ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page256.

[132] 42 Aṭṭhaṅgasamannāgato bhikkhave uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro . kathaṃ upavuttho ca bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro idha bhikkhave ariyasāvako iti paṭisañcikkhati yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti ahaṃpajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi imināpaṅgena arahataṃ anukaromi upasatho ca me upavuttho bhavissatīti {132.1} iminā paṭhamena aṅgena samannāgato hoti .pe. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasantharake vā ahaṃpajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasantharake vā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti . evaṃ upavuttho kho bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. {132.2} Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro seyyathāpi bhikkhave yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattanānaṃ 1- @Footnote: 1 Ma. pahūtarattaratanānaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page257.

Issarādhipaccaṃ rajjaṃ kāreyya seyyathīdaṃ aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṃsānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ aṭṭhaṅga- samannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ taṃ kissa hetu kapaṇaṃ bhikkhave mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.3} Yāni bhikkhave mānusakāni paññāsaṃ vassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni pañca vassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ 1- bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.4} Yaṃ bhikkhave mānusakaṃ vassasataṃ 2- tāvatiṃsānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ @Footnote: 1 Ma. panetaṃ. evamuparipi . 2 Ma. yāni bhikkhave mānusakāni vassasatāni.

--------------------------------------------------------------------------------------------- page258.

Kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.5} Yāni bhikkhave mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.6} Yāni bhikkhave mānusakāni cattāri vassasatāni tusitānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.7} Yāni bhikkhave mānusakāni aṭṭha vassasatāni nimmānaratīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ

--------------------------------------------------------------------------------------------- page259.

Upavasitvā kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.8} Yāni bhikkhave mānusakāni soḷasa vassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti. Pāṇaṃ na haññe na cādinnamādiye musā na bhāse na ca majjapo siyā abrahmacariyā virameyya methunā rattiṃ na bhuñjeyya vikālabhojanaṃ mālaṃ na dhāraye na ca gandhamācare mañce chamāyaṃva sayetha santhate etañhi aṭṭhaṅgikamāhuposathaṃ buddhena dukkhantagunā pakāsitaṃ cando ca sūro 1- ca ubho sudassanā @Footnote: 1 Ma. suriyo. evamuparipi.

--------------------------------------------------------------------------------------------- page260.

Obhāsayantā anuyanti 1- yāvatā tamonudā te pana antalikkhagā nabhe pabhāsanti disā virocanā etamhi yaṃ vijjati antare dhanaṃ muttā maṇī veḷuriyañca bhaddakaṃ siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ yaṃ jātarūpaṃ haṭakanti vuccati aṭṭhaṅgupetassa uposathassa kalampi te nānubhavanti soḷasiṃ candappabhā tāragaṇāva 2- sabbe tasmā hi nārī ca naro ca sīlavā aṭṭhaṅgupetaṃ upavassuposathaṃ puññāni katvāna sukhudrayāni aninditā saggamupenti ṭhānanti.


             The Pali Tipitaka in Roman Character Volume 23 page 256-260. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5468&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5468&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=132&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=115              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=132              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]