ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [28]    Sattimā    bhikkhave    upāsakassa   vipattiyo   sattimā
bhikkhave  upāsakassa  sampadā  sattime  bhikkhave  upāsakassa  asambhavā 2-
sattime    bhikkhave   upāsakassa   sambhavā   katame   satta   bhikkhudassanaṃ
na   hāpeti   saddhammassavanaṃ   nappamajjati   adhisīle  sikkhati  pasādabahulo
hoti   bhikkhūsu  theresu  ceva  navesu  ca  majjhimesu  ca  anupārambhacitto
dhammaṃ      suṇāti     na     randhagavesī     na     ito     bahiddhā
dakkhiṇeyyaṃ   gavesati   idha   ca   pubbakāraṃ  karoti  ime  kho  bhikkhave
satta upāsakassa sambhavāti.
         Dassanaṃ bhāvitattānaṃ        yo hāpeti upāsako
         savanañca ariyadhammānaṃ      adhisīle na sikkhati
         appasādo ca bhikkhūsu       bhiyyo bhiyyo pavaḍḍhati
         upārambhakacitto ca         saddhammaṃ sotumicchati
@Footnote: 1 Ma. saddhammā na parihāyatīti. evamuparipi .   2 Ma. parābhavā.

--------------------------------------------------------------------------------------------- page28.

Ito ca bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati tattheva ca pubbakāraṃ yo karoti upāsako ete kho parihānīye satta dhamme sudesite upāsako sevamāno saddhammā parihāyati. Dassanaṃ bhāvitattānaṃ yo na hāpeti upāsako savanañca ariyadhammānaṃ adhisīle ca sikkhati pasādo cassa bhikkhūsu bhiyyo bhiyyo pavaḍḍhati anupārambhacitto ca saddhammaṃ sotumicchati na ito bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati idheva ca pubbakāraṃ yo karoti upāsako ete kho aparihānīye satta dhamme sudesite upāsako sevamāno saddhammā na ca hāyatīti. Vajjīvaggo tatiyo. Tassuddānaṃ sārandado 1- vassakāro bhikkhu kammañca saddhiyaṃ bodhiyasaññaṃ sekho ca hāni vipattayasambhavoti 2-. ------------


             The Pali Tipitaka in Roman Character Volume 23 page 27-28. https://84000.org/tipitaka/read/roman_read.php?B=23&A=574&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=574&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=28&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=28              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=28              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]