ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [140]   50   Catūhi   bhikkhave  dhammehi  samannāgato  mātugāmo
idhalokavijayāya  paṭipanno  hoti  ayaṃsa  loko  āraddho  hoti. Katamehi
catūhi   idha   bhikkhave  mātugāmo  susaṃvihitakammanto  hoti  saṅgahitaparijano
bhattu manāpaṃ carati sambhataṃ anurakkhati.
     {140.1}  Kathañca  bhikkhave  mātugāmo  susaṃvihitakammanto  hoti idha
bhikkhave  mātugāmo  ye  te  bhattu  abbhantarā kammantā .pe. Evaṃ kho
bhikkhave mātugāmo susaṃvihitakammanto hoti.
     {140.2}  Kathañca  bhikkhave  mātugāmo  saṅgahitaparijano  hoti  idha
bhikkhave  mātugāmo  ye  te  bhattu  abbhantarā  antojanā  .pe. Evaṃ
kho bhikkhave mātugāmo saṅgahitaparijano hoti.
     {140.3}   Kathañca  bhikkhave  mātugāmo  bhattu  manāpaṃ  carati  idha
bhikkhave   mātugāmo   yaṃ   bhattu   amanāpasaṅkhātaṃ   taṃ   jīvitahetupi  na
ajjhācarati evaṃ kho bhikkhave mātugāmo bhattu manāpaṃ carati.
     {140.4}   Kathañca   bhikkhave   mātugāmo  sambhataṃ  anurakkhati  idha
bhikkhave  mātugāmo  yaṃ bhattā āharati .pe. Evaṃ kho bhikkhave mātugāmo
sambhataṃ   anurakkhati  .  imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato
mātugāmo idhalokavijayāya paṭipanno hoti ayaṃsa loko āraddho hoti.
     {140.5} Catūhi bhikkhave dhammehi samannāgato mātugāmo paralokavijayāya
paṭipanno  hoti  parassa  loko āraddho hoti. Katamehi catūhi idha bhikkhave
mātugāmo  saddhāsampanno  hoti  sīlasampanno  hoti  cāgasampanno  hoti
paññāsampanno hoti.
     {140.6}  Kathañca  bhikkhave  mātugāmo  saddhāsampanno  hoti  idha
bhikkhave  mātugāmo  saddho  hoti  .pe.  evaṃ  kho  bhikkhave mātugāmo
saddhāsampanno hoti.
     {140.7}  Kathañca  bhikkhave mātugāmo sīlasampanno hoti idha bhikkhave
mātugāmo  pāṇātipātāpaṭivirato  hoti  .pe. Surāmerayamajjapamādaṭṭhānā
paṭivirato hoti evaṃ kho bhikkhave mātugāmo sīlasampanno hoti.
     {140.8}  Kathañca bhikkhave mātugāmo cāgasampanno hoti idha bhikkhave
mātugāmo   vigatamalamaccherena  cetasā  agāraṃ  ajjhāvasati  .pe.  evaṃ
Kho bhikkhave mātugāmo cāgasampanno hoti.
     {140.9}  Kathañca  bhikkhave  mātugāmo  paññāsampanno  hoti  idha
bhikkhave  mātugāmo  paññavā  hoti  .pe.  evaṃ  kho bhikkhave mātugāmo
paññāsampanno  hoti  .  imehi  kho  bhikkhave  catūhi dhammehi samannāgato
mātugāmo   paralokavijayāya   paṭipanno   hoti  parassa  loko  āraddho
hotīti.
         Susaṃvihitakammanto             saṅgahitaparijjano
         bhattu manāpaṃ carati              sambhataṃ anurakkhati
         saddhāsīlena sampanno     vadaññū vītamaccharo
         niccaṃ maggaṃ visodheti          sotthānaṃ samparāyikaṃ
         iccete aṭṭha dhammā ca       yassā vijjanti nāriyā
         tampi sīlavatiṃ āhu              dhammaṭṭhaṃ saccavādiniṃ
         soḷasākārasampannā       aṭṭhaṅgasusamāgatā
         tādisī sīlavatī upāsikā     upapajjati devalokaṃ manāpanti.
                    Uposathavaggo pañcamo.
                        Tassuddānaṃ
         saṅkhitte vitthate visākhe    vāseṭṭho bojjhāya pañcamaṃ
         anuruddhaṃ pana 1- visākhe     nakulā idhalokikā dveti.
                     Paṇṇāsako samatto.
                     -------------
@Footnote: 1 Ma. puna.



             The Pali Tipitaka in Roman Character Volume 23 page 278-280. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5939              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5939              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=140&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=140              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5851              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5851              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]