ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [134]   44   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ  .  athakho  vāseṭṭho  upāsako yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi  .  ekamantaṃ
nisinnaṃ   kho   vāseṭṭhaṃ  upāsakaṃ  bhagavā  etadavoca  aṭṭhaṅgasamannāgato
vāseṭṭha   uposatho   upavuttho   mahapphalo   hoti   .pe.   aninditā
saggamupenti ṭhānanti.
     Evaṃ   vutte   vāseṭṭho   upāsako  bhagavantaṃ  etadavoca  piyā
me   bhante   ñātisālohitā   aṭṭhaṅgasamannāgataṃ   uposathaṃ   upavaseyyuṃ
piyānampi   me   assa  ñātisālohitānaṃ  dīgharattaṃ  hitāya  sukhāya  sabbe
cepi    bhante    khattiyā    aṭṭhaṅgasamannāgataṃ    uposathaṃ   upavaseyyuṃ

--------------------------------------------------------------------------------------------- page265.

Sabbesampassa khattiyānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi bhante brāhmaṇā .pe. vessā suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ sabbesampassa suddānaṃ dīgharattaṃ hitāya sukhāyāti . [1]- sabbe cepi vāseṭṭha khattiyā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ sabbesampassa khattiyānaṃ dīgharattaṃ hitāya sukhāya sabbe cepi vāseṭṭha brāhmaṇā .pe. Vessā suddā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ sabbesampassa suddānaṃ dīgharattaṃ hitāya sukhāya sadevako cepi vāseṭṭha loko samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ sadevakassa 2- lokassa samārakassa sabrahmakassa sassamaṇabrāhmaṇiyā pajāya sadevamanussāya dīgharattaṃ hitāya sukhāya ime cepi vāseṭṭha mahāsālā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ imesampassa mahāsālānaṃ dīgharattaṃ hitāya sukhāya sace ceteyyuṃ ko pana vādo manussabhūtassāti.


             The Pali Tipitaka in Roman Character Volume 23 page 264-265. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5648&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5648&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=134&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=117              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=134              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5809              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5809              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]