ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [132]   42   Aṭṭhaṅgasamannāgato   bhikkhave  uposatho  upavuttho
mahapphalo  hoti  mahānisaṃso  mahājutiko  mahāvipphāro  .  kathaṃ  upavuttho
ca   bhikkhave   aṭṭhaṅgasamannāgato  uposatho  mahapphalo  hoti  mahānisaṃso
mahājutiko   mahāvipphāro   idha  bhikkhave  ariyasāvako  iti  paṭisañcikkhati
yāvajīvaṃ    arahanto    pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā
nihitadaṇḍā    nihitasatthā    lajjī   dayāpannā   sabbapāṇabhūtahitānukampino
viharanti   ahaṃpajja   imañca   rattiṃ   imañca   divasaṃ  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato   nihitadaṇḍo   nihitasattho   lajjī   dayāpanno
sabbapāṇabhūtahitānukampī    viharāmi    imināpaṅgena    arahataṃ    anukaromi
upasatho ca me upavuttho bhavissatīti
     {132.1}  iminā  paṭhamena aṅgena samannāgato hoti .pe. Yāvajīvaṃ
arahanto   uccāsayanamahāsayanaṃ   pahāya   uccāsayanamahāsayanā   paṭiviratā
nīcaseyyaṃ  kappenti  mañcake  vā  tiṇasantharake  vā  ahaṃpajja imañca rattiṃ
imañca   divasaṃ  uccāsayanamahāsayanaṃ  pahāya  uccāsayanamahāsayanā  paṭivirato
nīcaseyyaṃ  kappemi  mañcake  vā  tiṇasantharake  vā  imināpaṅgena  arahataṃ
anukaromi  uposatho  ca  me  upavuttho  bhavissatīti iminā aṭṭhamena aṅgena
samannāgato  hoti  .  evaṃ  upavuttho  kho  bhikkhave  aṭṭhaṅgasamannāgato
uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro.
     {132.2} Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro
seyyathāpi  bhikkhave  yo  imesaṃ  soḷasannaṃ mahājanapadānaṃ pahūtasattanānaṃ 1-
@Footnote: 1 Ma. pahūtarattaratanānaṃ. evamuparipi.
Issarādhipaccaṃ   rajjaṃ   kāreyya   seyyathīdaṃ   aṅgānaṃ   magadhānaṃ  kāsīnaṃ
kosalānaṃ   vajjīnaṃ   mallānaṃ   cetīnaṃ  vaṃsānaṃ  kurūnaṃ  pañcālānaṃ  macchānaṃ
sūrasenānaṃ    assakānaṃ    avantīnaṃ   gandhārānaṃ   kambojānaṃ   aṭṭhaṅga-
samannāgatassa   uposathassa   etaṃ   kalaṃ   nāgghati   soḷasiṃ   taṃ  kissa
hetu kapaṇaṃ bhikkhave mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.3} Yāni bhikkhave mānusakāni paññāsaṃ vassāni cātummahārājikānaṃ
devānaṃ  eso  eko  rattindivo  tāya  rattiyā tiṃsarattiyo māso tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  pañca
vassasatāni    cātummahārājikānaṃ    devānaṃ   āyuppamāṇaṃ   ṭhānaṃ   kho
panetaṃ  bhikkhave  vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ
uposathaṃ   upavasitvā   kāyassa   bhedā   parammaraṇā  cātummahārājikānaṃ
devānaṃ  sahabyataṃ  upapajjeyya  idaṃ  kho  pana  metaṃ  1- bhikkhave sandhāya
bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.4}  Yaṃ  bhikkhave  mānusakaṃ  vassasataṃ  2-  tāvatiṃsānaṃ devānaṃ
eso   eko   rattindivo   tāya   rattiyā  tiṃsarattiyo  māso  tena
māsena   dvādasamāsiyo   saṃvaccharo  tena  saṃvaccharena  dibbaṃ  vassasahassaṃ
tāvatiṃsānaṃ   devānaṃ   āyuppamāṇaṃ   ṭhānaṃ  kho  panetaṃ  bhikkhave  vijjati
yaṃ   idhekacco   itthī   vā   puriso   vā  aṭṭhaṅgasamannāgataṃ  uposathaṃ
upavasitvā     kāyassa    bhedā    parammaraṇā    tāvatiṃsānaṃ   devānaṃ
sahabyataṃ   upapajjeyya   idaṃ   kho  pana  metaṃ  bhikkhave  sandhāya  bhāsitaṃ
@Footnote: 1 Ma. panetaṃ. evamuparipi .  2 Ma. yāni bhikkhave mānusakāni vassasatāni.
Kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.5}  Yāni bhikkhave mānusakāni dve vassasatāni yāmānaṃ devānaṃ
eso  eko  rattindivo  tāya  rattiyā  tiṃsarattiyo māso tena māsena
dvādasamāsiyo  saṃvaccharo  tena  saṃvaccharena  dibbāni  dve  vassasahassāni
yāmānaṃ  devānaṃ  āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco
itthī  vā  puriso  vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā
parammaraṇā  yāmānaṃ  devānaṃ  sahabyataṃ  upapajjeyya  idaṃ  kho  pana  metaṃ
bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.6}  Yāni  bhikkhave  mānusakāni  cattāri  vassasatāni tusitānaṃ
devānaṃ  eso  eko  rattindivo  tāya  rattiyā tiṃsarattiyo māso tena
māsena   dvādasamāsiyo   saṃvaccharo  tena  saṃvaccharena  dibbāni  cattāri
vassasahassāni  tusitānaṃ  devānaṃ  āyuppamāṇaṃ  ṭhānaṃ  kho  panetaṃ  bhikkhave
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
upavasitvā   kāyassa   bhedā   parammaraṇā   tusitānaṃ   devānaṃ  sahabyataṃ
upapajjeyya  idaṃ  kho  pana  metaṃ  bhikkhave  sandhāya  bhāsitaṃ kapaṇaṃ mānusakaṃ
rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.7}  Yāni  bhikkhave  mānusakāni  aṭṭha vassasatāni nimmānaratīnaṃ
devānaṃ  eso  eko  rattindivo  tāya  rattiyā tiṃsarattiyo māso tena
māsena   dvādasamāsiyo   saṃvaccharo   tena   saṃvaccharena  dibbāni  aṭṭha
vassasahassāni  nimmānaratīnaṃ  devānaṃ  āyuppamāṇaṃ  ṭhānaṃ kho panetaṃ bhikkhave
vijjati  yaṃ  idhekacco  itthī  vā  puriso  vā  aṭṭhaṅgasamannāgataṃ uposathaṃ
Upavasitvā   kāyassa   bhedā  parammaraṇā  nimmānaratīnaṃ  devānaṃ  sahabyataṃ
upapajjeyya   idaṃ   kho   pana   metaṃ   bhikkhave  sandhāya  bhāsitaṃ  kapaṇaṃ
mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya.
     {132.8}    Yāni    bhikkhave   mānusakāni   soḷasa   vassasatāni
paranimmitavasavattīnaṃ   devānaṃ   eso   eko  rattindivo  tāya  rattiyā
tiṃsarattiyo   māso   tena   māsena   dvādasamāsiyo   saṃvaccharo  tena
saṃvaccharena   dibbāni   soḷasa   vassasahassāni  paranimmitavasavattīnaṃ  devānaṃ
āyuppamāṇaṃ   ṭhānaṃ   kho  panetaṃ  bhikkhave  vijjati  yaṃ  idhekacco  itthī
vā  puriso  vā  aṭṭhaṅgasamannāgataṃ  uposathaṃ  upavasitvā  kāyassa  bhedā
parammaraṇā    paranimmitavasavattīnaṃ   devānaṃ   sahabyataṃ   upapajjeyya   idaṃ
kho   pana   metaṃ  bhikkhave  sandhāya  bhāsitaṃ  kapaṇaṃ  mānusakaṃ  rajjaṃ  dibbaṃ
sukhaṃ upanidhāyāti.
               Pāṇaṃ na haññe na cādinnamādiye
               musā na bhāse na ca majjapo siyā
               abrahmacariyā virameyya methunā
               rattiṃ na bhuñjeyya vikālabhojanaṃ
               mālaṃ na dhāraye na ca gandhamācare
               mañce chamāyaṃva sayetha santhate
               etañhi aṭṭhaṅgikamāhuposathaṃ
               buddhena dukkhantagunā pakāsitaṃ
               cando ca sūro 1- ca ubho sudassanā
@Footnote: 1 Ma. suriyo. evamuparipi.
               Obhāsayantā anuyanti 1- yāvatā
               tamonudā te pana antalikkhagā
               nabhe pabhāsanti disā virocanā
               etamhi yaṃ vijjati antare dhanaṃ
               muttā maṇī veḷuriyañca bhaddakaṃ
               siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ
               yaṃ jātarūpaṃ haṭakanti vuccati
               aṭṭhaṅgupetassa uposathassa
               kalampi te nānubhavanti soḷasiṃ
               candappabhā tāragaṇāva 2- sabbe
               tasmā hi nārī ca naro ca sīlavā
               aṭṭhaṅgupetaṃ upavassuposathaṃ
               puññāni katvāna sukhudrayāni
               aninditā saggamupenti ṭhānanti.



             The Pali Tipitaka in Roman Character Volume 23 page 256-260. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5468              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5468              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=132&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=132              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]