  pakkamati  evarūpopi  bhikkhave
idhekacco assakhaḷuṅko hoti ayaṃ bhikkhave chaṭṭho assadoso.
     {104.7}  Puna  caparaṃ  bhikkhave idhekacco assakhaḷuṅko pehīti vutto
viddho  samāno  codito  sārathinā  neva  abhikkamati no paṭikkamati tattheva
khīlaṭṭhāyiṭṭhito  hoti  evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko  hoti
ayaṃ bhikkhave sattamo assadoso.
     {104.8}   Puna   caparaṃ  bhikkhave  idhekacco  assakhaḷuṅko  pehīti
vutto  viddho  samāno  codito  sārathinā  purimeva  3- pāde saṃharitvā
pacchime   4-   pāde   saṃharitvā  tattheva  cattāro  pāde  abhinisīdati
evarūpopi  bhikkhave  idhekacco  assakhaḷuṅko  hoti  ayaṃ  bhikkhave aṭṭhamo
assadoso. Ime kho bhikkhave aṭṭha assakhaḷuṅkā aṭṭha ca assadosā.
     {104.9}  Katame  ca  bhikkhave aṭṭha purisakhaḷuṅkā aṭṭha ca purisadosā
idha   bhikkhave   bhikkhuṃ   bhikkhū   āpattiyā  codenti  so  bhikkhu  bhikkhūhi
āpattiyā   codiyamāno  na  sarāmi  5-  na  sarāmīti  āpattiyāva  6-
nibbeṭheti   seyyathāpi   so   bhikkhave   assakhaḷuṅko   pehīti   vutto
viddho   samāno   codito   sārathinā  pacchato  paṭisakkati  piṭṭhito  rathaṃ
pavatteti   tathūpamāhaṃ   bhikkhave  imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave
idhekacco  purisakhaḷuṅko  hoti  ayaṃ  bhikkhave paṭhamo purisadoso. Puna caparaṃ
@Footnote: 1 Ma. sārathiṃ anādayitvā .   2 Sī. Yu. patodaṃ. Ma. patodalaṭṭhiṃ .   3 Ma. purime ca.
@4 Ma. pacchime ca .  5 Ma. na sarāmīti na āmeṇḍitaṃ .   6 Ma. asatiyā.
Bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā  codenti  so  bhikkhu  bhikkhūhi āpattiyā
codiyamāno   codanaṃyeva   1-   paṭippharati   kiṃ  nu  kho  tuyhaṃ  bālassa
abyattassa    bhaṇitena    tvaṃpi   nāma   bhaṇitabbaṃ   maññasīti   seyyathāpi
so  bhikkhave  assakhaḷuṅko  pehīti  vutto viddho samāno codito sārathinā
pacchā   laṅghipati   kubbaraṃ   paharati   tiḍaṇḍaṃ   bhañjati  tathūpamāhaṃ  bhikkhave
imaṃ   puggalaṃ   vadāmi   evarūpopi   bhikkhave   idhekacco   purisakhaḷuṅko
hoti ayaṃ bhikkhave dutiyo purisadoso.
     {104.10}  Puna  caparaṃ  bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā codenti
so   bhikkhu   bhikkhūhi  āpattiyā  codiyamāno  codakasseva  paccāropeti
tvaṃpi  khosi  itthannāmaṃ  āpattiṃ  āpanno  tvaṃ  tāva  paṭhamaṃ  paṭikarohīti
seyyathāpi  so  bhikkhave assakhaḷuṅko pehīti  vutto viddho samāno codito
sārathinā   rathīsāya  satthiṃ  ussajjitvā  rathīsaṃyeva  ajjhomaddati  tathūpamāhaṃ
bhikkhave  imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco purisakhaḷuṅko
hoti ayaṃ bhikkhave tatiyo purisadoso.
     {104.11}  Puna  caparaṃ  bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā codenti
so   bhikkhu   bhikkhūhi   āpattiyā   codiyamāno   aññenāññaṃ   paṭicarati
bahiddhā   kathaṃ   apanāmeti   kopañca   dosañca  appaccayañca  pātukaroti
seyyathāpi   so   bhikkhave  assakhaḷuṅko  pehīti  vutto  viddho  samāno
codito   sārathinā   ummaggaṃ   gaṇhāti  ubbaṭumaṃ  rathaṃ  karoti  tathūpamāhaṃ
bhikkhave  imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco purisakhaḷuṅko
hoti ayaṃ bhikkhave catuttho purisadoso.
     {104.12}      Puna     caparaṃ     bhikkhave     bhikkhuṃ     bhikkhū
@Footnote: 1 Ma. codakaṃyeva.
Āpattiyā   codenti   so   bhikkhu   bhikkhūhi   āpattiyā   codiyamāno
saṅghamajjhe   bāhā   vikkhepakaṃ   bhaṇati   1-   seyyathāpi  so  bhikkhave
assakhaḷuṅko   pehīti   vutto   viddho    samāno   codito   sārathinā
laṅgheti   purimaṃ   kāyaṃ   paggaṇhāti   purime  pāde  tathūpamāhaṃ  bhikkhave
imaṃ   puggalaṃ   vadāmi   evarūpopi    bhikkhave   idhekacco  purisakhaḷuṅko
hoti ayaṃ bhikkhave pañcamo purisadoso.
     {104.13}  Puna  caparaṃ  bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā codenti
so    bhikkhu    bhikkhūhi   āpattiyā   codiyamāno   anādayitvā   saṅghaṃ
anādayitvā   codakaṃ   sāpattikova   yenakāmaṃ  pakkamati  seyyathāpi  so
bhikkhave  assakhaḷuṅko  pehīti  vutto  viddho  samāno  codito  sārathinā
anādayitvā  [2]-  paṭodayaṭṭhiṃ  dantehi  mukhādhānaṃ  viddhaṃsitvā  yenakāmaṃ
pakkamati   tathūpamāhaṃ   bhikkhave   imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave
idhekacco purisakhaḷuṅko hoti ayaṃ bhikkhave chaṭṭho purisadoso.
     {104.14}  Puna  caparaṃ  bhikkhave  bhikkhuṃ  bhikkhū  āpattiyā codenti
so   bhikkhu   bhikkhūhi   āpattiyā  codiyamāno  nevāhaṃ  āpannomhi  na
panāhaṃ  āpannomhīti  so  tuṇhībhāvena  saṅghaṃ  viheṭheti  3-  seyyathāpi
so  bhikkhave  assakhaḷuṅko  pehīti  vutto viddho samāno codito sārathinā
neva  abhikkamati  no  paṭikkamati  tattheva  khīlaṭṭhāyiṭṭhito  hoti  tathūpamāhaṃ
bhikkhave  imaṃ  puggalaṃ  vadāmi  evarūpopi  bhikkhave  idhekacco purisakhaḷuṅko
hoti ayaṃ bhikkhave sattamo purisadoso.
     {104.15}    Puna   caparaṃ   bhikkhave   bhikkhuṃ   bhikkhū   āpattiyā
codenti     so     bhikkhu     bhikkhūhi     āpattiyā     codiyamāno
@Footnote: 1 Ma. bāhavikkhepaṃ karoti .   2 Ma. sārathiṃ anādayitvā .  3 Yu. viheseti.
Evamāha   kiṃ   nu   kho  tumhe  āyasmanto  atibāḷhaṃ  mayi  byāvaṭā
yāva   idānāhaṃ   sikkhaṃ   paccakkhāya   hīnāyāvattissāmīti   so   sikkhaṃ
paccakkhāya   hīnāyāvattitvā  evamāha  idāni  kho  tumhe  āyasmanto
attamanā  hothāti  seyyathāpi  so  bhikkhave  assakhaḷuṅko  pehīti  vutto
viddho  samāno  codito sārathinā purimeva 1- pāde saṃharitvā pacchime 2-
pāde   saṃharitvā   tattheva   cattāro   pāde   abhinisīdati   tathūpamāhaṃ
bhikkhave    imaṃ    puggalaṃ    vadāmi   evarūpopi   bhikkhave   idhekacco
purisakhaḷuṅko   hoti   ayaṃ   bhikkhave  aṭṭhamo  purisadoso  .  ime  kho
bhikkhave aṭṭha purisakhaḷuṅkā aṭṭha ca purisadosāti.



             The Pali Tipitaka in Roman Character Volume 23 page 194-198. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4135              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4135              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=104&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=87              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=104              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5335              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5335              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]