ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

                    Devatāvaggo catuttho
     [29]    Athakho    aññatarā    devatā   abhikkantāya   rattiyā
abhikkantavaṇṇā    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
@Footnote: 1-2 Ma.  sārandavassakāro ca       tisattakāni bhikkhukā
@        bodhisaññā dve ca hāni      vipatti ca parābhavoti.

--------------------------------------------------------------------------------------------- page29.

Tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho sā devatā bhagavantaṃ etadavoca sattime bhante dhammā bhikkhuno aparihānāya saṃvattanti {29.1} katame satta satthugāravatā dhammagāravatā saṅghagāravatā sikkhāgāravatā samādhigāravatā appamādagāravatā paṭisanthāragāravatā ime kho bhante satta dhammā bhikkhuno aparihānāya saṃvattantīti idamavoca sā devatā samanuñño satthā ahosi. Athakho sā devatā samanuñño me satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi. {29.2} Athakho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ bhikkhave rattiṃ aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṃ jetavanaṃ obhāsetvā yenāhaṃ tenupasaṅkami upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi ekamantaṃ ṭhitā kho bhikkhave sā devatā maṃ etadavoca sattime bhante dhammā bhikkhuno aparihānāya saṃvattanti katame satta satthugāravatā dhammagāravatā saṅghagāravatā sikkhāgāravatā samādhigāravatā appamādagāravatā paṭisanthāragāravatā ime kho bhante satta dhammā bhikkhuno aparihānāya saṃvattantīti idamavoca bhikkhave sā devatā idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyīti. Satthugaru dhammagaru saṃghe ca tibbagāravo samādhigaru ātāpī sikkhāya tibbagāravo

--------------------------------------------------------------------------------------------- page30.

Appamādagaru bhikkhu paṭisanthāragāravo abhabbo parihānāya nibbānasseva santiketi.


             The Pali Tipitaka in Roman Character Volume 23 page 28-30. https://84000.org/tipitaka/read/roman_read.php?B=23&A=604&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=604&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=29&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=29              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=29              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]