ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [140]   50   Catūhi   bhikkhave  dhammehi  samannāgato  mātugāmo
idhalokavijayāya  paṭipanno  hoti  ayaṃsa  loko  āraddho  hoti. Katamehi
catūhi   idha   bhikkhave  mātugāmo  susaṃvihitakammanto  hoti  saṅgahitaparijano
bhattu manāpaṃ carati sambhataṃ anurakkhati.
     {140.1}  Kathañca  bhikkhave  mātugāmo  susaṃvihitakammanto  hoti idha
bhikkhave  mātugāmo  ye  te  bhattu  abbhantarā kammantā .pe. Evaṃ kho
bhikkhave mātugāmo susaṃvihitakammanto hoti.
     {140.2}  Kathañca  bhikkhave  mātugāmo  saṅgahitaparijano  hoti  idha
bhikkhave  mātugāmo  ye  te  bhattu  abbhantarā  antojanā  .pe. Evaṃ
kho bhikkhave mātugāmo saṅgahitaparijano hoti.

--------------------------------------------------------------------------------------------- page279.

{140.3} Kathañca bhikkhave mātugāmo bhattu manāpaṃ carati idha bhikkhave mātugāmo yaṃ bhattu amanāpasaṅkhātaṃ taṃ jīvitahetupi na ajjhācarati evaṃ kho bhikkhave mātugāmo bhattu manāpaṃ carati. {140.4} Kathañca bhikkhave mātugāmo sambhataṃ anurakkhati idha bhikkhave mātugāmo yaṃ bhattā āharati .pe. Evaṃ kho bhikkhave mātugāmo sambhataṃ anurakkhati . imehi kho bhikkhave catūhi dhammehi samannāgato mātugāmo idhalokavijayāya paṭipanno hoti ayaṃsa loko āraddho hoti. {140.5} Catūhi bhikkhave dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti parassa loko āraddho hoti. Katamehi catūhi idha bhikkhave mātugāmo saddhāsampanno hoti sīlasampanno hoti cāgasampanno hoti paññāsampanno hoti. {140.6} Kathañca bhikkhave mātugāmo saddhāsampanno hoti idha bhikkhave mātugāmo saddho hoti .pe. evaṃ kho bhikkhave mātugāmo saddhāsampanno hoti. {140.7} Kathañca bhikkhave mātugāmo sīlasampanno hoti idha bhikkhave mātugāmo pāṇātipātāpaṭivirato hoti .pe. Surāmerayamajjapamādaṭṭhānā paṭivirato hoti evaṃ kho bhikkhave mātugāmo sīlasampanno hoti. {140.8} Kathañca bhikkhave mātugāmo cāgasampanno hoti idha bhikkhave mātugāmo vigatamalamaccherena cetasā agāraṃ ajjhāvasati .pe. evaṃ

--------------------------------------------------------------------------------------------- page280.

Kho bhikkhave mātugāmo cāgasampanno hoti. {140.9} Kathañca bhikkhave mātugāmo paññāsampanno hoti idha bhikkhave mātugāmo paññavā hoti .pe. evaṃ kho bhikkhave mātugāmo paññāsampanno hoti . imehi kho bhikkhave catūhi dhammehi samannāgato mātugāmo paralokavijayāya paṭipanno hoti parassa loko āraddho hotīti. Susaṃvihitakammanto saṅgahitaparijjano bhattu manāpaṃ carati sambhataṃ anurakkhati saddhāsīlena sampanno vadaññū vītamaccharo niccaṃ maggaṃ visodheti sotthānaṃ samparāyikaṃ iccete aṭṭha dhammā ca yassā vijjanti nāriyā tampi sīlavatiṃ āhu dhammaṭṭhaṃ saccavādiniṃ soḷasākārasampannā aṭṭhaṅgasusamāgatā tādisī sīlavatī upāsikā upapajjati devalokaṃ manāpanti. Uposathavaggo pañcamo. Tassuddānaṃ saṅkhitte vitthate visākhe vāseṭṭho bojjhāya pañcamaṃ anuruddhaṃ pana 1- visākhe nakulā idhalokikā dveti. Paṇṇāsako samatto. ------------- @Footnote: 1 Ma. puna.


             The Pali Tipitaka in Roman Character Volume 23 page 278-280. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5939&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5939&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=140&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=123              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=140              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5851              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5851              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]