ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                  Pannasakasangahita vagga
                    sandhanavaggo pathamo
     [141]   51   Ekam  samayam  bhagava  sakkesu  viharati  kapilavatthusmim
nigrodharame  .  athakho  mahapajapati 1- gotami yena bhagava tenupasankami
upasankamitva   bhagavantam   abhivadetva   ekamantam   atthasi   ekamantam
thita   kho   mahapajapati   gotami   bhagavantam   etadavoca  sadhu  bhante
labheyya   matugamo  tathagatappavedite  dhammavinaye  agarasma  anagariyam
pabbajjanti  .  alam  gotami  ma  te  rucci matugamassa tathagatappavedite
dhammavinaye agarasma anagariyam pabbajjati.
     {141.1}  Dutiyampi  kho mahapajapati gotami bhagavantam etadavoca sadhu
bhante   labheyya   matugamo   tathagatappavedite  dhammavinaye  agarasma
anagariyam   pabbajjanti   .   alam   gotami  ma  te  rucci  matugamassa
tathagatappavedite dhammavinaye agarasma anagariyam pabbajjati.
     {141.2}  Tatiyampi  kho mahapajapati gotami bhagavantam etadavoca sadhu
bhante   labheyya   matugamo   tathagatappavedite  dhammavinaye  agarasma
anagariyam   pabbajjanti   .   alam   gotami  ma  te  rucci  matugamassa
tathagatappavedite   dhammavinaye   agarasma   anagariyam   pabbajjati  .
Athakho    mahapajapati   gotami   na   bhagava   anujanati   matugamassa
@Footnote: 1 Ma. mahapajapati. evamuparipi.
Tathagatappavedite   dhammavinaye   agarasma   anagariyam  pabbajjanti  dukkhi
dummana   assumukhi   rudamana   bhagavantam   abhivadetva  padakkhinam  katva
pakkami.
     {141.3}  Athakho  bhagava  kapilavatthusmim  yathabhirantam  viharitva yena
vesali  tena  carikam  pakkami  anupubbena  carikam caramano yena vesali
tadavasari  tatra  suradam  bhagava  vesaliyam viharati mahavane kutagarasalayam.
Athakho    mahapajapati    gotami    kese    chedapetva   kasayani
vatthani  acchadetva  sambahulahi  sakiyahi  1- saddhim yena vesali tena
pakkami  anupubbena  yena  vesali  mahavanam  kutagarasala  tenupasankami
athakho  mahapajapati  gotami  sunehi  padehi  rajokinnena  gattena  dukkhi
dummana  assumukhi  rudamana  bahidvarakotthake  atthasi  .  addasa  kho
ayasma   anando   mahapajapatim  gotamim  sunehi  padehi  rajokinnena
gattena  dukkhim  dummanam  assumukhim  rudamanam  bahidvarakotthake  thitam  disvana
mahapajapatim  gotamim  etadavoca kim nu tvam gotami sunehi padehi rajokinnena
gattena  dukkhi  dummana  assumukhi  rudamana  bahidvarakotthake  thitati .
Tatha   hi   pana   bhante   ananda  na  bhagava  anujanati  matugamassa
tathagatappavedite   dhammavinaye   agarasma   anagariyam   pabbajjanti  .
Tenahi  gotami  idheva  tava  hohi  yavaham  bhagavantam yacami matugamassa
tathagatappavedite dhammavinaye agarasma anagariyam pabbajjanti.
@Footnote: 1 Ma. sakiyanihi.
     {141.4}  Athakho  ayasma  anando  yena  bhagava  tenupasankami
upasankamitva  bhagavantam  abhivadetva  ekamantam  nisidi  ekamantam  nisinno
kho  ayasma  anando  bhagavantam  etadavoca  esa  bhante mahapajapati
gotami   sunehi   padehi  rajokinnena  gattena  dukkhi  dummana  assumukhi
rudamana   bahidvarakotthake   thita  na  bhagava  anujanati  matugamassa
tathagatappavedite   dhammavinaye   agarasma   anagariyam  pabbajjanti  sadhu
bhante   labheyya   matugamo   tathagatappavedite  dhammavinaye  agarasma
anagariyam   pabbajjanti   .   alam  ananda  ma  te  rucci  matugamassa
tathagatappavedite   dhammavinaye   agarasma   anagariyam   pabbajjati  .
Dutiyampi kho .pe.
     {141.5}  Tatiyampi  kho ayasma anando bhagavantam etadavoca sadhu
bhante   labheyya   matugamo   tathagatappavedite  dhammavinaye  agarasma
anagariyam   pabbajjanti   .   alam  ananda  ma  te  rucci  matugamassa
tathagatappavedite  dhammavinaye  agarasma  anagariyam  pabbajjati . Athakho
ayasmato   anandassa   etadahosi  na  bhagava  anujanati  matugamassa
tathagatappavedite   dhammavinaye   agarasma  anagariyam  pabbajjam  yannunaham
annenapi   pariyayena  bhagavantam  yaceyyam  matugamassa  tathagatappavedite
dhammavinaye  agarasma  anagariyam  pabbajjanti  athakho  ayasma  anando
bhagavantam  etadavoca  bhabbo  nu  kho  bhante  matugamo tathagatappavedite
dhammavinaye     agarasma     anagariyam     pabbajitva    sotapattiphalam
Va  sakadagamiphalam  va  anagamiphalam  va  arahattaphalam  va sacchikatunti.
Bhabbo   ananda   matugamo   tathagatappavedite  dhammavinaye  agarasma
anagariyam       pabbajitva       sotapattiphalampi      sakadagamiphalampi
anagamiphalampi   arahattaphalampi   sacchikatunti   .   sace  bhante  bhabbo
matugamo    tathagatappavedite    dhammavinaye    agarasma    anagariyam
pabbajitva     sotapattiphalampi     .pe.    arahattaphalampi    sacchikatum
bahukara   bhante   mahapajapati   gotami  bhagavato  matuccha  apadika
posika    khirassa   dayika   bhagavantam   janettiya   kalakataya   thannam
payesi  sadhu  bhante  labheyya  matugamo  tathagatappavedite  dhammavinaye
agarasma   anagariyam   pabbajjanti   .   sace   ananda   mahapajapati
gotami attha garudhamme patigganhati savassa hotu upasampada.
     {141.6}     Vassasatupasampannaya    bhikkhuniya    tadahupasampannassa
bhikkhuno    abhivadanam    paccutthanam    anjalikammam   samicikammam   kattabbam
ayampi   dhammo   sakkatva   garukatva   manetva   pujetva  yavajivam
anatikkamaniyo   .   na  bhikkhuniya  abhikkhuke  avase  vassam  upagantabbam
ayampi   dhammo   sakkatva   garukatva   manetva   pujetva  yavajivam
anatikkamaniyo   .   anvaddhamasam   bhikkhuniya   bhikkhusanghato  dve  dhamma
paccasimsitabba    uposathapucchakanca   ovadupasankamananca   ayampi   dhammo
sakkatva garukatva manetva pujetva yavajivam anatikkamaniyo.
     {141.7} Vassam vutthaya bhikkhuniya ubhatosanghe tihi thanehi pavaretabbam
ditthena va sutena va parisankaya va ayampi dhammo sakkatva garukatva manetva
Pujetva yavajivam anatikkamaniyo.
     {141.8}  Garudhammam  ajjhapannaya bhikkhuniya ubhatosanghe pakkhamanattam
caritabbam  ayampi  dhammo  sakkatva  garukatva  manetva pujetva yavajivam
anatikkamaniyo  .  dve  vassani  chasu  dhammesu  sikkhitasikkhaya sikkhamanaya
ubhatosanghe    upasampada    pariyesitabba   ayampi   dhammo   sakkatva
garukatva  manetva  pujetva  yavajivam  anatikkamaniyo  .  na  bhikkhuniya
kenaci   pariyayena   bhikkhu   akkositabbo  paribhasitabbo  ayampi  dhammo
sakkatva   garukatva   manetva   pujetva  yavajivam  anatikkamaniyo .
Ajjatagge  ovato  bhikkhuninam  bhikkhusu  vacanapatho  anovato  bhikkhunam bhikkhunisu
vacanapatho  ayampi  dhammo  sakkatva  garukatva manetva pujetva yavajivam
anatikkamaniyo.
     {141.9}  Sace  ananda  mahapajapati  gotami ime attha garudhamme
patigganhati savassa hotu upasampadati.
     {141.10}  Athakho  ayasma  anando bhagavato santike ime attha
garudhamme  uggahetva  yena  mahapajapati gotami tenupasankami upasankamitva
mahapajapatim  gotamim  etadavoca  sace  kho  tvam  gotami  attha  garudhamme
patigganheyyasi   sava   te   bhavissati   upasampada  vassasatupasampannaya
bhikkhuniya     tadahupasampannassa     bhikkhuno     abhivadanam     paccutthanam
anjalikammam   samicikammam   kattabbam   ayampi   dhammo  sakkatva  garukatva
manetva  pujetva  yavajivam  anatikkamaniyo  .pe.  ajjatagge  ovato
bhikkhuninam   bhikkhusu  vacanapatho  anovato  bhikkhunam  bhikkhunisu  vacanapatho  ayampi
Dhammo  sakkatva  garukatva  manetva  pujetva yavajivam anatikkamaniyo.
Sace  kho  tvam  gotami  ime  attha  garudhamme  patigganheyyasi sava te
bhavissati upasampadati.
     {141.11}  Seyyathapi  bhante  ananda itthi va puriso va daharo
yuva   mandanakajatiko   sisanhato   1-   uppalamalam   va  vassikamalam
va    adhimuttakamalam   va   labhitva   ubhohi   hatthehi   patiggahetva
uttamange  sirasmim  patitthapeyya  evameva  kho  aham  bhante  [ananda]
ime attha garudhamme patigganhami yavajivam anatikkamaniyeti.
     {141.12}  Athakho  ayasma  anando  yena  bhagava tenupasankami
upasankamitva  bhagavantam  abhivadetva  ekamantam  nisidi  ekamantam  nisinno
kho   ayasma   anando   bhagavantam   etadavoca   patiggahita   bhante
mahapajapatiya  gotamiya  attha  garudhamma  yavajivam  anatikkamaniyati 2-.
Sace   ananda   nalabhissa   matugamo   tathagatappavedite   dhammavinaye
agarasma   anagariyam   pabbajjam  ciratthitikam  ananda  brahmacariyam  abhavissa
vassasahassameva   saddhammo  tittheyya  yato  ca  kho  ananda  matugamo
tathagatappavedite   dhammavinaye   agarasma   anagariyam  pabbajito  nadani
ananda  brahmacariyam  ciratthitikam  bhavissati  pancevadani  ananda  vassasatani
saddhammo  thassati  seyyathapi  ananda  yani kanici kulani bahuitthikani 3-
appapurisakani    tani   suppadhamsiyani   honti   corehi   kumbhatthenakehi
evameva    kho    ananda    yasmim    dhammavinaye   labhati   matugamo
agarasma anagariyam pabbajjam na tam brahmacariyam ciratthitikam *- hoti
@Footnote: 1 sisamnhatotipi .  2 annattha ime dve patha natthi. upasampanna bhagavato
@matucchati dissati .   3 Ma. bahutthikani.
@* mikar—kr khagoe caritthitikam peDna ciratthitikam
     {141.13}  Seyyathapi  ananda  sampanne salikkhette setatthika
nama  rogajati  nipatati evam tam salikkhettam na ciratthitikam hoti evameva kho
ananda  yasmim  dhammavinaye  labhati  matugamo  agarasma anagariyam pabbajjam
na   tam   brahmacariyam   ciratthitikam   hoti   seyyathapi  ananda  sampanne
ucchukkhette  manjetthika  1-  nama rogajati nipatati evam tam ucchukkhettam
na   ciratthitikam   hoti   evameva  kho  ananda  yasmim  dhammavinaye  labhati
matugamo   agarasma  anagariyam  pabbajjam  na  tam  brahmacariyam  ciratthitikam
hoti    seyyathapi   ananda   puriso   mahato   talakassa   patikacceva
palim   bandheyya   yavadeva   udakassa   anatikkamanaya   evameva   kho
ananda    maya    patikacceva   bhikkhuninam   attha   garudhamma   pannatta
yavajivam anatikkamaniyati.



             The Pali Tipitaka in Roman Character Volume 23 page 281-287. https://84000.org/tipitaka/read/roman_read.php?B=23&A=5989&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=5989&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=141&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=124              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=141              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5859              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5859              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]