ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [125]  35  Aṭṭhimā  bhikkhave  dānūpapattiyo  .  katamā aṭṭha idha
bhikkhave  ekacco  dānaṃ  deti  samaṇassa  vā  brāhmaṇassa vā annaṃ pānaṃ
vatthaṃ  yānaṃ  mālāgandhavilepanaṃ  seyyāvasathaṃ  padīpeyyaṃ  so  yaṃ  deti  taṃ
paccāsiṃsati    so   passati   khattiyamahāsāle   vā   brāhmaṇamahāsāle
vā   gahapatimahāsāle   vā   pañcahi   kāmaguṇehi  samappite  samaṅgibhūte
paricārayamāne   tassa   evaṃ   hoti   aho   vatāhaṃ   kāyassa  bhedā
parammaraṇā     khattiyamahāsālānaṃ     vā    brāhmaṇamahāsālānaṃ    vā
gahapatimahāsālānaṃ   vā   sahabyataṃ  upapajjeyyanti  so  taṃ  cittaṃ  padahati
taṃ   cittaṃ   adhiṭṭhāti   taṃ   cittaṃ  bhāveti  tassa  taṃ  cittaṃ  hīnedhimuttaṃ
uttariṃ   abhāvitaṃ   [1]-  kāyassa  bhedā  parammaraṇā  khattiyamahāsālānaṃ
vā    brāhmaṇamahāsālānaṃ    vā    gahapatimahāsālānaṃ   vā   sahabyataṃ
upapajjati   tañca   kho  sīlavato  vadāmi  no  dussīlassa  ijjhati  bhikkhave
sīlavato   cetopaṇidhi   suddhattā   2-  .  idha  pana  bhikkhave  ekacco
@Footnote: 1 Ma. tatrūpapattiyā saṃvattati. evamīdisesu ṭhānesupi .  2 Ma. visuddhattā.
@evamuparipi.

--------------------------------------------------------------------------------------------- page244.

Dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ so yaṃ deti taṃ paccāsiṃsati tassa sutaṃ hoti cātummahārājikā devā dīghāyukā vaṇṇavanto sukhabahulāti tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyyanti so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti tassa taṃ cittaṃ hīnedhimuttaṃ uttariṃ abhāvitaṃ kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjati tañca kho sīlavato vadāmi no dussīlassa ijjhati bhikkhave sīlavato cetopaṇidhi suddhattā. {125.1} Idha pana bhikkhave ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ so yaṃ deti taṃ paccāsiṃsati tassa sutaṃ hoti tāvatiṃsā devā .pe. yāmā devā tusitā devā nimmānaratī devā paranimmitavasavattī devā dīghāyukā vaṇṇavanto sukhabahulāti tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyyanti so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti tassa taṃ cittaṃ hīnedhimuttaṃ uttariṃ abhāvitaṃ kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjati tañca kho sīlavato vadāmi no dussīlassa ijjhati bhikkhave sīlavato cetopaṇidhi suddhattā . idha pana bhikkhave

--------------------------------------------------------------------------------------------- page245.

Ekacco dānaṃ deti samaṇassa vā brāhmaṇassa vā annaṃ pānaṃ vatthaṃ yānaṃ mālāgandhavilepanaṃ seyyāvasathaṃ padīpeyyaṃ so yaṃ deti taṃ paccāsiṃsati tassa sutaṃ hoti brahmakāyikā devā dīghāyukā vaṇṇavanto sukhabahulāti tassa evaṃ hoti aho vatāhaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjeyyanti so taṃ cittaṃ padahati taṃ cittaṃ adhiṭṭhāti taṃ cittaṃ bhāveti tassa taṃ cittaṃ hīnedhimuttaṃ uttariṃ abhāvitaṃ kāyassa bhedā parammaraṇā brahmakāyikānaṃ devānaṃ sahabyataṃ upapajjati tañca kho sīlavato vadāmi no dussīlassa vītarāgassa no sarāgassa ijjhati bhikkhave sīlavato cetopaṇidhi vītarāgattā . imā kho bhikkhave aṭṭha dānūpapattiyoti


             The Pali Tipitaka in Roman Character Volume 23 page 243-245. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5192&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5192&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=125&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=108              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=125              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5740              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5740              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]