ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

     [146]  56  Bhayanti  bhikkhave  kāmānametaṃ adhivacanaṃ dukkhanti bhikkhave
kāmānametaṃ   adhivacanaṃ   rogoti  bhikkhave  kāmānametaṃ  adhivacanaṃ  gaṇḍoti
bhikkhave   kāmānametaṃ   adhivacanaṃ  sallanti  bhikkhave  kāmānametaṃ  adhivacanaṃ
saṅgoti   bhikkhave   kāmānametaṃ  adhivacanaṃ  paṅkoti  bhikkhave  kāmānametaṃ
Adhivacanaṃ gabbhoti bhikkhave kāmānametaṃ adhivacanaṃ.
     {146.1}  Kasmā  ca  bhikkhave bhayanti kāmānametaṃ adhivacanaṃ yasmā ca
kāmarāgarattāyaṃ   bhikkhave   chandarāgavinibaddho   diṭṭhadhammikāpi   bhayā  na
parimuccati  samparāyikāpi  bhayā  na  parimuccati  tasmā  bhayanti  kāmānametaṃ
adhivacanaṃ  kasmā  ca  bhikkhave  dukkhanti  .pe.  rogoti  gaṇḍoti  sallanti
saṅgoti paṅkoti.
     {146.2}  Kasmā  ca bhikkhave gabbhoti kāmānametaṃ adhivacanaṃ yasmā ca
kāmarāgarattāyaṃ   bhikkhave   chandarāgavinibaddho   diṭṭhadhammikāpi  gabbhā  na
parimuccati    samparāyikāpi    gabbhā   na   parimuccati   tasmā   gabbhoti
kāmānametaṃ adhivacananti 1-.
         Bhayaṃ dukkhañca rogo ca        gaṇḍo sallañca saṅgo ca
         paṅko gabbho ca ubhayaṃ
         ete kāmā pavuccanti        yattha satto puthujjano
         otiṇṇo sātarūpena        puna gabbhāya gacchati
         yato ca bhikkhu ātāpī          sampajaññaṃ na riñcati
         so imaṃ palipathaṃ duggaṃ          atikkamma tathāvidho
         pajaṃ jātijarūpetaṃ                phandamānaṃ avekkhatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 298-299. https://84000.org/tipitaka/read/roman_read.php?B=23&A=6356              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=23&A=6356              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=23&item=146&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=23&siri=129              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=23&i=146              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5999              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5999              Contents of The Tipitaka Volume 23 https://84000.org/tipitaka/read/?index_23 https://84000.org/tipitaka/english/?index_23

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]