ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [139]   49  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde   .   athakho   visākhā   migāramātā   yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   .pe.   nisīdi   .  ekamantaṃ  nisinnaṃ  kho
visākhaṃ  migāramātaraṃ bhagavā etadavoca catūhi kho visākhe dhammehi samannāgato
mātugāmo   idhalokavijayāya   paṭipanno   hoti   ayaṃsa  loko  āraddho
hoti   .   katamehi   catūhi   idha  visākhe  mātugāmo  susaṃvihitakammanto
hoti saṅgahitaparijano bhattu manāpaṃ carati sambhataṃ anurakkhati.
     Kathañca   visākhe  mātugāmo  susaṃvihitakammanto  hoti  idha  visākhe
mātugāmo   ye   te   bhattu   abbhantarā   kammantā   uṇṇāti   vā
kappāsāti   vā   tattha   dakkhā   hoti  analasā  tatrupāyāya  vīmaṃsāya
samannāgatā   alaṃ   kātuṃ  alaṃ  saṃvidhātuṃ  evaṃ  kho  visākhe  mātugāmo
susaṃvihitakammanto hoti.
     {139.1}  Kathañca  visākhe  mātugāmo  saṅgahitaparijano  hoti  idha
visākhe  mātugāmo  ye  te  bhattu  abbhantarā  antojanā  dāsāti vā
pessāti   vā  kammakarāti  vā  tesaṃ  katañca  katato  jānāti  akatañca
akatato   jānāti   gilānakānañca  balābalaṃ  jānāti  khādanīyabhojanīyañcassa
paccayena saṃvibhajati evaṃ kho visākhe mātugāmo saṅgahitaparijano hoti.
     {139.2}  Kathañca  visākhe mātugāmo bhattu manāpaṃ carati idha visākhe
mātugāmo  yaṃ  bhattu  amanāpasaṅkhātaṃ  taṃ jīvitahetupi na ajjhācarati evaṃ kho
visākhe mātugāmo bhattu manāpaṃ carati.
     {139.3}  Kathañca  visākhe  mātugāmo sambhataṃ anurakkhati idha visākhe
mātugāmo  yaṃ  bhattā  āharati  dhanaṃ  vā  dhaññaṃ  vā  rajataṃ  vā jātarūpaṃ
vā  taṃ  ārakkhena  guttiyā  sampādeti  tattha  ca  hoti  adhuttī  athenī
asoṇḍī  avināsikā  evaṃ  kho  visākhe  mātugāmo  sambhataṃ  anurakkhati.
Imehi  kho  visākhe  catūhi  dhammehi samannāgato mātugāmo idhalokavijayāya
paṭipanno hoti ayaṃsa loko āraddho hoti.
     {139.4}   Catūhi  kho  visākhe  dhammehi  samannāgato  mātugāmo
paralokavijayāya  paṭipanno  hoti  parassa  loko  āraddho hoti. Katamehi
catūhi  idha  visākhe  mātugāmo  saddhāsampanno  hoti  sīlasampanno  hoti
cāgasampanno hoti paññāsampanno hoti.
     {139.5}  Kathañca  visākhe  mātugāmo  saddhāsampanno  hoti  idha
visākhe  mātugāmo  saddho  hoti  saddahati  tathāgatassa  bodhiṃ  itipi  so
bhagavā    arahaṃ   sammāsambuddho   vijjācaraṇasampanno   sugato   lokavidū
anuttaro   purisadammasārathi   satthā  devamanussānaṃ  buddho  bhagavāti  evaṃ
kho visākhe mātugāmo saddhāsampanno hoti.
     {139.6}  Kathañca  visākhe mātugāmo sīlasampanno hoti idha visākhe
mātugāmo  pāṇātipātā  paṭivirato hoti .pe. Surāmerayamajjapamādaṭṭhānā
paṭivirato hoti evaṃ kho visākhe mātugāmo sīlasampanno hoti.
     {139.7}  Kathañca visākhe mātugāmo cāgasampanno hoti idha visākhe
mātugāmo   vigatamalamaccherena   cetasā   agāraṃ   ajjhāvasati  muttacāgī
payatapāṇī  vossaggaratā  yācayogā  dānasaṃvibhāgaratā  evaṃ  kho  visākhe
mātugāmo cāgasampanno hoti.
     {139.8}  Kathañca  visākhe  mātugāmo  paññāsampanno  hoti  idha
visākhe    mātutāmo    paññavā    hoti    udayatthagāminiyā   paññāya
samannāgato   ariyāya   nibbedhikāya   sammādukkhakkhayagāminiyā  evaṃ  kho
visākhe   mātugāmo   paññāsampanno   hoti   .  imehi  kho  visākhe
Catūhi   dhammehi  samannāgato  mātugāmo  paralokavijayāya  paṭipanno  hoti
parassa loko āraddho hotīti.
         Susaṃvihitakammanto             saṅgahitaparijjano
         bhattu manāpaṃ carati              sambhataṃ anurakkhati
         saddhāsīlena sampanno     vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       yassā vijjanti nāriyā
         tampi sīlavatiṃ āhu              dhammaṭṭhaṃ saccavādiniṃ
         soḷasākārasampannā       aṭṭhaṅgasusamāgatā
         tādisī sīlavatī upāsikā     upapajjati devalokaṃ manāpanti.



             The Pali Tipitaka in Roman Character Volume 23 page 275-278. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5883              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5883              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=139&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=122              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=139              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5846              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5846              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]