ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [115]   25   Ekaṃ  samayaṃ  bhagavā  sakkesu  viharati  kapilavatthusmiṃ
nigrodhārāme  .  athakho  mahānāmo  sakko  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   mahānāmo   sakko  bhagavantaṃ  etadavoca  kittāvatā  nu
kho   bhante   upāsako   hotīti  .  yato  kho  mahānāma  buddhaṃ  saraṇaṃ
gato   hoti   dhammaṃ   saraṇaṃ   gato   hoti   saṅghaṃ   saraṇaṃ  gato  hoti
ettāvatā kho mahānāma upāsako hotīti.
     {115.1}  Kittāvatā pana bhante upāsako sīlavā hotīti. Yato kho

--------------------------------------------------------------------------------------------- page224.

Mahānāma upāsako pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti surāmerayamajjapamādaṭṭhānā paṭivirato hoti ettāvatā kho mahānāma upāsako sīlavā hotīti. {115.2} Kittāvatā pana bhante upāsako attahitāya paṭipanno hoti no parahitāyāti . yato kho mahānāma upāsako attanā ca saddhāsampanno hoti no paraṃ saddhāsampadāya samādapeti attanā ca 1- sīlasampanno hoti no paraṃ sīlasampadāya samādapeti attanā ca cāgasampanno hoti no paraṃ cāgasampadāya samādapeti attanā ca bhikkhūnaṃ dassanakāmo hoti no paraṃ bhikkhūnaṃ dassane samādapeti attanā ca saddhammaṃ sotukāmo hoti no paraṃ saddhammassavane samādapeti attanā ca sutānaṃ dhammānaṃ dhārakajātiko hoti no paraṃ dhammadhāraṇāya samādapeti attanā ca sutānaṃ dhammānaṃ atthūpaparikkhī 2- hoti no paraṃ atthūpaparikkhāya samādapeti attanā ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti no paraṃ dhammānudhammapaṭipattiyā samādapeti ettāvatā kho mahānāma upāsako attahitāya paṭipanno hoti no parahitāyāti. {115.3} Kittāvatā pana bhante upāsako attahitāya ca paṭipanno hoti parahitāya cāti . yato kho mahānāma upāsako attanā ca saddhāsampanno hoti parañca saddhāsampadāya samādapeti attanā ca @Footnote: 1 Ma. attanāva. evamuparipi . 2 Ma. atthūpaparikkhitā. evamuparipi.

--------------------------------------------------------------------------------------------- page225.

Sīlasampanno hoti parañca sīlasampadāya samādapeti attanā ca cāgasampanno hoti parañca cāgasampadāya samādapeti attanā ca bhikkhūnaṃ dassanakāmo hoti parañca bhikkhūnaṃ dassane samādapeti attanā ca saddhammaṃ sotukāmo hoti parañca saddhammassavane samādapeti attanā ca sutānaṃ dhammānaṃ dhārakajātiko hoti parañca dhammadhāraṇāya samādapeti attanā ca sutānaṃ dhammānaṃ atthūpaparikkhī hoti parañca atthūpaparikkhāya samādapeti attanā ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti parañca dhammānudhammapaṭipattiyā samādapeti ettāvatā kho mahānāma upāsako attahitāya ca paṭipanno hoti parahitāya cāti.


             The Pali Tipitaka in Roman Character Volume 23 page 223-225. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4775&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4775&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=115&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=98              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=115              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5547              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5547              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]