ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [135]   45   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .  athakho  bojjhā  upāsikā  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ  abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ  nisinnaṃ  kho  bojjhaṃ upāsikaṃ bhagavā etadavoca aṭṭhaṅgasamannāgato
bojjhe   uposatho   upavuttho   mahapphalo  hoti  mahānisaṃso  mahājutiko
mahāvipphāro.
     {135.1}    Kathaṃ   upavuttho   ca   bojjhe   aṭṭhaṅgasamannāgato
uposatho    mahapphalo   hoti   mahānisaṃso   mahājutiko   mahāvipphāro
@Footnote: 1 Ma. evametaṃ evametaṃ .   2 Ma. sadevakassapissa.

--------------------------------------------------------------------------------------------- page266.

Idha bojjhe ariyasāvako iti paṭisañcikkhati yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti ahaṃpajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūta- hitānukampī viharāmi imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti {135.2} iminā paṭhamena aṅgena samannāgato hoti .pe. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasantharake vā ahaṃpajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasantharake vā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti . evaṃ upavuttho kho bojjhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. {135.3} Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro seyyathāpi bojjhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issarādhipaccaṃ rajjaṃ kāreyya seyyathīdaṃ aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṃsānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ

--------------------------------------------------------------------------------------------- page267.

Aṭṭhaṅgasamannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ taṃ kissa hetu kapaṇaṃ bojjhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya yāni bojjhe mānusakāni paññāsaṃ vassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni pañca vassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bojjhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bojjhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {135.4} Yaṃ bojjhe mānusakaṃ vassasataṃ .pe. yāni bojjhe mānusakāni dve vassasatāni .pe. cattāri vassasatāni .pe. aṭṭha vassasatāni .pe. soḷasa vassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bojjhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bojjhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti.

--------------------------------------------------------------------------------------------- page268.

Pāṇaṃ na haññe na cādinnamādiye musā na bhāse na ca majjapo siyā abrahmacariyā virameyya methunā rattiṃ na bhuñjeyya vikālabhojanaṃ mālaṃ na dhāraye na ca gandhamācare mañce chamāyaṃva sayetha santhate etañhi aṭṭhaṅgikamāhuposathaṃ buddhena dukkhantagunā pakāsitaṃ cando ca sūro ca ubho sudassanā obhāsayantā anuyanti yāvatā tamonudā te pana antalikkhagā nabhe pabhāsanti disā virocanā etamhi yaṃ vijjati antare dhanaṃ muttā maṇī veḷuriyañca bhaddakaṃ siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ yaṃ jātarūpaṃ haṭakanti vuccati aṭṭhaṅgupetassa uposathassa kalampi te nānubhavanti soḷasiṃ candappabhā tāragaṇāva sabbe tasmā hi nārī ca naro ca sīlavā

--------------------------------------------------------------------------------------------- page269.

Aṭṭhaṅgupetaṃ upavassuposathaṃ puññāni katvāna sukhudrayāni aninditā saggamupenti ṭhānanti.


             The Pali Tipitaka in Roman Character Volume 23 page 265-269. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5671&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5671&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=135&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=118              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=135              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]