ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                     Gahapativaggo tatiyo
     [111]   21   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
@Footnote: 1 Ma. verañjo sīho ājaññaṃ .   2 Ma. dūteyyaṃ dve ca bandhanā.
Kūṭāgārasālāyaṃ  .  tatra  kho  bhagavā  bhikkhū  āmantesi  .pe.  aṭṭhahi
bhikkhave   acchariyehi   abbhutadhammehi  samannāgataṃ  uggaṃ  gahapatiṃ  vesālikaṃ
dhārethāti   .   idamavoca   bhagavā  idaṃ  vatvāna  sugato  uṭṭhāyāsanā
vihāraṃ   pāvisi   .   athakho  aññataro  bhikkhu  pubbaṇhasamayaṃ  nivāsetvā
pattacīvaramādāya    yena    uggassa   gahapatino   vesālikassa   nivesanaṃ
tenupasaṅkami   upasaṅkamitvā  paññatte  āsane  nisīdi  .  athakho  uggo
gahapati    vesāliko   yena   so   bhikkhu   tenupasaṅkami   upasaṅkamitvā
taṃ  bhikkhuṃ  abhivādetvā  ekamantaṃ  nisīdi  .  ekamantaṃ  nisinnaṃ  kho uggaṃ
gahapatiṃ   vesālikaṃ   so   bhikkhu   etadavoca   aṭṭhahi  kho  tvaṃ  gahapati
acchariyehi    abbhutadhammehi   samannāgato   bhagavatā   byākato   katame
te   gahapati   aṭṭha   acchariyā   abbhutadhammā   yehi  tvaṃ  samannāgato
bhagavatā   byākatoti   .   na  kho  ahaṃ  bhante  jānāmi  katamehi  ahaṃ
aṭṭhahi   acchariyehi   abbhutadhammehi  samannāgato  bhagavatā  byākato  1-
api  ca  bhante  yeme  aṭṭha  acchariyā  abbhutadhammā  saṃvijjanti  te 2-
suṇāhi   sādhukaṃ   manasikarohi   bhāsissāmīti  .  evaṃ  gahapatīti  kho  so
bhikkhu   uggassa   gahapatino   vesālikassa  paccassosi  .  uggo  gahapati
vesāliko    etadavoca    yadāhaṃ   bhante   bhagavantaṃ   paṭhamaṃ   dūratova
addasaṃ   saha   dassaneneva  me  bhante  bhagavato  cittaṃ  pasīdi  ayaṃ  kho
me bhante paṭhamo acchariyo abbhutadhammo saṃvijjati.
     {111.1}    So    kho   ahaṃ   bhante   pasannacitto   bhagavantaṃ
payirupāsiṃ         tassa        me        bhagavā        anupubbīkathaṃ
@Footnote: 1 Ma. bayākatoti .   2 Ma. taṃ.
Kathesi    seyyathīdaṃ    dānakathaṃ    sīlakathaṃ   saggakathaṃ   kāmānaṃ   ādīnavaṃ
okāraṃ   saṅkilesaṃ   nekkhamme   ānisaṃsaṃ  pakāsesi   yadā  maṃ  bhagavā
aññāsi      kallacittaṃ      muducittaṃ      vinīvaraṇacittaṃ      udaggacittaṃ
pasannacittaṃ    atha    yā    buddhānaṃ   sāmukkaṃsikā    dhammadesanā   taṃ
pakāsesi   dukkhaṃ   samudayaṃ   nirodhaṃ   maggaṃ  seyyathāpi   nāma  suddhavatthaṃ
apagatakāḷakaṃ   sammadeva   rajanaṃ   paṭiggaṇheyya    evameva   kho   me
tasmiṃyeva    āsane    virajaṃ   vītamalaṃ   dhammacakkhuṃ   udapādi    yaṅkiñci
samudayadhammaṃ   sabbantaṃ   nirodhadhammanti   so  kho  ahaṃ  bhante  diṭṭhadhammo
pattadhammo       viditadhammo       pariyogāḷhadhammo      tiṇṇavicikiccho
vigatakathaṃkatho     vesārajjappatto     aparappaccayo    satthu    sāsane
tattheva      buddhañca      dhammañca     saṅghañca     saraṇaṃ     agamāsiṃ
brahmacariyapañcamāni   ca    sikkhāpadāni   samādayiṃ   1-   ayaṃ  kho  me
bhante dutiyo acchariyo abbhutadhammo saṃvijjati.
     {111.2}  Tassa  mayhaṃ  bhante catasso komāriyo pajāpatiyo ahesuṃ
athakhvāhaṃ  bhante  yena  tā  pajāpatiyo  tenupasaṅkamiṃ  upasaṅkamitvā  tā
pajāpatiyo  etadavocaṃ  mayā  kho  bhaginiyo brahmacariyapañcamāni sikkhāpadāni
samādinnāni   yā  icchati  sā  imeva  2-  bhoge  bhuñjatu  puññāni  ca
karotu  sakāni  vā  ñātikulāni  gacchatu  hoti  vā pana purisādhippāyo 3-
kassa   vo   dammīti   evaṃ   vutte  sā  bhante  jeṭṭhā  pajāpati  maṃ
etadavoca    itthannāmassa   maṃ   ayyaputta   purisassa   dehīti   athakho
ahaṃ   bhante   taṃ   purisaṃ   pakkosāpetvā   vāmena  hatthena  pajāpatiṃ
@Footnote: 1 Ma. samādiyiṃ. evamuparipi .  2 Ma. idheva. evamuparipi .  3 Ma. purisādhippāyā.
@evamuparipi.
Gahetvā    dakkhiṇena   hatthena   bhiṅgāraṃ   gahetvā   tassa   purisassa
oṇojesiṃ    komāriṃ    kho    panāhaṃ    bhante   dānaṃ   pariccajanto
nābhijānāmi    cittassa   aññathattaṃ   ayaṃ   kho   me   bhante   tatiyo
acchariyo abbhutadhammo saṃvijjati.
     {111.3}  Saṃvijjanti  kho  pana  me  bhante kule bhogā te ca kho
appaṭivibhattā  sīlavantehi  kalyāṇadhammehi  ayaṃ  kho  me  bhante  catuttho
acchariyo  abbhutadhammo  saṃvijjati  .  yaṃ kho panāhaṃ bhante bhikkhuṃ payirupāsāmi
sakkaccaṃyeva  payirupāsāmi  no  asakkaccaṃ  ayaṃ  kho  me  bhante  pañcamo
acchariyo  abbhutadhammo  saṃvijjati  .  so  ce  me āyasmā dhammaṃ desesi
sakkaccaṃyeva  suṇāmi  no  asakkaccaṃ  no  ce  me āyasmā dhammaṃ desesi
ahamassa  dhammaṃ  desemi  ayaṃ  kho  me bhante chaṭṭho acchariyo abbhutadhammo
saṃvijjati.
     {111.4}  Anacchariyaṃ  kho  pana  maṃ  bhante  devatā  upasaṅkamitvā
ārocenti   svākkhāto   gahapati   bhagavatā   dhammoti   evaṃ   vutte
ahaṃ   bhante   tā   devatā  evaṃ  vadāmi  vadeyyātha  vā  evaṃ  kho
tumhe   devate   1-   no   vā   vadeyyātha   athakho   svākkhāto
bhagavatā   dhammoti   na   kho   panāhaṃ   bhante   abhijānāmi  tatonidānaṃ
cittassa  uṇṇanti  2-  maṃ  vā  devatā  upasaṅkamanti  ahaṃ  vā devatāhi
saddhiṃ   sallapāmi  ayaṃ  kho  me  bhante  sattamo  acchariyo  abbhutadhammo
saṃvijjati   .   yānīmāni   bhante  bhagavatā  desitāni   pañcorambhāgiyāni
saññojanāni    nāhaṃ    tesaṃ    kiñci   attani   appahīnaṃ   samanupassāmi
@Footnote: 1 Ma. devatā .   2 Ma. uṇṇatiṃ. Yu. unnatiṃ. evamuparipi.
Ayaṃ  kho  me  bhante  aṭṭhamo  acchariyo  abbhutadhammo  saṃvijjati . Ime
kho   bhante   aṭṭha   acchariyā   abbhutadhammā   saṃvijjanti   na  ca  kho
ahaṃ   jānāmi   katamehi   cāhaṃ   1-  aṭṭhahi  acchariyehi  abbhutadhammehi
samannāgato bhagavatā byākatoti.
     {111.5}   Athakho   so   bhikkhu  uggassa  gahapatino  vesālikassa
nivesane   piṇḍapātaṃ   gahetvā   uṭṭhāyāsanā   pakkāmi   athakho  so
bhikkhu    pacchābhattaṃ    piṇḍapātapaṭikkanto   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno    kho   so   bhikkhu   yāvatako   ahosi   uggena   gahapatinā
vesālikena   saddhiṃ   kathāsallāpo   taṃ   sabbaṃ  bhagavato  ārocesi .
Sādhu  sādhu  bhikkhu  yathātaṃ  uggo  gahapati  vesāliko sammā byākaramāno
byākareyya   imeheva   kho   bhikkhu   aṭṭhahi  acchariyehi  abbhutadhammehi
samannāgato   uggo   gahapati   vesāliko   mayā  byākato  imehi  ca
pana    bhikkhu    aṭṭhahi   acchariyehi   abbhutadhammehi   samannāgataṃ   uggaṃ
gahapatiṃ vesālikaṃ dhārethāti 2-.



             The Pali Tipitaka in Roman Character Volume 23 page 211-215. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4521              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4521              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=111&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=94              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=111              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5496              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5496              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]