ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [119]  29  Khaṇakicco  loko  khaṇakicco lokoti bhikkhave assutavā
puthujjano  bhāsati  no  ca  kho  so  jānāti  khaṇaṃ vā akkhaṇaṃ vā aṭṭhime
bhikkhave    akkhaṇā   asamayā   brahmacariyavāsāya   katame   aṭṭha   idha
bhikkhave   tathāgato   ca   loke  uppanno  hoti  arahaṃ  sammāsambuddho
vijjā    caraṇasampanno    sugato   lokavidū   anuttaro   purisadammasārathi
satthā  devamanussānaṃ  buddho  bhagavā  dhammo  ca  desiyati  upasamiko  1-
parinibbāniko     sambodhagāmī     sugatappavedito     ayañca    puggalo
nirayaṃ    upapanno   hoti   ayaṃ   bhikkhave   paṭhamo   akkhaṇo   asamayo
brahmacariyavāsāya.
     {119.1}   Puna   caparaṃ  bhikkhave  tathāgato  ca  loke  uppanno
hoti   .pe.  satthā  devamanussānaṃ  buddho  bhagavā  dhammo  ca  desiyati
upasamiko   parinibbāniko   sambodhagāmī   sugatappavedito  ayañca  puggalo
tiracchānayoniṃ   upapanno   hoti   .pe.   ayañca   puggalo   pittivisayaṃ
upapanno    hoti    .pe.    ayañca    puggalo    aññataraṃ   dīghāyukaṃ
devanikāyaṃ   upapanno   hoti   .pe.   ayañca   puggalo   paccantimesu
janapadesu  paccājāto  hoti  so  ca  hoti  aviññātāresu  milakkhūsu 2-
yattha   natthi   gati   bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ  .pe.
Ayañca   puggalo  majjhimesu  janapadesu  paccājāto  hoti  so  ca  hoti
@Footnote: 1 Ma. opasamiko. evamuparipi .  2 Ma. milakkhesu.
Micchādiṭṭhiko   viparītadassano  natthi  dinnaṃ  natthi  yiṭṭhaṃ  natthi  hutaṃ  natthi
sukatadukkaṭānaṃ   kammānaṃ   phalaṃ   vipāko  natthi  ayaṃ  loko  natthi  paro
loko   natthi   mātā   natthi   pitā  natthi  sattā  opapātikā  natthi
loke   samaṇabrāhmaṇā   sammaggatā   sammāpaṭipannā  ye  imañca  lokaṃ
parañca   lokaṃ   sayaṃ   abhiññā   sacchikatvā  pavedentīti  .pe.  ayañca
puggalo  majjhimesu  janapadesu  paccājāto  hoti  so  ca  hoti duppañño
jaḷo    eḷamūgo    na    paṭibalo    subhāsitadubbhāsitassa   atthamaññātuṃ
ayaṃ bhikkhave sattamo akkhaṇo asamayo brahmacariyavāsāya.
     {119.2} Puna caparaṃ bhikkhave tathāgato ca loke anuppanno hoti arahaṃ
sammāsambuddho  .pe.  satthā  devamanussānaṃ  buddho  bhagavā  dhammo ca na
desiyati   upasamiko   parinibbāniko   sambodhagāmī  sugatappavedito  ayañca
puggalo  majjhimesu  janapadesu  paccājāto hoti so ca hoti paññavā ajaḷo
aneḷamūgo   paṭibalo   subhāsitadubbhāsitassa   atthamaññātuṃ   ayaṃ   bhikkhave
aṭṭhamo  akkhaṇo  asamayo  brahmacariyavāsāya  .  ime  kho bhikkhave aṭṭha
akkhaṇā asamayā brahmacariyavāsāya.
     Eko  1-  ca  kho  bhikkhave  khaṇo  ca samayo ca brahmacariyavāsāya
katamo   eko   idha  bhikkhave  tathāgato  loke  uppanno  hoti  arahaṃ
sammāsambuddho     vijjācaraṇasampanno    sugato    lokavidū    anuttaro
purisadammasārathi  satthā  devamanussānaṃ  buddho  bhagavā  dhammo  ca  desiyati
upasamiko   parinibbāniko   sambodhagāmī   sugatappavedito  ayañca  puggalo
@Footnote: 1 ekova.
Majjhimesu   janapadesu  paccājāto  hoti  so  ca  hoti  paññavā  ajaḷo
aneḷamūgo   paṭibalo   subhāsitadubbhāsitassa   atthamaññātuṃ   ayaṃ   bhikkhave
eko 1- khaṇo ca samayo ca brahmacariyavāsāyāti.
         Manussalokaṃ 2- laddhāna    saddhamme suppavedite
         ye khaṇaṃ nādhigacchanti          atināmenti te khaṇaṃ
         bahūhi akkhaṇā vuttā        puggalassantarāyikā 3-
         kadāci karahaci loke           uppajjanti tathāgatā
         tayidaṃ sammukhībhūtaṃ                yaṃ lokasmiṃ sudullabhaṃ
         manussapaṭilābho ca            saddhammassa ca desanā
         alaṃ vāyamituṃ tattha              atthakāmena 4- jantunā
         kathaṃ vijaññā saddhammaṃ       khaṇo vo 5- mā upajjhagā
         khaṇātītā hi socanti        nirayamhi samappitā
         idha ce na virādheti              saddhammassa niyāmataṃ
         vāṇijova atītattho          cirattanutapissati
         avijjānivuto poso         saddhammaṃ aparādhiko
         jātimaraṇasaṃsāraṃ                ciraṃ paccānubhossati
         ye ca laddhā manussattaṃ      saddhamme suppavedite
         akaṃsu satthu vacanaṃ                karissanti karonti vā
         khaṇaṃ paccaviduṃ loke           brahmacariyaṃ anuttaraṃ
         ye maggaṃ paṭipajjiṃsu           tathāgatappaveditaṃ
@Footnote: 1 Ma. ekova .  2 Ma. manussalābhaṃ .   3 Ma. maggassa antarāyikā .  4 Ma. attakāmena.
@5 Ma. ve.
         Ye saṃvarā cakkhumatā            desitādiccabandhunā
         tesu gutto sadā sato       viharetha 1- anavassuto
         sabbe anusaye chetvā        māradheyyasarānuge 2-
         te ve pāragatā 3- loke   ye pattā āsavakkhayanti.



             The Pali Tipitaka in Roman Character Volume 23 page 229-232. https://84000.org/tipitaka/read/roman_read.php?B=23&A=4888              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=4888              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=119&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=102              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=119              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5569              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5569              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]