ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [21]  Ekaṃ  samayaṃ  bhagavā  rājagahe  viharati  gijjhakūṭe pabbate.
Tatra   kho   bhagavā  bhikkhū  āmantesi  satta  vo  bhikkhave  aparihāniye
dhamme   desessāmi   taṃ   suṇātha   sādhukaṃ  manasikarotha  bhāsissāmīti .
Evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ . Bhagavā etadavoca
katame   ca   bhikkhave   satta   aparihāniyā  dhammā  yāvakīvañca  bhikkhave
@Footnote: 1 Ma. brāhmaṇa .   2 Ma. desesiṃ.
Bhikkhū     abhiṇhasannipātā     bhavissanti     sannipātabahulā    vuḍḍhiyeva
bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā   no   parihāni   .  yāvakīvañca  bhikkhave
bhikkhū    samaggā    sannipatissanti    samaggā    vuṭṭhahissanti    samaggā
saṅghakaraṇīyāni    karissanti    vuḍḍhiyeva    bhikkhave   bhikkhūnaṃ   pāṭikaṅkhā
no parihāni.
     {21.1}  Yāvakīvañca  bhikkhave  bhikkhū  appaññattaṃ  na paññāpessanti
paññattaṃ   na   samucchindissanti   yathāpaññattesu   sikkhāpadesu   samādāya
vattissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {21.2}  Yāvakīvañca  bhikkhave  bhikkhū  ye  te bhikkhū therā rattaññū
cirapabbajitā   saṅghapitaro   saṅghaparināyakā  te  sakkarissanti  garukarissanti
mānessanti    pūjessanti    tesañca   sotabbaṃ   maññissanti   vuḍḍhiyeva
bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {21.3}    Yāvakīvañca    bhikkhave   bhikkhū   uppannāya   taṇhāya
ponobbhavikāya   no   1-   vasaṃ  gacchissanti  vuḍḍhiyeva  bhikkhave  bhikkhūnaṃ
pāṭikaṅkhā no parihāni.
     {21.4}   Yāvakīvañca   bhikkhave   bhikkhū  āraññakesu  senāsanesu
sāpekkhā bhavissanti vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {21.5}    Yāvakīvañca    bhikkhave    bhikkhū   paccattaññeva   satiṃ
upaṭṭhapessanti     kinti     anāgatā    ca    pesalā    sabrahmacārī
āgaccheyyuṃ   āgatā   ca   pesalā   sabrahmacārī   phāsuṃ  vihareyyunti
vuḍḍhiyeva bhikkhave bhikkhūnaṃ pāṭikaṅkhā no parihāni.
     {21.6}    Yāvakīvañca    bhikkhave    ime   satta   aparihāniyā
dhammā    bhikkhūsu    ṭhassanti    imesu    ca    sattasu    aparihāniyesu
dhammesu       bhikkhū       sandississanti       vuḍḍhiyeva      bhikkhave
@Footnote: 1 Ma. na.
Bhikkhūnaṃ pāṭikaṅkhā no parihānīti.



             The Pali Tipitaka in Roman Character Volume 23 page 21-23. https://84000.org/tipitaka/read/roman_read.php?B=23&A=452              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=452              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=21&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=21              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=21              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3850              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3850              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]